| Ã…K, 1, 26, 165.2 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| Ã…K, 1, 26, 199.1 |
| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext |
| Ã…K, 2, 1, 184.1 |
| haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / | Kontext |
| Ã…K, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Kontext |
| BhPr, 1, 8, 16.2 |
| tasmādrajatamutpannamuktakarmasu yojayet // | Kontext |
| BhPr, 1, 8, 57.2 |
| tathā ca kāñcanābhāve dīyate svarṇamākṣikam // | Kontext |
| BhPr, 1, 8, 120.1 |
| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Kontext |
| BhPr, 1, 8, 176.1 |
| striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet / | Kontext |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 14.1 |
| nirutthaṃ jāyate bhasma sarvakarmasu yojayet / | Kontext |
| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 149.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext |
| BhPr, 2, 3, 149.3 |
| atyamlamāranālaṃ vā tadabhāve prayojayet // | Kontext |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 174.2 |
| yathocitānupānena sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 178.2 |
| tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi // | Kontext |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| BhPr, 2, 3, 213.2 |
| mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext |
| BhPr, 2, 3, 226.2 |
| anupānānyanekāni yathāyogyaṃ prayojayet // | Kontext |
| BhPr, 2, 3, 233.2 |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| KaiNigh, 2, 118.1 |
| lavaṇānāṃ prayoge tu saindhavādi prayojayet / | Kontext |
| RAdhy, 1, 96.1 |
| āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet / | Kontext |
| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Kontext |
| RAdhy, 1, 324.2 |
| prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // | Kontext |
| RAdhy, 1, 388.1 |
| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 10, 28.2 |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // | Kontext |
| RArṇ, 11, 80.2 |
| abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet // | Kontext |
| RArṇ, 11, 81.1 |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext |
| RArṇ, 11, 218.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RArṇ, 12, 264.1 |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Kontext |
| RArṇ, 14, 83.2 |
| īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Kontext |
| RArṇ, 15, 77.2 |
| yathā hemni tathā tāre'pyādibījāni yojayet // | Kontext |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext |
| RArṇ, 16, 92.2 |
| tacca lohasya dehasya tattatkarmasu yojayet // | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 17, 166.1 |
| pūrvaṃ lohe parīkṣeta tato dehe prayojayet / | Kontext |
| RArṇ, 4, 53.1 |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Kontext |
| RArṇ, 6, 8.1 |
| rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye / | Kontext |
| RArṇ, 6, 53.2 |
| pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // | Kontext |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Kontext |
| RArṇ, 8, 79.3 |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Kontext |
| RājNigh, 13, 79.2 |
| hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // | Kontext |
| RājNigh, 13, 166.2 |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext |
| RājNigh, 13, 213.2 |
| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // | Kontext |
| RCint, 2, 16.1 |
| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Kontext |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext |
| RCint, 3, 18.2 |
| svedanādiṣu sarvatra rasarājasya yojayet // | Kontext |
| RCint, 3, 19.1 |
| atyamlamāranālaṃ vā tadabhāve prayojayet / | Kontext |
| RCint, 3, 99.1 |
| evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ / | Kontext |
| RCint, 3, 162.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RCint, 3, 187.1 |
| akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / | Kontext |
| RCint, 3, 190.2 |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // | Kontext |
| RCint, 3, 191.2 |
| kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // | Kontext |
| RCint, 4, 3.2 |
| vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext |
| RCint, 4, 20.2 |
| mriyate nātra sandehaḥ sarvarogeṣu yojayet // | Kontext |
| RCint, 4, 23.3 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // | Kontext |
| RCint, 4, 31.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // | Kontext |
| RCint, 4, 33.2 |
| drave jīrṇe samādāya sarvarogeṣu yojayet // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCint, 6, 67.1 |
| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext |
| RCint, 6, 74.2 |
| karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // | Kontext |
| RCint, 7, 9.2 |
| prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCint, 7, 19.2 |
| daśaitāni prayujyante na bhaiṣajye rasāyane // | Kontext |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RCint, 7, 24.2 |
| yojayet sarvarogeṣu na vikāraṃ karoti tat // | Kontext |
