| RCint, 7, 92.1 |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 10, 80.2 |
| rāmavat mudriketi tathākṣaram // | Kontext |
| RCūM, 10, 81.1 |
| mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā / | Kontext |
| RCūM, 10, 82.2 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Kontext |
| RCūM, 10, 83.2 |
| anayā mudrayā taptaṃ tailamagnau suniścitam // | Kontext |
| RCūM, 12, 2.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RKDh, 1, 1, 255.1 |
| sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā / | Kontext |
| RPSudh, 5, 77.2 |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Kontext |
| RPSudh, 5, 78.2 |
| rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |