| ÅK, 1, 25, 41.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext |
| ÅK, 2, 1, 191.2 |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| RAdhy, 1, 129.1 |
| kapilo 'tha nirudgāro vipruṣo naiva muñcati / | Kontext |
| RArṇ, 11, 76.1 |
| kapilo 'tha nirudgārivipluṣaś caiva muñcati / | Kontext |
| RArṇ, 12, 205.1 |
| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Kontext |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext |
| RArṇ, 6, 116.1 |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Kontext |
| RArṇ, 6, 135.2 |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // | Kontext |
| RArṇ, 7, 8.2 |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 17.2 |
| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // | Kontext |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
| RArṇ, 7, 36.2 |
| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 7, 87.3 |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext |
| RCint, 7, 87.3 |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // | Kontext |
| RCint, 7, 92.1 |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 126.2 |
| kuśalādhmāpitabhastrānavaratamuktena pavanena // | Kontext |
| RCūM, 10, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext |
| RCūM, 10, 66.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RCūM, 10, 77.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RCūM, 10, 78.2 |
| nalikādhmānayogena sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 10, 90.2 |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // | Kontext |
| RCūM, 10, 108.1 |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext |
| RCūM, 10, 136.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 13.2 |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RMañj, 3, 36.3 |
| dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RPSudh, 5, 66.1 |
| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 5, 73.2 |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext |
| RPSudh, 6, 20.0 |
| dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, R.kh., 6, 5.1 |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext |
| RRÅ, R.kh., 9, 2.1 |
| pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / | Kontext |
| RRÅ, V.kh., 13, 14.1 |
| ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / | Kontext |
| RRÅ, V.kh., 13, 15.2 |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 13, 66.2 |
| tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // | Kontext |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Kontext |
| RRÅ, V.kh., 13, 72.3 |
| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // | Kontext |
| RRÅ, V.kh., 13, 74.2 |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Kontext |
| RRÅ, V.kh., 13, 76.2 |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 78.2 |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 20, 119.2 |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // | Kontext |
| RRS, 2, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RRS, 2, 69.2 |
| mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // | Kontext |
| RRS, 2, 81.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 116.3 |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext |
| RRS, 2, 128.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RRS, 2, 129.2 |
| nānāvidhānayogena sattvaṃ muñcati niścitam // | Kontext |
| RRS, 2, 154.2 |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Kontext |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 3, 165.2 |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 8, 40.2 |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext |
| ŚdhSaṃh, 2, 11, 78.2 |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // | Kontext |