| KaiNigh, 2, 123.1 | 
	| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Kontext | 
	| RAdhy, 1, 107.1 | 
	| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Kontext | 
	| RAdhy, 1, 276.2 | 
	| bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam / | Kontext | 
	| RAdhy, 1, 276.3 | 
	| tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // | Kontext | 
	| RArṇ, 12, 112.2 | 
	| ekameva bhavennālaṃ tasya roma tu veṣṭanam // | Kontext | 
	| RArṇ, 9, 11.2 | 
	| dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // | Kontext | 
	| RCint, 3, 17.2 | 
	| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Kontext | 
	| RCint, 3, 69.2 | 
	| dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // | Kontext | 
	| RCint, 3, 73.2 | 
	| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext | 
	| RCūM, 14, 18.1 | 
	| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 72.2 | 
	| pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // | Kontext | 
	| RRÅ, V.kh., 8, 22.2 | 
	| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // | Kontext | 
	| RRS, 10, 69.2 | 
	| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Kontext | 
	| RRS, 11, 98.1 | 
	| munipattrarasaṃ caiva śālmalīvṛntavāri ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 270.1 | 
	| kākolī madhukaṃ māṃsī balātrayabiseṅgude / | Kontext |