| ÅK, 1, 25, 18.1 | 
	| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Kontext | 
	| BhPr, 2, 3, 257.1 | 
	| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext | 
	| RAdhy, 1, 8.1 | 
	| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Kontext | 
	| RAdhy, 1, 459.2 | 
	| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext | 
	| RAdhy, 1, 464.1 | 
	| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Kontext | 
	| RAdhy, 1, 464.2 | 
	| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Kontext | 
	| RAdhy, 1, 468.2 | 
	| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Kontext | 
	| RAdhy, 1, 470.1 | 
	| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext | 
	| RAdhy, 1, 472.2 | 
	| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Kontext | 
	| RAdhy, 1, 473.2 | 
	| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // | Kontext | 
	| RAdhy, 1, 475.2 | 
	| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Kontext | 
	| RAdhy, 1, 478.1 | 
	| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / | Kontext | 
	| RAdhy, 1, 478.2 | 
	| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 12, 121.2 | 
	| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Kontext | 
	| RArṇ, 12, 153.2 | 
	| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 12, 171.0 | 
	| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Kontext | 
	| RArṇ, 12, 197.2 | 
	| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext | 
	| RArṇ, 12, 305.1 | 
	| guṭikā sundarī nāma sarvāyudhanivāraṇī / | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 12, 330.3 | 
	| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext | 
	| RArṇ, 12, 336.1 | 
	| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Kontext | 
	| RArṇ, 12, 338.2 | 
	| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext | 
	| RArṇ, 12, 342.2 | 
	| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext | 
	| RArṇ, 12, 347.1 | 
	| guṭikā sā varārohe madhuratrayasaṃyutā / | Kontext | 
	| RArṇ, 12, 349.3 | 
	| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext | 
	| RArṇ, 12, 351.2 | 
	| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Kontext | 
	| RArṇ, 12, 353.1 | 
	| ardhaśulvavidhānena guṭikāmarasundari / | Kontext | 
	| RArṇ, 12, 356.1 | 
	| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Kontext | 
	| RArṇ, 12, 371.2 | 
	| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Kontext | 
	| RArṇ, 12, 373.2 | 
	| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Kontext | 
	| RArṇ, 14, 19.2 | 
	| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext | 
	| RArṇ, 14, 24.2 | 
	| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext | 
	| RArṇ, 14, 25.1 | 
	| śatavedhena yā baddhā rasena guṭikā priye / | Kontext | 
	| RArṇ, 14, 26.1 | 
	| tathā sahasravedhena yā baddhā guṭikā śubhā / | Kontext | 
	| RArṇ, 14, 27.1 | 
	| daśasahasravedhena baddhā ca guṭikā yadi / | Kontext | 
	| RArṇ, 14, 28.1 | 
	| lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 29.1 | 
	| daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 30.1 | 
	| koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 31.1 | 
	| śatakoṭiprabhedena guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 32.1 | 
	| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 33.1 | 
	| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 45.2 | 
	| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext | 
	| RArṇ, 14, 48.1 | 
	| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext | 
	| RArṇ, 15, 49.2 | 
	| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Kontext | 
	| RArṇ, 15, 67.1 | 
	| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Kontext | 
	| RArṇ, 15, 67.2 | 
	| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // | Kontext | 
	| RArṇ, 15, 118.1 | 
	| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Kontext | 
	| RArṇ, 16, 71.1 | 
	| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / | Kontext | 
	| RArṇ, 16, 71.2 | 
	| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Kontext | 
	| RArṇ, 16, 88.2 | 
	| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Kontext | 
	| RArṇ, 17, 18.2 | 
	| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Kontext | 
	| RArṇ, 17, 19.2 | 
	| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext | 
	| RCint, 7, 80.2 | 
	| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext | 
	| RCint, 7, 84.2 | 
	| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Kontext | 
	| RCint, 8, 213.1 | 
	| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Kontext | 
	| RCint, 8, 238.1 | 
	| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext | 
	| RCint, 8, 244.2 | 
	| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RCint, 8, 248.3 | 
	| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext | 
	| RCūM, 4, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| RCūM, 4, 20.2 | 
	| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Kontext | 
	| RCūM, 4, 64.1 | 
	| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext | 
	| RHT, 14, 13.1 | 
	| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext | 
	| RMañj, 6, 22.1 | 
	| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 119.1 | 
	| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Kontext | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext | 
	| RMañj, 6, 134.2 | 
	| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext | 
	| RMañj, 6, 139.2 | 
	| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext | 
	| RMañj, 6, 144.2 | 
	| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Kontext | 
	| RMañj, 6, 167.2 | 
	| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Kontext | 
	| RMañj, 6, 183.2 | 
	| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext | 
	| RMañj, 6, 205.0 | 
	| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext | 
	| RMañj, 6, 222.1 | 
	| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Kontext | 
	| RMañj, 6, 227.2 | 
	| tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // | Kontext | 
	| RMañj, 6, 266.1 | 
	| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext | 
	| RMañj, 6, 297.1 | 
	| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext | 
	| RMañj, 6, 309.1 | 
	| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Kontext | 
	| RMañj, 6, 312.1 | 
	| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext | 
	| RMañj, 6, 316.2 | 
	| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Kontext | 
	| RMañj, 6, 337.1 | 
	| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext | 
	| RPSudh, 6, 7.2 | 
	| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext | 
	| RRÅ, R.kh., 7, 25.2 | 
	| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext | 
	| RRÅ, R.kh., 7, 46.1 | 
	| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext | 
	| RRÅ, V.kh., 10, 45.1 | 
	| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 17, 23.1 | 
	| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 18, 126.1 | 
	| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÅ, V.kh., 18, 127.1 | 
	| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÅ, V.kh., 19, 24.1 | 
	| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 34.2 | 
	| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Kontext | 
	| RRÅ, V.kh., 19, 35.2 | 
	| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext | 
	| RRÅ, V.kh., 19, 52.1 | 
	| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext | 
	| RRÅ, V.kh., 19, 114.2 | 
	| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Kontext | 
	| RRÅ, V.kh., 19, 118.3 | 
	| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Kontext | 
	| RRÅ, V.kh., 19, 119.2 | 
	| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 3.1 | 
	| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext | 
	| RRÅ, V.kh., 20, 6.2 | 
	| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 20, 41.2 | 
	| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext | 
	| RRÅ, V.kh., 20, 44.2 | 
	| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Kontext | 
	| RRÅ, V.kh., 20, 46.1 | 
	| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 20, 48.2 | 
	| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 59.2 | 
	| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 60.1 | 
	| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 20, 101.2 | 
	| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext | 
	| RRÅ, V.kh., 20, 102.2 | 
	| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Kontext | 
	| RRÅ, V.kh., 20, 103.2 | 
	| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 106.2 | 
	| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext | 
	| RRÅ, V.kh., 20, 108.1 | 
	| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Kontext | 
	| RRÅ, V.kh., 20, 109.2 | 
	| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 130.1 | 
	| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Kontext | 
	| RRÅ, V.kh., 20, 137.2 | 
	| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext | 
	| RRÅ, V.kh., 5, 32.2 | 
	| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 9, 12.2 | 
	| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext | 
	| RRÅ, V.kh., 9, 13.2 | 
	| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext | 
	| RRS, 11, 88.1 | 
	| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext | 
	| RRS, 11, 92.1 | 
	| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext | 
	| RRS, 11, 94.2 | 
	| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 2, 156.1 | 
	| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Kontext | 
	| RRS, 8, 2.1 | 
	| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext | 
	| RSK, 1, 46.2 | 
	| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 58.2 | 
	| chinnārasānupānena jvaraghnī guṭikā matā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.1 | 
	| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 226.1 | 
	| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Kontext |