| RAdhy, 1, 206.1 | 
	| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RArṇ, 1, 14.1 | 
	| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Kontext | 
	| RArṇ, 1, 22.2 | 
	| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext | 
	| RArṇ, 1, 44.2 | 
	| uttamo mantravādastu rasavādo mahottamaḥ // | Kontext | 
	| RArṇ, 1, 45.1 | 
	| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext | 
	| RArṇ, 10, 16.0 | 
	| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Kontext | 
	| RArṇ, 12, 185.2 | 
	| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Kontext | 
	| RArṇ, 12, 186.2 | 
	| anena manunā proktā siddhirbhavati nānyathā / | Kontext | 
	| RArṇ, 12, 186.3 | 
	| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Kontext | 
	| RArṇ, 12, 194.2 | 
	| candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / | Kontext | 
	| RArṇ, 12, 208.1 | 
	| tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / | Kontext | 
	| RArṇ, 12, 208.2 | 
	| punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ // | Kontext | 
	| RArṇ, 12, 209.2 | 
	| mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // | Kontext | 
	| RArṇ, 12, 242.0 | 
	| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Kontext | 
	| RArṇ, 12, 243.2 | 
	| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Kontext | 
	| RArṇ, 12, 245.2 | 
	| saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Kontext | 
	| RArṇ, 12, 292.1 | 
	| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext | 
	| RArṇ, 14, 20.2 | 
	| tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // | Kontext | 
	| RArṇ, 14, 23.0 | 
	| śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // | Kontext | 
	| RArṇ, 15, 38.2 | 
	| rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / | Kontext | 
	| RArṇ, 15, 38.4 | 
	| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Kontext | 
	| RArṇ, 4, 1.2 | 
	| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext | 
	| RArṇ, 4, 23.1 | 
	| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Kontext | 
	| RArṇ, 4, 23.2 | 
	| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Kontext | 
	| RArṇ, 4, 61.2 | 
	| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext | 
	| RCint, 3, 6.2 | 
	| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext | 
	| RCint, 3, 217.3 | 
	| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Kontext | 
	| RCint, 7, 40.0 | 
	| viṣavegāniti jñātvā mantratantrairvināśayet // | Kontext | 
	| RCint, 8, 170.2 | 
	| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext | 
	| RCūM, 10, 82.2 | 
	| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Kontext | 
	| RCūM, 3, 29.1 | 
	| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext | 
	| RMañj, 1, 10.2 | 
	| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RMañj, 1, 11.1 | 
	| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext | 
	| RMañj, 4, 26.1 | 
	| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext | 
	| RMañj, 4, 27.0 | 
	| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext | 
	| RMañj, 4, 29.2 | 
	| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Kontext | 
	| RMañj, 4, 31.2 | 
	| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Kontext | 
	| RRÅ, R.kh., 1, 32.2 | 
	| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext | 
	| RRÅ, R.kh., 4, 54.2 | 
	| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext | 
	| RRÅ, R.kh., 9, 12.2 | 
	| ādau mantrastataḥ karma yathākartavyam ucyate // | Kontext | 
	| RRÅ, R.kh., 9, 60.1 | 
	| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext | 
	| RRÅ, V.kh., 1, 13.1 | 
	| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 16.2 | 
	| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Kontext | 
	| RRÅ, V.kh., 1, 19.2 | 
	| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RRÅ, V.kh., 1, 32.3 | 
	| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Kontext | 
	| RRÅ, V.kh., 1, 38.1 | 
	| pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Kontext | 
	| RRÅ, V.kh., 1, 50.1 | 
	| aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / | Kontext | 
	| RRÅ, V.kh., 1, 51.1 | 
	| athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / | Kontext | 
	| RRÅ, V.kh., 1, 65.1 | 
	| vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / | Kontext | 
	| RRÅ, V.kh., 1, 74.1 | 
	| anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / | Kontext | 
	| RRÅ, V.kh., 18, 183.2 | 
	| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 19, 123.2 | 
	| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 127.3 | 
	| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 138.2 | 
	| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext | 
	| RRÅ, V.kh., 20, 96.2 | 
	| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext | 
	| RRÅ, V.kh., 20, 143.1 | 
	| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext | 
	| RRÅ, V.kh., 20, 143.2 | 
	| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext | 
	| RRS, 2, 133.1 | 
	| mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Kontext | 
	| RRS, 5, 99.0 | 
	| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext | 
	| RRS, 5, 99.0 | 
	| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext | 
	| RRS, 5, 100.1 | 
	| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext | 
	| RRS, 7, 30.0 | 
	| nigrahamantrajñāste yojyā nidhisādhane // | Kontext | 
	| RSK, 3, 3.1 | 
	| nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Kontext | 
	| RSK, 3, 16.1 | 
	| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext |