| ÅK, 1, 26, 114.2 |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext |
| ÅK, 1, 26, 197.2 |
| viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Kontext |
| ÅK, 2, 1, 5.2 |
| kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // | Kontext |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 1, 8, 28.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 190.4 |
| hālāhalo brahmaputro viṣabhedā amī nava // | Kontext |
| BhPr, 1, 8, 200.2 |
| vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Kontext |
| BhPr, 1, 8, 201.1 |
| rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| BhPr, 2, 3, 58.1 |
| viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| BhPr, 2, 3, 58.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Kontext |
| BhPr, 2, 3, 70.1 |
| eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / | Kontext |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| MPālNigh, 4, 33.2 |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext |
| RAdhy, 1, 58.2 |
| triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // | Kontext |
| RAdhy, 1, 124.1 |
| maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / | Kontext |
| RAdhy, 1, 205.1 |
| mriyate na viṣeṇāpi dahyate naiva vahninā / | Kontext |
| RArṇ, 11, 183.2 |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Kontext |
| RArṇ, 11, 189.2 |
| athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / | Kontext |
| RArṇ, 11, 191.1 |
| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext |
| RArṇ, 12, 213.1 |
| viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / | Kontext |
| RArṇ, 12, 228.2 |
| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Kontext |
| RArṇ, 12, 318.2 |
| daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // | Kontext |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Kontext |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Kontext |
| RArṇ, 17, 38.1 |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 42.1 |
| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Kontext |
| RArṇ, 17, 75.2 |
| bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / | Kontext |
| RArṇ, 17, 83.2 |
| kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // | Kontext |
| RArṇ, 4, 5.2 |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Kontext |
| RArṇ, 4, 47.1 |
| viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 5, 43.2 |
| viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // | Kontext |
| RArṇ, 7, 22.1 |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |
| RArṇ, 7, 39.1 |
| kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / | Kontext |
| RArṇ, 7, 141.2 |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Kontext |
| RArṇ, 8, 34.1 |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Kontext |
| RArṇ, 8, 35.1 |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Kontext |
| RArṇ, 9, 5.2 |
| śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // | Kontext |
| RājNigh, 13, 216.1 |
| sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 3, 186.1 |
| akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / | Kontext |
| RCint, 3, 196.1 |
| nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / | Kontext |
| RCint, 5, 20.2 |
| viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Kontext |
| RCint, 6, 68.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Kontext |
| RCint, 7, 1.0 |
| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCint, 7, 12.0 |
| kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // | Kontext |
| RCint, 7, 17.2 |
| kando laghur gostanavad raktaśṛṅgīti tadviṣam // | Kontext |
| RCint, 7, 19.1 |
| rasavāde dhātuvāde viṣavāde kvacitkvacit / | Kontext |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 7, 23.2 |
| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 7, 32.1 |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext |
| RCint, 7, 32.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 36.1 |
| brahmacaryapradhānaṃ hi viṣakalpe samācaret / | Kontext |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RCint, 7, 40.0 |
| viṣavegāniti jñātvā mantratantrairvināśayet // | Kontext |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Kontext |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
| RCint, 7, 44.2 |
| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Kontext |
| RCint, 7, 45.3 |
| garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Kontext |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RCint, 7, 47.3 |
| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Kontext |
| RCint, 7, 92.2 |
| naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // | Kontext |
| RCint, 8, 14.1 |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 26.1 |
| kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / | Kontext |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext |
| RCint, 8, 33.2 |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Kontext |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext |
| RCūM, 10, 14.2 |
| tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext |
| RCūM, 10, 80.1 |
| carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Kontext |
| RCūM, 14, 128.1 |
| aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Kontext |
| RCūM, 14, 135.1 |
| amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 15, 24.2 |
| kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Kontext |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Kontext |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Kontext |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Kontext |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RHT, 18, 41.2 |
| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Kontext |
| RKDh, 1, 1, 218.1 |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Kontext |
| RMañj, 1, 16.2 |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 3, 68.2 |
| naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Kontext |
| RMañj, 3, 78.2 |
| lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // | Kontext |
| RMañj, 3, 102.2 |
| cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // | Kontext |
| RMañj, 4, 3.1 |
| hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / | Kontext |
| RMañj, 4, 4.1 |
| kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RMañj, 4, 11.1 |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RMañj, 4, 12.1 |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RMañj, 4, 14.0 |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Kontext |
