| ÅK, 1, 25, 101.2 | 
	| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext | 
	| ÅK, 1, 25, 103.1 | 
	| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext | 
	| BhPr, 1, 8, 37.2 | 
	| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext | 
	| BhPr, 1, 8, 51.2 | 
	| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Kontext | 
	| BhPr, 1, 8, 61.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 65.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 1, 8, 140.0 | 
	| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Kontext | 
	| BhPr, 1, 8, 157.3 | 
	| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Kontext | 
	| BhPr, 2, 3, 88.2 | 
	| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Kontext | 
	| BhPr, 2, 3, 104.2 | 
	| tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ // | Kontext | 
	| BhPr, 2, 3, 107.1 | 
	| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext | 
	| BhPr, 2, 3, 190.1 | 
	| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Kontext | 
	| BhPr, 2, 3, 209.2 | 
	| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext | 
	| KaiNigh, 2, 120.1 | 
	| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Kontext | 
	| RAdhy, 1, 76.1 | 
	| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Kontext | 
	| RAdhy, 1, 192.1 | 
	| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Kontext | 
	| RArṇ, 11, 60.2 | 
	| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Kontext | 
	| RArṇ, 15, 177.2 | 
	| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext | 
	| RArṇ, 7, 44.1 | 
	| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Kontext | 
	| RArṇ, 7, 51.2 | 
	| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext | 
	| RājNigh, 13, 61.2 | 
	| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext | 
	| RājNigh, 13, 69.1 | 
	| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext | 
	| RCint, 3, 200.1 | 
	| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext | 
	| RCint, 3, 225.2 | 
	| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext | 
	| RCint, 5, 23.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RCint, 7, 118.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // | Kontext | 
	| RCint, 8, 3.1 | 
	| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Kontext | 
	| RCint, 8, 77.1 | 
	| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / | Kontext | 
	| RCint, 8, 78.2 | 
	| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Kontext | 
	| RCint, 8, 98.2 | 
	| lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // | Kontext | 
	| RCint, 8, 102.2 | 
	| aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // | Kontext | 
	| RCint, 8, 239.1 | 
	| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Kontext | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext | 
	| RCint, 8, 272.1 | 
	| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext | 
	| RCint, 8, 274.1 | 
	| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Kontext | 
	| RCūM, 10, 13.2 | 
	| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext | 
	| RCūM, 10, 53.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext | 
	| RCūM, 10, 63.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RCūM, 10, 146.1 | 
	| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Kontext | 
	| RCūM, 11, 5.1 | 
	| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext | 
	| RCūM, 11, 57.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext | 
	| RCūM, 11, 84.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RCūM, 12, 10.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RCūM, 12, 16.1 | 
	| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Kontext | 
	| RCūM, 12, 19.1 | 
	| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Kontext | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext | 
	| RCūM, 14, 38.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 14, 75.2 | 
	| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext | 
	| RCūM, 14, 120.2 | 
	| mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // | Kontext | 
	| RCūM, 14, 130.2 | 
	| āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // | Kontext | 
	| RCūM, 14, 160.1 | 
	| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam / | Kontext | 
	| RCūM, 14, 210.1 | 
	| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / | Kontext | 
	| RCūM, 14, 215.1 | 
	| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext | 
	| RCūM, 16, 97.2 | 
	| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext | 
	| RCūM, 4, 93.1 | 
	| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext | 
	| RCūM, 4, 102.1 | 
	| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext | 
	| RCūM, 4, 103.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| RCūM, 5, 146.1 | 
	| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext | 
	| RMañj, 3, 12.3 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 15.2 | 
	| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 34.2 | 
	| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RMañj, 3, 39.1 | 
	| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext | 
	| RMañj, 3, 39.2 | 
	| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext | 
	| RMañj, 3, 94.2 | 
	| mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // | Kontext | 
	| RMañj, 6, 32.2 | 
	| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // | Kontext | 
	| RMañj, 6, 87.2 | 
	| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Kontext | 
	| RMañj, 6, 135.2 | 
	| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Kontext | 
	| RMañj, 6, 152.2 | 
	| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // | Kontext | 
	| RMañj, 6, 190.1 | 
	| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Kontext | 
	| RMañj, 6, 192.3 | 
	| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Kontext | 
	| RMañj, 6, 205.0 | 
	| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext | 
	| RMañj, 6, 208.1 | 
	| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext | 
	| RMañj, 6, 283.2 | 
	| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Kontext | 
	| RMañj, 6, 313.1 | 
	| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 1, 92.2 | 
	| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Kontext | 
	| RPSudh, 3, 21.2 | 
	| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Kontext | 
	| RPSudh, 5, 27.1 | 
	| sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / | Kontext | 
	| RPSudh, 5, 52.2 | 
	| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext | 
	| RPSudh, 5, 100.2 | 
	| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext | 
	| RPSudh, 6, 21.3 | 
	| agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // | Kontext | 
	| RPSudh, 6, 69.2 | 
	| agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / | Kontext | 
	| RPSudh, 6, 71.1 | 
	| vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / | Kontext | 
	| RPSudh, 6, 71.2 | 
	| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Kontext | 
	| RPSudh, 6, 71.2 | 
	| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Kontext | 
	| RPSudh, 7, 10.1 | 
	| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext | 
	| RPSudh, 7, 15.2 | 
	| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext | 
	| RPSudh, 7, 19.1 | 
	| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext | 
	| RRÅ, R.kh., 1, 10.1 | 
	| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext | 
	| RRÅ, R.kh., 5, 9.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRÅ, R.kh., 6, 1.2 | 
	| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext | 
	| RRÅ, R.kh., 7, 19.1 | 
	| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext | 
	| RRÅ, R.kh., 8, 72.2 | 
	| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext | 
	| RRS, 2, 13.2 | 
	| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext | 
	| RRS, 2, 51.2 | 
	| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 54.2 | 
	| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 3, 17.1 | 
	| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext | 
	| RRS, 3, 45.2 | 
	| agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRS, 3, 61.1 | 
	| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RRS, 3, 94.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext | 
	| RRS, 4, 15.2 | 
	| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext | 
	| RRS, 4, 17.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RRS, 4, 23.1 | 
	| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Kontext | 
	| RRS, 4, 26.1 | 
	| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Kontext | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext | 
	| RRS, 5, 27.2 | 
	| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext | 
	| RRS, 5, 61.1 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Kontext | 
	| RRS, 5, 61.2 | 
	| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Kontext | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RRS, 5, 139.2 | 
	| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext | 
	| RRS, 5, 189.1 | 
	| grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram / | Kontext | 
	| RRS, 8, 73.0 | 
	| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext | 
	| RRS, 8, 85.1 | 
	| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext | 
	| RRS, 8, 86.2 | 
	| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 64.2 | 
	| arucau grahaṇīroge kārśye mandānale tathā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 67.2 | 
	| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Kontext | 
	| ŚdhSaṃh, 2, 12, 78.2 | 
	| nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 106.1 | 
	| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Kontext | 
	| ŚdhSaṃh, 2, 12, 134.1 | 
	| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 134.2 | 
	| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.1 | 
	| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 252.2 | 
	| kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 286.1 | 
	| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |