| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 124.2 |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Kontext |
| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 321.1 |
| sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / | Kontext |
| RAdhy, 1, 446.1 |
| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext |
| RArṇ, 11, 61.2 |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / | Kontext |
| RArṇ, 11, 115.2 |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // | Kontext |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext |
| RArṇ, 12, 93.1 |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext |
| RArṇ, 12, 94.2 |
| vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // | Kontext |
| RArṇ, 6, 51.1 |
| chāgaraktapraliptena vāsasā pariveṣṭayet / | Kontext |
| RArṇ, 6, 51.2 |
| chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // | Kontext |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext |
| RArṇ, 6, 95.1 |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RArṇ, 6, 100.1 |
| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Kontext |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 107.2 |
| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // | Kontext |
| RArṇ, 6, 111.1 |
| ekatra peṣayettattu kāntagolakaveṣṭitam / | Kontext |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Kontext |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RKDh, 1, 1, 27.1 |
| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Kontext |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Kontext |
| RPSudh, 6, 49.1 |
| vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / | Kontext |
| RPSudh, 7, 60.2 |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Kontext |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 23.1 |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext |
| RRÅ, V.kh., 12, 58.1 |
| cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 7.1 |
| tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / | Kontext |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 15, 42.1 |
| anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Kontext |
| RRÅ, V.kh., 19, 63.2 |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 19, 114.3 |
| kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // | Kontext |
| RRÅ, V.kh., 20, 132.2 |
| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Kontext |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext |
| RRÅ, V.kh., 5, 54.1 |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Kontext |
| RRÅ, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |