| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 15, 41.2 |
| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Kontext |
| RCint, 3, 6.1 |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / | Kontext |
| RCint, 3, 116.2 |
| kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu / | Kontext |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext |
| RCūM, 10, 115.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RMañj, 5, 16.1 |
| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / | Kontext |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext |
| RPSudh, 5, 15.1 |
| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 14, 9.2 |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 19, 128.1 |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |