| ÅK, 1, 25, 97.1 |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Kontext |
| BhPr, 1, 8, 86.1 |
| rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / | Kontext |
| BhPr, 1, 8, 121.1 |
| tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| BhPr, 1, 8, 186.1 |
| ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca / | Kontext |
| BhPr, 2, 3, 104.2 |
| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Kontext |
| BhPr, 2, 3, 189.2 |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Kontext |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext |
| RAdhy, 1, 424.1 |
| tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam / | Kontext |
| RAdhy, 1, 437.2 |
| ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // | Kontext |
| RAdhy, 1, 456.1 |
| ādatte niyataṃ velaṃ valistasya na jāyate / | Kontext |
| RArṇ, 1, 22.2 |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext |
| RArṇ, 1, 26.1 |
| gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / | Kontext |
| RArṇ, 1, 28.1 |
| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext |
| RArṇ, 11, 104.1 |
| bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / | Kontext |
| RArṇ, 11, 158.1 |
| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Kontext |
| RArṇ, 11, 159.1 |
| bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / | Kontext |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 87.1 |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext |
| RArṇ, 12, 87.2 |
| bhakṣite tolakaikena sparśavedhī bhavennaraḥ // | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 222.1 |
| pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam / | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 12, 270.1 |
| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / | Kontext |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 275.1 |
| uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / | Kontext |
| RArṇ, 12, 276.2 |
| pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 298.2 |
| bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // | Kontext |
| RArṇ, 12, 303.0 |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Kontext |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Kontext |
| RArṇ, 12, 310.1 |
| śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 311.2 |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Kontext |
| RArṇ, 12, 312.2 |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 316.2 |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Kontext |
| RArṇ, 12, 321.1 |
| upayuñjīta māsaikaṃ valīpalitavarjitaḥ / | Kontext |
| RArṇ, 12, 325.1 |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 337.1 |
| yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / | Kontext |
| RArṇ, 12, 356.2 |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Kontext |
| RArṇ, 12, 360.1 |
| māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu / | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 12, 362.2 |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Kontext |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Kontext |
| RArṇ, 13, 25.1 |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Kontext |
| RArṇ, 13, 25.3 |
| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext |
| RArṇ, 13, 27.2 |
| vedhayet pūrvayogena bhakṣayet sarvayogataḥ / | Kontext |
| RArṇ, 14, 2.1 |
| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext |
| RArṇ, 15, 16.2 |
| bhakṣite vakṣyamāṇena jarādāridranāśanam // | Kontext |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 15, 80.2 |
| sarvavyādhiharo devi palaike tasya bhakṣite // | Kontext |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Kontext |
| RArṇ, 16, 83.2 |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Kontext |
| RArṇ, 16, 86.1 |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / | Kontext |
| RArṇ, 16, 86.2 |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext |
| RArṇ, 16, 87.1 |
| palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Kontext |
| RArṇ, 7, 39.2 |
| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Kontext |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext |
| RCint, 3, 176.2 |
| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext |
| RCint, 3, 190.1 |
| mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ / | Kontext |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext |
| RCint, 3, 195.2 |
| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // | Kontext |
| RCint, 3, 197.2 |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext |
| RCint, 3, 201.1 |
| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Kontext |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 3, 216.1 |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
| RCint, 3, 219.1 |
| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Kontext |
| RCint, 3, 224.1 |
| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Kontext |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RCint, 7, 41.0 |
| atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // | Kontext |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Kontext |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
| RCint, 8, 55.2 |
| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // | Kontext |
| RCint, 8, 88.3 |
| hitānyetāni vasūni lohametatsamaśnatām // | Kontext |
| RCint, 8, 89.1 |
| nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca / | Kontext |
| RCint, 8, 98.1 |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext |
| RCint, 8, 157.2 |
| kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // | Kontext |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Kontext |
| RCint, 8, 173.0 |
| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // | Kontext |
| RCint, 8, 177.1 |
| aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām / | Kontext |
| RCint, 8, 177.2 |
| ārtirbhavatu navāntre kūjati bhoktavyamavyājam // | Kontext |
| RCint, 8, 178.2 |
| ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // | Kontext |
| RCint, 8, 189.1 |
| teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt / | Kontext |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext |
| RCint, 8, 202.2 |
| pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // | Kontext |
| RCint, 8, 213.1 |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Kontext |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCint, 8, 266.1 |
| tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari / | Kontext |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RCūM, 11, 19.2 |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RCūM, 11, 28.1 |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / | Kontext |
