| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext |
| ÅK, 1, 26, 120.1 |
| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext |
| ÅK, 1, 26, 172.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| BhPr, 1, 8, 24.2 |
| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 1, 8, 89.2 |
| śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / | Kontext |
| BhPr, 1, 8, 110.1 |
| rakto hemakriyāsūktaḥ pītaścaiva rasāyane / | Kontext |
| BhPr, 1, 8, 117.1 |
| praśasyate sitaṃ tāre raktaṃ tattu rasāyane / | Kontext |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Kontext |
| BhPr, 1, 8, 170.1 |
| rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Kontext |
| BhPr, 2, 3, 53.2 |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| KaiNigh, 2, 78.2 |
| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Kontext |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 12, 98.2 |
| dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // | Kontext |
| RArṇ, 12, 166.2 |
| caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // | Kontext |
| RArṇ, 13, 9.1 |
| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / | Kontext |
| RArṇ, 13, 9.2 |
| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // | Kontext |
| RArṇ, 15, 30.0 |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // | Kontext |
| RArṇ, 15, 47.1 |
| ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / | Kontext |
| RArṇ, 15, 98.0 |
| tattāraṃ jāyate hema siddhayogeśvarīmatam // | Kontext |
| RArṇ, 15, 183.3 |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 116.2 |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 17, 150.1 |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Kontext |
| RArṇ, 4, 31.2 |
| vakranālakṛtā vāpi śasyate surasundari // | Kontext |
| RArṇ, 4, 39.2 |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Kontext |
| RArṇ, 4, 54.2 |
| uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // | Kontext |
| RArṇ, 4, 54.2 |
| uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 6, 43.2 |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Kontext |
| RArṇ, 6, 48.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RArṇ, 7, 103.2 |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 8, 53.2 |
| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Kontext |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext |
| RArṇ, 8, 86.2 |
| vyāpakatvena sarve ca samabhāgāstatheṣyate // | Kontext |
| RArṇ, 9, 3.2 |
| puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // | Kontext |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Kontext |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Kontext |
| RājNigh, 13, 102.2 |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RCint, 4, 29.2 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Kontext |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Kontext |
| RCint, 6, 46.2 |
| iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // | Kontext |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext |
| RCint, 8, 86.1 |
| praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam / | Kontext |
| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 182.2 |
| mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // | Kontext |
| RCint, 8, 224.2 |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Kontext |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext |
| RCūM, 11, 109.1 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate / | Kontext |
| RCūM, 12, 12.2 |
| nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Kontext |
| RCūM, 12, 15.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RCūM, 12, 48.3 |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // | Kontext |
| RCūM, 12, 52.2 |
| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // | Kontext |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext |
| RCūM, 14, 21.2 |
| rase rasāyane loharañjane cātiśasyate // | Kontext |
| RCūM, 14, 25.1 |
| vinā bilvaphalaṃ cātra sarvamanyat praśasyate / | Kontext |
| RCūM, 14, 43.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 144.3 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // | Kontext |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RCūM, 14, 174.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |
| RCūM, 16, 80.1 |
| tatra bālaḥ kumāraśca neṣyate tu rasāyane / | Kontext |
| RCūM, 3, 33.1 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Kontext |
| RCūM, 4, 57.2 |
| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext |
| RCūM, 5, 66.1 |
| śilātālakagandhāśmajāraṇāya prakīrtitam / | Kontext |
| RCūM, 5, 100.2 |
| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext |
| RCūM, 5, 100.3 |
| tadabhāve ca vālmīkī kaulālī samudīryate // | Kontext |
| RCūM, 5, 121.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 20.2 |
| vasayā ca vasāvargo rasakarmaṇi śasyate // | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Kontext |
| RHT, 3, 7.2 |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
| RKDh, 1, 1, 111.1 |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Kontext |
| RKDh, 1, 2, 20.1 |
| uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati / | Kontext |
| RKDh, 1, 2, 20.1 |
| uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Kontext |
| RMañj, 3, 54.1 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Kontext |
| RMañj, 3, 92.2 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RMañj, 6, 167.2 |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RMañj, 6, 210.2 |
| cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Kontext |
| RPSudh, 10, 24.2 |
| rasaparpaṭikādīnāṃ svedanāya prakīrtitā // | Kontext |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext |
| RPSudh, 6, 17.1 |
| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext |
| RPSudh, 6, 79.1 |
| sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / | Kontext |
| RPSudh, 7, 6.1 |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / | Kontext |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RPSudh, 7, 44.2 |
| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // | Kontext |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext |
| RRÅ, R.kh., 5, 21.1 |
| pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / | Kontext |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Kontext |
| RRÅ, V.kh., 12, 63.2 |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Kontext |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRS, 10, 6.2 |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / | Kontext |
| RRS, 10, 6.3 |
| tadabhāve ca vālmīkī kaulālī vā samīryate // | Kontext |
| RRS, 10, 26.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext |
| RRS, 10, 79.1 |
| caṇakāmlaśca sarveṣāmeka eva praśasyate / | Kontext |
| RRS, 10, 83.1 |
| rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / | Kontext |
| RRS, 11, 59.1 |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 11, 64.2 |
| sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // | Kontext |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 3, 54.1 |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / | Kontext |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |
| RRS, 3, 150.2 |
| sarvarogaharo vṛṣyo jāraṇāyātiśasyate // | Kontext |
| RRS, 4, 22.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RRS, 4, 58.2 |
| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // | Kontext |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext |
| RRS, 5, 45.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Kontext |
| RRS, 5, 85.2 |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Kontext |
| RRS, 5, 92.1 |
| bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate / | Kontext |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 169.2 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // | Kontext |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Kontext |
| RRS, 5, 205.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Kontext |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Kontext |
| RRS, 8, 48.1 |
| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |
| RRS, 9, 39.2 |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // | Kontext |
| RRS, 9, 65.3 |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext |
| RSK, 2, 60.2 |
| sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate // | Kontext |