| RCint, 7, 56.2 |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // | Kontext |
| RCint, 7, 64.2 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCint, 8, 57.1 |
| ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate / | Kontext |
| RCint, 8, 85.2 |
| matsyarājā ime proktā hitamatsyeṣu yojayet // | Kontext |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCint, 8, 271.2 |
| etadrasāyanavaraṃ sarvarogeṣu yojayet // | Kontext |
| RCūM, 10, 12.2 |
| grāsitaścenna yojyo'sau lohe caiva rasāyane // | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext |
| RCūM, 10, 46.1 |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / | Kontext |
| RCūM, 10, 52.2 |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // | Kontext |
| RCūM, 10, 64.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // | Kontext |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext |
| RCūM, 10, 135.2 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // | Kontext |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RCūM, 12, 41.2 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Kontext |
| RCūM, 14, 20.1 |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 108.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RCūM, 14, 167.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RCūM, 14, 170.1 |
| dehalohakarī proktā yuktā rasarasāyane / | Kontext |
| RCūM, 14, 183.1 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi / | Kontext |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RCūM, 14, 223.2 |
| tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 16, 6.1 |
| jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ / | Kontext |
| RCūM, 16, 37.1 |
| tena tena hi yogena yojanīyo mahārasaḥ / | Kontext |
| RCūM, 3, 13.1 |
| kṣuraprāśca tathā pālyo yaccānyattatra yujyate / | Kontext |
| RCūM, 5, 112.1 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / | Kontext |
| RCūM, 9, 14.1 |
| dīpanaḥ pācano bhedī rase kvāpi ca yujyate / | Kontext |
| RHT, 11, 12.2 |
| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Kontext |
| RHT, 12, 3.2 |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext |
| RHT, 12, 11.2 |
| mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // | Kontext |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 18, 5.1 |
| evaṃ sahasravedhī niyujyate koṭivedhī ca / | Kontext |
| RHT, 18, 9.2 |
| pādādijīrṇabījo yujyate patralepena // | Kontext |
| RHT, 3, 8.2 |
| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // | Kontext |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext |
| RHT, 4, 8.1 |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Kontext |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext |
| RHT, 5, 21.2 |
| vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // | Kontext |
| RHT, 5, 41.2 |
| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext |
| RHT, 9, 11.2 |
| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RKDh, 1, 1, 156.2 |
| mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // | Kontext |
| RKDh, 1, 2, 18.1 |
| prativāpaḥ purā yojyo niṣekastadanantaram / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext |
| RMañj, 2, 13.2 |
| bhasma tadyogavāhi syātsarvakarmasu yojayet // | Kontext |
| RMañj, 2, 27.2 |
| adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // | Kontext |
| RMañj, 2, 29.3 |
| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RMañj, 2, 34.3 |
| āraktaṃ jāyate bhasma sarvayogeṣu yojayet // | Kontext |
| RMañj, 2, 49.2 |
| ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RMañj, 2, 62.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RMañj, 3, 21.2 |
| sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // | Kontext |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Kontext |
| RMañj, 3, 45.2 |
| svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // | Kontext |
| RMañj, 3, 48.1 |
| mriyate nāma sandehaḥ sarvarogeṣu yojayet / | Kontext |
| RMañj, 3, 76.2 |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Kontext |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Kontext |
| RMañj, 5, 22.2 |
| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // | Kontext |
| RMañj, 5, 31.2 |
| mriyate nātra sandehaḥ sarvayogeṣu yojayet // | Kontext |
| RMañj, 5, 33.2 |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext |
| RMañj, 5, 68.2 |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Kontext |
| RMañj, 6, 12.2 |
| poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // | Kontext |
| RMañj, 6, 114.2 |
| tattadrogānupānena sarvarogeṣu yojayet // | Kontext |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext |
| RPSudh, 10, 15.2 |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // | Kontext |
| RPSudh, 3, 43.1 |
| anupāne prayoktavyā triphalākṣaudrasaṃyutā / | Kontext |
| RPSudh, 4, 26.2 |
| sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // | Kontext |
| RPSudh, 4, 83.1 |
| svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / | Kontext |