| RCūM, 11, 75.2 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Kontext |
| RCūM, 11, 76.2 |
| bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // | Kontext |
| RCūM, 11, 97.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 62.1 |
| bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / | Kontext |
| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 168.1 |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ / | Kontext |
| RCūM, 14, 177.2 |
| bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RCūM, 14, 205.2 |
| bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // | Kontext |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext |
| RCūM, 15, 54.2 |
| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 4, 96.1 |
| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext |
| RCūM, 4, 97.2 |
| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Kontext |
| RCūM, 5, 76.1 |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 22.1 |
| āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / | Kontext |
| RHT, 5, 40.2 |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext |
| RMañj, 2, 15.1 |
| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext |
| RMañj, 2, 59.2 |
| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Kontext |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Kontext |
| RMañj, 4, 33.2 |
| atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RMañj, 4, 34.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // | Kontext |
| RMañj, 6, 21.2 |
| bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // | Kontext |
| RMañj, 6, 62.1 |
| prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / | Kontext |
| RMañj, 6, 94.2 |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Kontext |
| RMañj, 6, 144.2 |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Kontext |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Kontext |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Kontext |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 259.1 |
| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / | Kontext |
| RMañj, 6, 262.2 |
| bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Kontext |
| RMañj, 6, 269.1 |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Kontext |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 273.0 |
| madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // | Kontext |
| RMañj, 6, 276.1 |
| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Kontext |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Kontext |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext |
| RMañj, 6, 302.2 |
| yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Kontext |
| RMañj, 6, 305.1 |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Kontext |
| RMañj, 6, 316.2 |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Kontext |
| RMañj, 6, 329.2 |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // | Kontext |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Kontext |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext |
| RPSudh, 1, 79.2 |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Kontext |
| RPSudh, 1, 85.1 |
| evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / | Kontext |
| RPSudh, 1, 85.2 |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // | Kontext |
| RPSudh, 1, 86.1 |
| bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Kontext |
| RPSudh, 1, 159.2 |
| anyathā bhakṣitaścaiva viṣavanmārayennaram // | Kontext |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Kontext |
| RPSudh, 1, 162.2 |
| tāvanmānena dehasya bhakṣito rogahā bhavet // | Kontext |
| RPSudh, 2, 24.1 |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 3, 43.2 |
| parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām // | Kontext |
| RPSudh, 3, 44.2 |
| bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // | Kontext |
| RPSudh, 3, 52.2 |
| apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // | Kontext |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext |
| RPSudh, 5, 29.2 |
| bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // | Kontext |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Kontext |
| RPSudh, 6, 51.2 |
| tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // | Kontext |
| RPSudh, 6, 60.2 |
| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Kontext |
| RPSudh, 6, 61.2 |
| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Kontext |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Kontext |
| RRÅ, R.kh., 9, 60.1 |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext |
| RRÅ, V.kh., 10, 60.2 |
| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext |
| RRÅ, V.kh., 19, 139.1 |
| taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / | Kontext |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext |
| RRS, 11, 134.1 |
| drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / | Kontext |
| RRS, 11, 135.0 |
| bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // | Kontext |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RRS, 3, 32.1 |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RRS, 3, 39.2 |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // | Kontext |
| RRS, 3, 123.1 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Kontext |
| RRS, 3, 124.1 |
| bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 5, 202.1 |
| suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ / | Kontext |
| RRS, 5, 208.2 |
| bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RRS, 8, 78.2 |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / | Kontext |
| RRS, 8, 79.2 |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Kontext |
| RSK, 3, 5.2 |
| atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // | Kontext |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 65.2 |
| tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Kontext |
| ŚdhSaṃh, 2, 12, 66.2 |
| anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // | Kontext |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext |
| ŚdhSaṃh, 2, 12, 95.2 |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 171.1 |
| mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext |
| ŚdhSaṃh, 2, 12, 179.1 |
| māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |
| ŚdhSaṃh, 2, 12, 203.1 |
| palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 220.2 |
| bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 226.1 |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Kontext |