| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 141.1 |
| dhūpayantramidaṃ devi nandinā parikīrtitam / | Context |
| ÅK, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Context |
| BhPr, 1, 8, 107.1 |
| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Context |
| RAdhy, 1, 176.3 |
| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Context |
| RArṇ, 1, 3.2 |
| praṇamya śirasā devī pārvatī paripṛcchati // | Context |
| RArṇ, 1, 3.2 |
| praṇamya śirasā devī pārvatī paripṛcchati // | Context |
| RArṇ, 1, 4.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 7.2 |
| sādhu sādhu mahābhāge sādhu parvatanandini / | Context |
| RArṇ, 1, 7.3 |
| sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // | Context |
| RArṇ, 1, 8.2 |
| jīvanmuktirmahādevi devānāmapi durlabhā // | Context |
| RArṇ, 1, 9.2 |
| piṇḍe tu patite devi gardabho'pi vimucyate // | Context |
| RArṇ, 1, 10.2 |
| ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // | Context |
| RArṇ, 1, 12.1 |
| kiṃna muktā mahādevi śvānaśūkarajātayaḥ / | Context |
| RArṇ, 1, 13.2 |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // | Context |
| RArṇ, 1, 14.2 |
| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Context |
| RArṇ, 1, 17.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Context |
| RArṇ, 1, 19.2 |
| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Context |
| RArṇ, 1, 20.1 |
| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Context |
| RArṇ, 1, 20.2 |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Context |
| RArṇ, 1, 21.1 |
| acirājjāyate devi śarīram ajarāmaram / | Context |
| RArṇ, 1, 22.1 |
| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Context |
| RArṇ, 1, 25.2 |
| na sidhyati raso devi pibanti mṛgatṛṣṇikām // | Context |
| RArṇ, 1, 30.2 |
| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Context |
| RArṇ, 1, 32.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Context |
| RArṇ, 1, 35.1 |
| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Context |
| RArṇ, 1, 36.1 |
| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Context |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Context |
| RArṇ, 1, 41.2 |
| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Context |
| RArṇ, 1, 50.1 |
| śvāno'yaṃ jāyate devi yāvat janmasahasrakam / | Context |
| RArṇ, 1, 60.1 |
| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / | Context |
| RArṇ, 1, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 10, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Context |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Context |
| RArṇ, 10, 14.1 |
| anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Context |
| RArṇ, 10, 20.0 |
| niyamito na prayāti tathā dhūmagatiṃ śive // | Context |
| RArṇ, 10, 23.2 |
| vasubhaṇṭādibhirdevi rasarājo na hīyate // | Context |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Context |
| RArṇ, 10, 33.2 |
| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RArṇ, 10, 35.1 |
| dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam / | Context |
| RArṇ, 10, 38.3 |
| pāradaṃ devadeveśi svedayeddivasatrayam // | Context |
| RArṇ, 10, 41.2 |
| dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Context |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Context |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Context |
| RArṇ, 10, 59.3 |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Context |
| RArṇ, 10, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 11, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 11, 3.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Context |
| RArṇ, 11, 7.2 |
| tatrādau parameśāni vakṣyate bālajāraṇā // | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Context |
| RArṇ, 11, 18.3 |
| marditaṃ carate devi seyaṃ samukhajāraṇā // | Context |
| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Context |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Context |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Context |
| RArṇ, 11, 35.2 |
| navavāraṃ tato devi lohapātre tu jārayet // | Context |
| RArṇ, 11, 36.1 |
| rasena saha deveśi caṇakāmlena kāñjikam / | Context |
| RArṇ, 11, 45.1 |
| catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā / | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Context |
| RArṇ, 11, 48.1 |
| nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam / | Context |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Context |
| RArṇ, 11, 52.2 |
| jalaukāvaddvitīye ca grāsayoge sureśvari // | Context |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Context |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Context |
| RArṇ, 11, 79.1 |
| kumārastu raso devi na samartho rasāyane / | Context |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 11, 90.0 |
| śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // | Context |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Context |
| RArṇ, 11, 111.2 |
| kāñcanaṃ jārayet paścāt viḍayogena pārvati // | Context |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Context |
| RArṇ, 11, 120.2 |
| paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / | Context |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Context |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Context |
| RArṇ, 11, 140.2 |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // | Context |
| RArṇ, 11, 143.1 |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / | Context |
| RArṇ, 11, 156.1 |
| caturguṇe'yutaṃ devi krameṇānena vardhayet / | Context |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Context |
| RArṇ, 11, 158.2 |
| jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // | Context |
| RArṇ, 11, 161.1 |
| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / | Context |
| RArṇ, 11, 163.2 |
| gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // | Context |
| RArṇ, 11, 166.1 |
| nāgasya mūtre deveśi vatsasya mahiṣasya vā / | Context |
| RArṇ, 11, 172.2 |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Context |
| RArṇ, 11, 173.1 |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / | Context |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Context |
| RArṇ, 11, 181.2 |
| karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // | Context |
| RArṇ, 11, 190.1 |
| aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari / | Context |
| RArṇ, 11, 194.2 |
| padmayantre niveśyātha kīlaṃ dattvā sureśvari // | Context |
| RArṇ, 11, 209.1 |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Context |
| RArṇ, 11, 212.1 |
| rañjanaṃ ca tato devi jāraṇā cānusāraṇā / | Context |
| RArṇ, 11, 221.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 12, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Context |
| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Context |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 7.1 |
| māsamātreṇa deveśi jīryate tat samaṃ same / | Context |
| RArṇ, 12, 7.2 |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Context |
| RArṇ, 12, 8.1 |
| niśācararase devi gandhakaṃ bhāvayettataḥ / | Context |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Context |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Context |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Context |
| RArṇ, 12, 31.1 |
| trisaptāhena deveśi daśalakṣāṇi vidhyati / | Context |
| RArṇ, 12, 38.2 |
| tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām // | Context |
| RArṇ, 12, 40.2 |
| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Context |
| RArṇ, 12, 42.1 |
| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Context |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context |
| RArṇ, 12, 44.2 |
| svarase mardayet paścāt pannagaṃ devi secayet // | Context |
| RArṇ, 12, 45.2 |
| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Context |
| RArṇ, 12, 53.1 |
| kaṅkālakhecarī nāma oṣadhī parameśvari / | Context |
| RArṇ, 12, 57.2 |
| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // | Context |
| RArṇ, 12, 59.2 |
| mantrasiṃhāsanī nāma dvitīyā devi khecarī / | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 69.1 |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Context |
| RArṇ, 12, 79.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 12, 80.2 |
| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Context |
| RArṇ, 12, 80.3 |
| kālikārahitaḥ sūtastadā bhavati pārvati // | Context |
| RArṇ, 12, 84.0 |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Context |
| RArṇ, 12, 90.0 |
| gajārisparśanāddevi kṣmāpālena ca badhyate // | Context |
| RArṇ, 12, 93.2 |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Context |
| RArṇ, 12, 95.1 |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Context |
| RArṇ, 12, 97.1 |
| kṣīrayuktā bahuphalā granthiyuktā ca pārvati / | Context |
| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Context |
| RArṇ, 12, 111.1 |
| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Context |
| RArṇ, 12, 113.2 |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Context |
| RArṇ, 12, 114.1 |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Context |
| RArṇ, 12, 117.1 |
| atha raktasnuhīkalpaṃ vakṣyāmi surasundari / | Context |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Context |
| RArṇ, 12, 126.2 |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // | Context |
| RArṇ, 12, 135.1 |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / | Context |
| RArṇ, 12, 137.3 |
| baliṃ dattvā mahādevi raktacitrakam uddharet // | Context |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Context |
| RArṇ, 12, 143.0 |
| jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // | Context |
| RArṇ, 12, 150.1 |
| śastracchinnā mahādevi dagdhā vā pāvakena tu / | Context |
| RArṇ, 12, 156.0 |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Context |
| RArṇ, 12, 172.1 |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Context |
| RArṇ, 12, 181.1 |
| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Context |
| RArṇ, 12, 188.3 |
| devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Context |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Context |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Context |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Context |
| RArṇ, 12, 217.3 |
| śatāṃśenaiva deveśi sarvalohāni vedhayet // | Context |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Context |
| RArṇ, 12, 222.2 |
| yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // | Context |
| RArṇ, 12, 232.0 |
| saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // | Context |
| RArṇ, 12, 233.1 |
| śukreṇārādhito devi prāg ahaṃ suravandite / | Context |
| RArṇ, 12, 233.1 |
| śukreṇārādhito devi prāg ahaṃ suravandite / | Context |
| RArṇ, 12, 241.1 |
| balipuṣpopahāreṇa tato devīṃ samarcayet / | Context |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Context |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Context |
| RArṇ, 12, 272.2 |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Context |
| RArṇ, 12, 279.2 |
| bahirantaśca deveśi vedhakaṃ tat prakīrtitam // | Context |
| RArṇ, 12, 281.3 |
| anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // | Context |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Context |
| RArṇ, 12, 297.2 |
| māsena śāstrasampattiṃ jñātvā devi balābalam / | Context |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Context |
| RArṇ, 12, 302.2 |
| māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // | Context |
| RArṇ, 12, 344.1 |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Context |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 12, 360.2 |
| varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // | Context |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Context |
| RArṇ, 13, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 13, 5.2 |
| vasudehakaro devi sāmānyo hi bhavedayam // | Context |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Context |
| RArṇ, 13, 15.0 |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Context |
| RArṇ, 14, 1.2 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // | Context |
| RArṇ, 14, 6.3 |
| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Context |
| RArṇ, 14, 46.2 |
| tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // | Context |
| RArṇ, 14, 50.3 |
| svedayeddevadeveśi yāvadbhavati golakam // | Context |
| RArṇ, 14, 117.1 |
| sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet / | Context |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Context |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Context |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 15, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 15, 7.1 |
| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Context |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Context |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Context |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Context |
| RArṇ, 15, 25.2 |
| vedhayet sarvalohāni sparśamātreṇa pārvati // | Context |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context |
| RArṇ, 15, 40.2 |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Context |
| RArṇ, 15, 47.2 |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Context |
| RArṇ, 15, 56.0 |
| triṃśadbhāgā militvā tu bhavanti suravandite // | Context |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 60.1 |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Context |
| RArṇ, 15, 69.1 |
| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Context |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Context |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Context |
| RArṇ, 15, 84.1 |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Context |
| RArṇ, 15, 86.2 |
| sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ // | Context |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Context |
| RArṇ, 15, 92.1 |
| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Context |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 15, 125.1 |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Context |
| RArṇ, 15, 127.2 |
| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Context |
| RArṇ, 15, 128.3 |
| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 140.2 |
| matprasādena deveśi tasya siddhirna saṃśayaḥ // | Context |
| RArṇ, 15, 148.3 |
| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Context |
| RArṇ, 15, 171.1 |
| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Context |
| RArṇ, 15, 177.1 |
| mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / | Context |
| RArṇ, 15, 201.1 |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Context |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Context |
| RArṇ, 16, 1.2 |
| śrīdevyuvāca / | Context |
| RArṇ, 16, 5.1 |
| dolāyantre sureśāni svedayeddivasatrayam / | Context |
| RArṇ, 16, 8.1 |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Context |
| RArṇ, 16, 12.1 |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Context |
| RArṇ, 16, 19.1 |
| dolāyāṃ svedayeddevi viḍayogena jārayet / | Context |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Context |
| RArṇ, 16, 27.2 |
| vedhayet sarvalohāni bhārasaṃkhyāni pārvati // | Context |
| RArṇ, 16, 38.1 |
| athavā devadeveśi mākṣikasya paladvayam / | Context |
| RArṇ, 16, 39.1 |
| athavā vaṅganāgāṃśamekaikaṃ suravandite / | Context |
| RArṇ, 16, 41.1 |
| eṣāmanyatamaṃ devi pūrvakalpasamanvitam / | Context |
| RArṇ, 16, 48.1 |
| vimalena ca nāgena kāpālī parameśvarī / | Context |
| RArṇ, 16, 51.3 |
| tenaiva rañjayeddhema saptavārāṇi pārvati // | Context |
| RArṇ, 16, 52.2 |
| vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // | Context |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Context |
| RArṇ, 16, 73.2 |
| tattāraṃ jāyate devi devābharaṇamuttamam // | Context |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Context |
| RArṇ, 16, 84.1 |
| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Context |
| RArṇ, 16, 95.0 |
| punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // | Context |
| RArṇ, 16, 97.1 |
| veṣṭayeddevadeveśi golena nigalena ca / | Context |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Context |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 17, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 17, 5.2 |
| anena vidhinā devi bhaveddvedhā tu vedhakaḥ // | Context |
| RArṇ, 17, 8.3 |
| rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // | Context |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Context |
| RArṇ, 17, 32.2 |
| vedhayet śuddhasūtena śatāṃśena sureśvari // | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RArṇ, 17, 74.2 |
| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 17, 94.2 |
| tṛtīyāṃśena bījasya melayet parameśvari // | Context |
| RArṇ, 17, 104.1 |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Context |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Context |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Context |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Context |
| RArṇ, 17, 152.0 |
| aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati // | Context |
| RArṇ, 17, 157.3 |
| uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari // | Context |
| RArṇ, 17, 164.0 |
| lohavedha iti khyāto vistaraṇe sureśvari // | Context |
| RArṇ, 17, 165.2 |
| samānaṃ kurute devi praviśandehalohayoḥ // | Context |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 4, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 4, 31.2 |
| vakranālakṛtā vāpi śasyate surasundari // | Context |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Context |
| RArṇ, 4, 50.2 |
| śaile tu dhūsarā devi āyase kapilaprabhā // | Context |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Context |
| RArṇ, 4, 65.1 |
| yantramūṣāgnimānāni varṇitāni sureśvari / | Context |
| RArṇ, 4, 65.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 5, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 5, 20.3 |
| indurī devadeveśi rasabandhakarāḥ priye // | Context |
| RArṇ, 5, 23.1 |
| devadālī ca deveśi drāvikāḥ parikīrtitāḥ / | Context |
| RArṇ, 5, 28.3 |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Context |
| RArṇ, 5, 39.2 |
| raktavargastu deveśi pītavargamataḥ śṛṇu / | Context |
| RArṇ, 5, 45.1 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 6, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 6, 2.2 |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Context |
| RArṇ, 6, 2.2 |
| kadācidgirijā devī haraṃ dṛṣṭvā manoharam / | Context |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Context |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Context |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Context |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Context |
| RArṇ, 6, 44.2 |
| uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Context |
| RArṇ, 6, 50.1 |
| mārutātapavikṣiptaṃ varjayet surasundari / | Context |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Context |
| RArṇ, 6, 71.2 |
| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // | Context |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Context |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 96.2 |
| peṣayed gandhatailena mriyate vajram īśvari // | Context |
| RArṇ, 6, 99.2 |
| aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // | Context |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Context |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 109.2 |
| ekamāse gate devi guṇapattrasamaṃ bhavet // | Context |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 119.2 |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 6, 129.1 |
| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Context |
| RArṇ, 6, 137.2 |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Context |
| RArṇ, 6, 139.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Context |
| RArṇ, 6, 140.0 |
| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Context |
| RArṇ, 7, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Context |
| RArṇ, 7, 18.1 |
| patito 'patitaśceti dvividhaḥ śaila īśvari / | Context |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Context |
| RArṇ, 7, 41.1 |
| tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / | Context |
| RArṇ, 7, 53.2 |
| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Context |
| RArṇ, 7, 57.1 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Context |
| RArṇ, 7, 66.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| RArṇ, 7, 67.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |
| RArṇ, 7, 85.1 |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Context |
| RArṇ, 7, 86.1 |
| taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / | Context |
| RArṇ, 7, 87.1 |
| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / | Context |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Context |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Context |
| RArṇ, 7, 105.1 |
| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Context |
| RArṇ, 7, 111.0 |
| nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // | Context |
| RArṇ, 7, 120.2 |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Context |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Context |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 132.1 |
| cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu / | Context |
| RArṇ, 7, 134.1 |
| gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / | Context |
| RArṇ, 7, 151.1 |
| rasībhavanti lohāni mṛtāni suravandite / | Context |
| RArṇ, 7, 153.2 |
| etallohadvayaṃ devi viśeṣād deharakṣaṇam // | Context |
| RArṇ, 7, 154.2 |
| tanmamācakṣva deveśi kimanyacchrotumarhasi // | Context |
| RArṇ, 8, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 8, 2.2 |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Context |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Context |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Context |
| RArṇ, 8, 10.1 |
| māṇikye tu sureśāni rāgā lakṣatrayodaśa / | Context |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Context |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Context |
| RArṇ, 8, 16.2 |
| hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Context |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Context |
| RArṇ, 8, 20.3 |
| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Context |
| RArṇ, 8, 23.2 |
| tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / | Context |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Context |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Context |
| RArṇ, 8, 53.1 |
| tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari / | Context |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Context |
| RArṇ, 8, 78.2 |
| saptabhirdivasaireva māritaṃ suravandite // | Context |
| RArṇ, 8, 81.2 |
| tailaṃ vipācayeddevi tena bījāni rañjayet // | Context |
| RArṇ, 8, 82.2 |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // | Context |
| RArṇ, 8, 88.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 9, 1.1 |
| śrīdevyuvāca / | Context |
| RArṇ, 9, 3.2 |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Context |
| RArṇ, 9, 6.1 |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / | Context |
| RArṇ, 9, 19.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RCint, 3, 43.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context |
| RCint, 3, 49.3 |
| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 72.2 |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Context |
| RCint, 3, 98.2 |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Context |
| RCint, 3, 110.2 |
| jalaukāvad dvitīye tu grāsayoge sureśvari // | Context |
| RCint, 3, 130.2 |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // | Context |
| RCint, 3, 188.2 |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Context |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Context |
| RCint, 3, 211.2 |
| dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // | Context |
| RCint, 3, 218.2 |
| śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // | Context |
| RCint, 4, 12.2 |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Context |
| RCint, 6, 2.1 |
| rasībhavanti lohāni mṛtāni suravandite / | Context |
| RCint, 8, 252.1 |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / | Context |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context |
| RKDh, 1, 1, 219.2 |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RMañj, 1, 3.2 |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Context |
| RMañj, 1, 11.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RMañj, 1, 13.2 |
| nirālasyaḥ svadharmajño devyārādhanatatparaḥ // | Context |
| RMañj, 2, 2.1 |
| brahmahā sa durācārī mama drohī maheśvari / | Context |
| RMañj, 2, 6.2 |
| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Context |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Context |
| RMañj, 3, 4.1 |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Context |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Context |
| RRÅ, R.kh., 1, 13.1 |
| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / | Context |
| RRÅ, R.kh., 1, 14.1 |
| sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / | Context |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context |
| RRÅ, R.kh., 3, 2.1 |
| brahmahā sa durācāro mama drohī maheśvari / | Context |
| RRÅ, V.kh., 1, 3.1 |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Context |
| RRÅ, V.kh., 1, 3.1 |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Context |
| RRÅ, V.kh., 1, 13.2 |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // | Context |
| RRÅ, V.kh., 1, 34.2 |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // | Context |
| RRÅ, V.kh., 1, 37.1 |
| anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / | Context |
| RRS, 11, 2.2 |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RRS, 11, 41.2 |
| pātayed athavā devi vraṇaghno yakṣalocanaiḥ // | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 3, 2.1 |
| pārvatyuvāca / | Context |
| RRS, 3, 3.2 |
| śvetadvīpe purā devi sarvaratnavibhūṣite / | Context |
| RRS, 3, 12.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context |
| RRS, 3, 13.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Context |