| RPSudh, 4, 100.3 |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 4, 109.3 |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // | Kontext |
| RPSudh, 6, 80.3 |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 7, 15.2 |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Kontext |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Kontext |
| RPSudh, 7, 36.2 |
| dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÃ…, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÃ…, R.kh., 2, 11.3 |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext |
| RRÃ…, R.kh., 2, 14.1 |
| taṃ sūtaṃ yojayedyoge saptakañcukavarjitam / | Kontext |
| RRÃ…, R.kh., 2, 20.1 |
| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext |
| RRÃ…, R.kh., 2, 20.2 |
| etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ // | Kontext |
| RRÃ…, R.kh., 2, 41.1 |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext |
| RRÃ…, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext |
| RRÃ…, R.kh., 3, 45.1 |
| mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / | Kontext |
| RRÃ…, R.kh., 3, 46.0 |
| mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // | Kontext |
| RRÃ…, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext |
| RRÃ…, R.kh., 4, 10.1 |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / | Kontext |
| RRÃ…, R.kh., 4, 28.2 |
| dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 4, 36.3 |
| nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 4, 45.2 |
| yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // | Kontext |
| RRÃ…, R.kh., 4, 49.2 |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÃ…, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÃ…, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 5, 23.0 |
| sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // | Kontext |
| RRÃ…, R.kh., 5, 48.2 |
| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RRÃ…, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÃ…, R.kh., 6, 6.2 |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Kontext |
| RRÃ…, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÃ…, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÃ…, R.kh., 8, 22.2 |
| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // | Kontext |
| RRÃ…, R.kh., 8, 24.2 |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÃ…, R.kh., 9, 25.1 |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / | Kontext |
| RRÃ…, R.kh., 9, 52.0 |
| triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRÃ…, R.kh., 9, 59.0 |
| jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // | Kontext |
| RRÃ…, R.kh., 9, 62.2 |
| tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // | Kontext |
| RRÃ…, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Kontext |
| RRÃ…, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÃ…, V.kh., 10, 21.2 |
| uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam // | Kontext |
| RRÃ…, V.kh., 10, 25.1 |
| garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe / | Kontext |
| RRÃ…, V.kh., 10, 26.2 |
| sāritaṃ krāmaṇenaiva vedhakāle niyojayet // | Kontext |
| RRÃ…, V.kh., 10, 45.2 |
| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext |
| RRÃ…, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÃ…, V.kh., 10, 48.2 |
| samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // | Kontext |
| RRÃ…, V.kh., 10, 49.3 |
| krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Kontext |
| RRÃ…, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Kontext |
| RRÃ…, V.kh., 10, 53.2 |
| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Kontext |
| RRÃ…, V.kh., 10, 57.2 |
| mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā // | Kontext |
| RRÃ…, V.kh., 10, 89.2 |
| ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi // | Kontext |
| RRÃ…, V.kh., 11, 7.2 |
| svedanādiṣu sarvatra rasarājasya yojayet / | Kontext |
| RRÃ…, V.kh., 11, 7.3 |
| atyamlam āranālaṃ vā tadabhāve niyojayet // | Kontext |
| RRÃ…, V.kh., 11, 11.2 |
| atyamlam āranālaṃ tattadabhāve niyojayet // | Kontext |
| RRÃ…, V.kh., 12, 55.0 |
| etāḥ samastā vyastā vā coktasthāne niyojayet // | Kontext |
| RRÃ…, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Kontext |
| RRÃ…, V.kh., 13, 35.2 |
| yojayedvāpane caiva bījānāṃ yatra yatra vai // | Kontext |
| RRÃ…, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext |
| RRÃ…, V.kh., 17, 19.1 |
| dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / | Kontext |
| RRÃ…, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRÃ…, V.kh., 18, 78.2 |
| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Kontext |
| RRÃ…, V.kh., 18, 123.1 |
| tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / | Kontext |
| RRÃ…, V.kh., 19, 17.2 |
| rakṣayitvā prayatnena prāpte kārye niyojayet // | Kontext |
| RRÃ…, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÃ…, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRÃ…, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÃ…, V.kh., 20, 61.2 |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext |
| RRÃ…, V.kh., 3, 16.2 |
| vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // | Kontext |
| RRÃ…, V.kh., 3, 38.1 |
| mriyate nātra sandehaḥ sarvakarmasu yojayet / | Kontext |
| RRÃ…, V.kh., 3, 63.1 |
| bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / | Kontext |
| RRÃ…, V.kh., 3, 66.3 |
| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÃ…, V.kh., 3, 81.2 |
| idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // | Kontext |
| RRÃ…, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÃ…, V.kh., 3, 101.2 |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Kontext |
| RRÃ…, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRÃ…, V.kh., 5, 27.2 |
| pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 6, 99.2 |
| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Kontext |
| RRÃ…, V.kh., 7, 25.1 |
| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Kontext |
| RRÃ…, V.kh., 7, 26.2 |
| eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // | Kontext |
| RRÃ…, V.kh., 7, 32.1 |
| tāre tāmre bhujaṅge vā candrārke vātha yojayet / | Kontext |
| RRÃ…, V.kh., 7, 42.2 |
| drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // | Kontext |
| RRÃ…, V.kh., 7, 64.2 |
| mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // | Kontext |
| RRÃ…, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÃ…, V.kh., 8, 4.2 |
| tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet // | Kontext |
| RRÃ…, V.kh., 8, 23.1 |
| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / | Kontext |
| RRÃ…, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Kontext |
| RRÃ…, V.kh., 9, 45.0 |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // | Kontext |
| RRÃ…, V.kh., 9, 72.2 |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext |
| RRS, 10, 16.3 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 17.3 |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 73.2 |
| etebhyastailamādāya rasakarmaṇi yojayet // | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 11, 17.0 |
| na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // | Kontext |
| RRS, 11, 84.2 |
| dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // | Kontext |
| RRS, 11, 86.2 |
| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // | Kontext |
| RRS, 11, 95.1 |
| bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā / | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| RRS, 11, 104.2 |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / | Kontext |
| RRS, 2, 12.2 |
| grasitaśca niyojyo 'sau lohe caiva rasāyane // | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext |
| RRS, 2, 35.2 |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Kontext |
| RRS, 2, 49.3 |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // | Kontext |
| RRS, 2, 55.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // | Kontext |
| RRS, 2, 65.3 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext |
| RRS, 2, 80.3 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // | Kontext |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Kontext |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRS, 5, 33.2 |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 57.3 |
| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Kontext |
| RRS, 5, 109.2 |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 120.2 |
| raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // | Kontext |
| RRS, 5, 151.3 |
| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // | Kontext |
| RRS, 5, 166.1 |
| viśoṣya paricūrṇyātha samabhāgena yojayet / | Kontext |
| RRS, 5, 198.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Kontext |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext |
| RRS, 5, 216.2 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // | Kontext |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 7, 21.2 |
| kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / | Kontext |
| RRS, 9, 82.2 |
| tattadaucityayogena khalleṣvanyeṣu yojayet // | Kontext |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Kontext |
| RSK, 1, 41.2 |
| svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet // | Kontext |
| RSK, 2, 33.2 |
| parasparamalābhe ca yojayettat parasparam // | Kontext |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Kontext |
| RSK, 3, 3.2 |
| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 11, 13.1 |
| nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 64.1 |
| mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 70.1 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 83.1 |
| evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 88.1 |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 34.2 |
| adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 51.1 |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 82.2 |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Kontext |