| ÅK, 1, 26, 201.2 |
| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext |
| BhPr, 1, 8, 16.1 |
| dvitīyād apatannetrād aśrubindustu vāmakāt / | Kontext |
| BhPr, 1, 8, 87.1 |
| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext |
| BhPr, 1, 8, 114.1 |
| te nipeturghanadhvānācchikhareṣu mahībhṛtām / | Kontext |
| BhPr, 1, 8, 115.2 |
| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Kontext |
| RAdhy, 1, 134.2 |
| utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // | Kontext |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
| RArṇ, 11, 118.2 |
| tato garbhe patatyāśu jārayet tat sukhena tu // | Kontext |
| RArṇ, 17, 103.2 |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 7, 78.3 |
| puṭetpātālayantreṇa sattvaṃ patati niścitam // | Kontext |
| RCint, 8, 94.2 |
| patanti candratārāśca mithyā cedahamabruvam // | Kontext |
| RCint, 8, 142.2 |
| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // | Kontext |
| RCint, 8, 261.2 |
| cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // | Kontext |
| RCūM, 10, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext |
| RCūM, 11, 14.2 |
| dugdhe nipatito gandho galitvā pariśudhyati // | Kontext |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Kontext |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Kontext |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Kontext |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Kontext |
| RCūM, 15, 12.1 |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Kontext |
| RCūM, 15, 14.2 |
| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext |
| RHT, 14, 16.2 |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext |
| RHT, 16, 21.2 |
| bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Kontext |
| RHT, 2, 15.2 |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext |
| RHT, 4, 5.1 |
| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Kontext |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 4, 19.1 |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Kontext |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RMañj, 3, 15.1 |
| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
| RPSudh, 1, 15.0 |
| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext |
| RPSudh, 1, 55.1 |
| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext |
| RPSudh, 1, 129.2 |
| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Kontext |
| RPSudh, 5, 44.2 |
| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext |
| RPSudh, 5, 128.2 |
| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 47.1 |
| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Kontext |
| RRÅ, R.kh., 7, 49.1 |
| puṭe pātālayantreṇa satvaṃ patati niścitam / | Kontext |
| RRÅ, V.kh., 10, 9.2 |
| patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 4, 60.2 |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext |
| RRS, 11, 46.1 |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext |
| RRS, 2, 7.1 |
| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext |
| RRS, 2, 68.2 |
| tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // | Kontext |
| RRS, 2, 97.2 |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext |
| RRS, 3, 166.2 |
| kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext |
| RSK, 3, 10.2 |
| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Kontext |
| RSK, 3, 14.1 |
| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Kontext |