| RMañj, 4, 18.1 |
| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Kontext |
| RMañj, 4, 18.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 22.1 |
| brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / | Kontext |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext |
| RMañj, 4, 27.0 |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext |
| RMañj, 4, 32.2 |
| sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // | Kontext |
| RMañj, 4, 33.1 |
| tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RMañj, 5, 24.1 |
| na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Kontext |
| RMañj, 5, 24.2 |
| eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Kontext |
| RMañj, 5, 25.2 |
| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext |
| RMañj, 5, 69.2 |
| adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Kontext |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext |
| RMañj, 6, 46.1 |
| tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / | Kontext |
| RMañj, 6, 63.1 |
| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Kontext |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 93.2 |
| niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // | Kontext |
| RMañj, 6, 96.1 |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Kontext |
| RMañj, 6, 99.2 |
| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Kontext |
| RMañj, 6, 100.1 |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Kontext |
| RMañj, 6, 103.2 |
| sarvasya samabhāgena viṣeṇa paridhūpayet // | Kontext |
| RMañj, 6, 116.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext |
| RMañj, 6, 122.1 |
| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Kontext |
| RMañj, 6, 182.2 |
| pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Kontext |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Kontext |
| RPSudh, 1, 28.2 |
| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Kontext |
| RPSudh, 1, 135.1 |
| viṣaṃ ca daradaścaiva rasako raktakāntakau / | Kontext |
| RPSudh, 1, 140.2 |
| bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // | Kontext |
| RPSudh, 1, 159.2 |
| anyathā bhakṣitaścaiva viṣavanmārayennaram // | Kontext |
| RPSudh, 2, 30.1 |
| bhṛṃgarājarasenaiva viṣakharparakena ca / | Kontext |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Kontext |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext |
| RPSudh, 3, 7.2 |
| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext |
| RPSudh, 4, 20.4 |
| doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Kontext |
| RPSudh, 4, 47.1 |
| viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Kontext |
| RPSudh, 4, 80.2 |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Kontext |
| RPSudh, 5, 10.1 |
| viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam / | Kontext |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Kontext |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Kontext |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext |
| RPSudh, 5, 78.1 |
| ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Kontext |
| RRÅ, R.kh., 1, 30.1 |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Kontext |
| RRÅ, R.kh., 2, 2.5 |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Kontext |
| RRÅ, V.kh., 10, 47.1 |
| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 10, 65.1 |
| etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Kontext |
| RRÅ, V.kh., 13, 89.1 |
| viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / | Kontext |
| RRÅ, V.kh., 15, 28.1 |
| śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / | Kontext |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Kontext |
| RRÅ, V.kh., 3, 15.2 |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Kontext |
| RRÅ, V.kh., 3, 18.2 |
| maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Kontext |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext |
| RRÅ, V.kh., 8, 6.2 |
| viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // | Kontext |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 8, 16.2 |
| sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // | Kontext |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 8, 80.1 |
| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Kontext |
| RRS, 10, 82.2 |
| pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Kontext |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RRS, 2, 14.2 |
| tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Kontext |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext |
| RRS, 2, 131.1 |
| carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Kontext |
| RRS, 2, 141.1 |
| śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |
| RRS, 3, 22.2 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RSK, 1, 46.1 |
| pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| RSK, 2, 16.2 |
| eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // | Kontext |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Kontext |
| RSK, 3, 1.1 |
| gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| RSK, 3, 3.1 |
| nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| RSK, 3, 8.1 |
| gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |
| RSK, 3, 15.1 |
| jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / | Kontext |
| ŚdhSaṃh, 2, 11, 20.2 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |
| ŚdhSaṃh, 2, 12, 19.1 |
| saurāṣṭrika iti proktā viṣabhedā amī nava / | Kontext |
| ŚdhSaṃh, 2, 12, 101.1 |
| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 114.1 |
| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Kontext |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Kontext |
| ŚdhSaṃh, 2, 12, 131.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Kontext |
| ŚdhSaṃh, 2, 12, 167.1 |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 170.1 |
| dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 178.2 |
| triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Kontext |
| ŚdhSaṃh, 2, 12, 222.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Kontext |
| ŚdhSaṃh, 2, 12, 224.2 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 235.2 |
| viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // | Kontext |
| ŚdhSaṃh, 2, 12, 243.1 |
| pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / | Kontext |
| ŚdhSaṃh, 2, 12, 291.1 |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Kontext |
| ŚdhSaṃh, 2, 12, 293.2 |
| khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // | Kontext |