| ÅK, 1, 26, 84.1 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / | Kontext |
| ÅK, 1, 26, 171.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| ÅK, 1, 26, 201.2 |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext |
| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 1, 8, 134.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 1, 8, 159.4 |
| jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt // | Kontext |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Kontext |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 2, 3, 46.2 |
| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 56.2 |
| evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext |
| BhPr, 2, 3, 82.2 |
| śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā // | Kontext |
| BhPr, 2, 3, 91.2 |
| evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 109.2 |
| bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati // | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| BhPr, 2, 3, 121.2 |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| BhPr, 2, 3, 129.2 |
| tacchodhanamṛte vyarthamanekamalamelanāt // | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| BhPr, 2, 3, 200.2 |
| saptavārānprayatnena śuddhimāyāti niścitam // | Kontext |
| BhPr, 2, 3, 230.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Kontext |
| RAdhy, 1, 42.2 |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext |
| RAdhy, 1, 162.2 |
| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Kontext |
| RAdhy, 1, 382.1 |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Kontext |
| RArṇ, 10, 60.1 |
| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext |
| RArṇ, 11, 1.2 |
| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Kontext |
| RArṇ, 11, 68.1 |
| nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / | Kontext |
| RArṇ, 11, 210.1 |
| śodhanaṃ sūtakasyādau grāsamānamataḥ param / | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 17, 55.2 |
| śatadhā śodhanenaiva bhavet kāñcanatārakam // | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 104.2 |
| ekaviṃśativārāṇi vaṅgaśodhanamuttamam // | Kontext |
| RArṇ, 4, 42.2 |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // | Kontext |
| RArṇ, 4, 43.2 |
| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 5, 28.3 |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
| RArṇ, 7, 45.0 |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RArṇ, 7, 104.1 |
| nāgena kṣārarājena drāvitaṃ śuddhimicchati / | Kontext |
| RājNigh, 13, 47.1 |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 3, 22.1 |
| ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane / | Kontext |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Kontext |
| RCint, 5, 2.2 |
| athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 6, 4.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext |
| RCint, 6, 6.2 |
| saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCint, 6, 11.2 |
| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Kontext |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Kontext |
| RCint, 7, 66.2 |
| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext |
| RCint, 7, 69.3 |
| tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // | Kontext |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCint, 7, 115.0 |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Kontext |
| RCint, 7, 117.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RCint, 8, 102.1 |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Kontext |
| RCint, 8, 197.2 |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext |
| RCint, 8, 197.2 |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext |
| RCint, 8, 201.2 |
| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext |
| RCūM, 11, 102.2 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext |
| RCūM, 11, 114.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 58.1 |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Kontext |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext |
| RCūM, 14, 127.2 |
| lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 14, 166.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RCūM, 15, 22.2 |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Kontext |
| RCūM, 15, 29.2 |
| doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // | Kontext |
| RCūM, 15, 30.2 |
| ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // | Kontext |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Kontext |
| RCūM, 15, 35.1 |
| atha śrīnandinā proktaprakāreṇa viśodhanam / | Kontext |
| RCūM, 15, 41.2 |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // | Kontext |
| RCūM, 15, 52.1 |
| svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ / | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 4, 66.1 |
| dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / | Kontext |
| RCūM, 5, 8.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RCūM, 5, 30.1 |
| pātenaiva mahāśuddhirnandinā parikīrtitā / | Kontext |
| RCūM, 5, 120.2 |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Kontext |
| RCūM, 5, 127.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Kontext |
| RMañj, 1, 19.1 |
| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / | Kontext |
| RMañj, 1, 29.1 |
| punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RMañj, 1, 36.1 |
| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext |
| RMañj, 3, 60.2 |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 3, 88.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RMañj, 3, 91.1 |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Kontext |
| RMañj, 3, 93.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext |
| RMañj, 5, 16.2 |
| āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Kontext |
| RMañj, 5, 17.2 |
| bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // | Kontext |
| RMañj, 5, 27.2 |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RPSudh, 1, 5.2 |
| tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // | Kontext |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Kontext |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Kontext |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Kontext |
| RPSudh, 1, 70.2 |
| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext |
| RPSudh, 10, 23.2 |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext |
| RPSudh, 4, 11.1 |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Kontext |
| RPSudh, 4, 11.2 |
| anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RPSudh, 6, 76.2 |
| sveditā hyāranālena yāmācchuddhimavāpnuyāt // | Kontext |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 17.1 |
| dolāyantre caturyāmaṃ śuddhireṣā mahottamā / | Kontext |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Kontext |
| RRÅ, R.kh., 7, 29.2 |
| na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // | Kontext |
| RRÅ, R.kh., 7, 30.0 |
| rogopaśamakartāraḥ śodhanaṃ tena vakṣyate // | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 7, 37.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, R.kh., 8, 4.1 |
| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRÅ, R.kh., 8, 49.2 |
| ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext |
| RRÅ, R.kh., 8, 75.2 |
| liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 9, 8.2 |
| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 14, 27.1 |
| bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 25.1 |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / | Kontext |
| RRÅ, V.kh., 2, 43.1 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 44.2 |
| punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 2, 45.2 |
| śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ / | Kontext |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext |
| RRÅ, V.kh., 3, 65.2 |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 68.2 |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext |
| RRÅ, V.kh., 3, 83.1 |
| śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Kontext |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext |
| RRÅ, V.kh., 3, 106.1 |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRS, 10, 25.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RRS, 10, 32.1 |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 11, 102.2 |
| aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 2, 123.0 |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |
| RRS, 2, 140.0 |
| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 3, 141.0 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |
| RRS, 3, 158.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 197.2 |
| pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // | Kontext |
| RRS, 9, 82.1 |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / | Kontext |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Kontext |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 3.2 |
| evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 56.1 |
| bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 89.1 |
| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 16.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |