| ÅK, 1, 25, 89.1 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / | Kontext |
| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| ÅK, 1, 26, 177.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| ÅK, 1, 26, 232.1 |
| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| ÅK, 1, 26, 233.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| BhPr, 2, 3, 5.2 |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Kontext |
| BhPr, 2, 3, 7.2 |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext |
| BhPr, 2, 3, 13.2 |
| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Kontext |
| BhPr, 2, 3, 16.2 |
| saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ // | Kontext |
| BhPr, 2, 3, 29.1 |
| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| BhPr, 2, 3, 47.2 |
| dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt // | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext |
| BhPr, 2, 3, 92.2 |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 134.1 |
| no preview | Kontext |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Kontext |
| BhPr, 2, 3, 161.2 |
| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Kontext |
| BhPr, 2, 3, 163.1 |
| tato dīptairadhaḥ pātamupalaistasya kārayet / | Kontext |
| BhPr, 2, 3, 164.2 |
| tadā kāryāṇi kurute prayojyaḥ sarvakarmasu // | Kontext |
| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Kontext |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Kontext |
| BhPr, 2, 3, 213.1 |
| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / | Kontext |
| RAdhy, 1, 42.2 |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Kontext |
| RAdhy, 1, 46.1 |
| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Kontext |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Kontext |
| RAdhy, 1, 69.1 |
| saptavelam idaṃ kāryaṃ sūtotthāpanamucyate / | Kontext |
| RAdhy, 1, 75.2 |
| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // | Kontext |
| RAdhy, 1, 77.2 |
| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Kontext |
| RAdhy, 1, 184.3 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // | Kontext |
| RAdhy, 1, 211.1 |
| raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte / | Kontext |
| RAdhy, 1, 223.2 |
| evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // | Kontext |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext |
| RAdhy, 1, 268.2 |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Kontext |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Kontext |
| RAdhy, 1, 279.2 |
| punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // | Kontext |
| RAdhy, 1, 289.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext |
| RAdhy, 1, 290.2 |
| vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // | Kontext |
| RAdhy, 1, 293.2 |
| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext |
| RAdhy, 1, 294.2 |
| kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Kontext |
| RAdhy, 1, 331.2 |
| nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // | Kontext |
| RAdhy, 1, 341.2 |
| dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // | Kontext |
| RAdhy, 1, 344.1 |
| pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / | Kontext |
| RAdhy, 1, 346.1 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Kontext |
| RAdhy, 1, 346.2 |
| tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // | Kontext |
| RAdhy, 1, 349.2 |
| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Kontext |
| RAdhy, 1, 372.2 |
| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext |
| RAdhy, 1, 391.1 |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Kontext |
| RAdhy, 1, 471.2 |
| svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // | Kontext |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext |
| RArṇ, 1, 55.1 |
| gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ / | Kontext |
| RArṇ, 1, 56.1 |
| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Kontext |
| RArṇ, 1, 56.2 |
| kārayed rasavādaṃ tu tuṣṭena guruṇā priye // | Kontext |
| RArṇ, 1, 58.2 |
| labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // | Kontext |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Kontext |
| RArṇ, 10, 37.0 |
| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext |
| RArṇ, 11, 6.1 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Kontext |
| RArṇ, 11, 10.0 |
| sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // | Kontext |
| RArṇ, 11, 12.2 |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Kontext |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Kontext |
| RArṇ, 11, 37.2 |
| śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // | Kontext |
| RArṇ, 11, 38.1 |
| somavallīrasenaiva saptavāraṃ ca dāpayet / | Kontext |
| RArṇ, 11, 60.1 |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Kontext |
| RArṇ, 11, 77.2 |
| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Kontext |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Kontext |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext |
| RArṇ, 11, 121.2 |
| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext |
| RArṇ, 11, 136.2 |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Kontext |
| RArṇ, 11, 173.3 |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Kontext |
| RArṇ, 11, 179.1 |
| bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Kontext |
| RArṇ, 11, 212.2 |
| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 11, 221.1 |
| sa hi krāmati loheṣu tena kuryādrasāyanam / | Kontext |
| RArṇ, 12, 15.1 |
| catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / | Kontext |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext |
| RArṇ, 12, 95.2 |
| sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 101.2 |
| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Kontext |
| RArṇ, 12, 106.2 |
| gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // | Kontext |
| RArṇ, 12, 107.2 |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Kontext |
| RArṇ, 12, 117.2 |
| snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // | Kontext |
| RArṇ, 12, 129.2 |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Kontext |
| RArṇ, 12, 185.2 |
| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Kontext |
| RArṇ, 12, 193.1 |
| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Kontext |
| RArṇ, 12, 218.2 |
| sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Kontext |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Kontext |
| RArṇ, 12, 244.1 |
| kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / | Kontext |
| RArṇ, 12, 262.3 |
| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 12, 292.1 |
| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext |
| RArṇ, 12, 331.1 |
| pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet / | Kontext |
| RArṇ, 13, 5.1 |
| sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / | Kontext |
| RArṇ, 13, 21.2 |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 14, 68.1 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 70.2 |
| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 80.1 |
| puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / | Kontext |
| RArṇ, 14, 85.2 |
| sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 91.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 97.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 100.2 |
| ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 106.1 |
| lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 110.1 |
| ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 131.1 |
| āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / | Kontext |
| RArṇ, 14, 135.1 |
| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Kontext |
| RArṇ, 14, 136.1 |
| śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 14, 138.2 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 14, 157.2 |
| anena kramayogeṇa saptavārāṃśca dāpayet / | Kontext |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Kontext |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Kontext |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext |
| RArṇ, 15, 96.1 |
| aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.1 |
| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 97.2 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Kontext |
| RArṇ, 15, 103.1 |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 120.1 |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Kontext |
| RArṇ, 15, 167.2 |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // | Kontext |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Kontext |
| RArṇ, 15, 196.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 15, 207.1 |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / | Kontext |
| RArṇ, 16, 9.2 |
| tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
| RArṇ, 16, 14.1 |
| koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 31.2 |
| āraṇyagomayenaiva puṭān dadyāccaturdaśa // | Kontext |
| RArṇ, 16, 72.1 |
| anena kramayogeṇa śataṃ dadyāt puṭāni ca / | Kontext |
| RArṇ, 16, 73.1 |
| śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RArṇ, 16, 76.2 |
| sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet // | Kontext |
| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Kontext |
| RArṇ, 16, 97.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 16, 102.2 |
| mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Kontext |
| RArṇ, 16, 105.2 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Kontext |
| RArṇ, 16, 110.1 |
| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Kontext |
| RArṇ, 17, 16.1 |
| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Kontext |
| RArṇ, 17, 53.1 |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Kontext |
| RArṇ, 17, 61.1 |
| dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 103.2 |
| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext |
| RArṇ, 17, 127.2 |
| mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt // | Kontext |
| RArṇ, 17, 143.0 |
| tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // | Kontext |
| RArṇ, 4, 6.0 |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // | Kontext |
| RArṇ, 4, 14.2 |
| anena kramayogena kuryādgandhakajāraṇam // | Kontext |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Kontext |
| RArṇ, 4, 19.1 |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Kontext |
| RArṇ, 4, 24.0 |
| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Kontext |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 46.2 |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 5, 7.3 |
| dolāsvedaḥ prakartavyo mūlenānena suvrate // | Kontext |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Kontext |
| RArṇ, 6, 59.2 |
| tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // | Kontext |
| RArṇ, 6, 62.2 |
| mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam // | Kontext |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext |
| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext |
| RArṇ, 6, 115.2 |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Kontext |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext |
| RArṇ, 7, 131.1 |
| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Kontext |
| RArṇ, 9, 19.1 |
| evaṃ saṃgṛhya sambhārān rasakarma samācaret / | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 3, 26.2 |
| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 3, 85.2 |
| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Kontext |
| RCint, 3, 147.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Kontext |
| RCint, 3, 171.2 |
| evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // | Kontext |
| RCint, 3, 173.1 |
| tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ / | Kontext |
| RCint, 3, 188.1 |
| kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane / | Kontext |
| RCint, 3, 188.2 |
| na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Kontext |
| RCint, 3, 189.2 |
| kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // | Kontext |
| RCint, 4, 20.1 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / | Kontext |
| RCint, 4, 26.1 |
| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / | Kontext |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 6, 26.1 |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext |
| RCint, 6, 33.1 |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 6, 66.3 |
| ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // | Kontext |
| RCint, 7, 36.1 |
| brahmacaryapradhānaṃ hi viṣakalpe samācaret / | Kontext |
| RCint, 7, 41.0 |
| atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext |
| RCint, 8, 69.2 |
| puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // | Kontext |
| RCint, 8, 75.1 |
| ārabheta vidhānena kṛtakautukamaṅgalaḥ / | Kontext |
| RCint, 8, 82.1 |
| saukumāryālpakāyatve madyasevāṃ samācaret / | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 121.2 |
| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Kontext |
| RCint, 8, 134.2 |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Kontext |
| RCint, 8, 135.2 |
| prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // | Kontext |
| RCint, 8, 142.1 |
| prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat / | Kontext |
| RCint, 8, 164.1 |
| maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Kontext |
| RCūM, 10, 24.1 |
| tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / | Kontext |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 64.2 |
| tattadaucityayogena kuryācchītāṃ pratikriyām // | Kontext |
| RCūM, 14, 104.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // | Kontext |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Kontext |
| RCūM, 14, 201.2 |
| paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // | Kontext |
| RCūM, 15, 52.2 |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Kontext |
| RCūM, 16, 1.2 |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Kontext |
| RCūM, 16, 38.2 |
| cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // | Kontext |
| RCūM, 16, 39.1 |
| jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / | Kontext |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Kontext |
| RCūM, 16, 61.2 |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // | Kontext |
| RCūM, 16, 87.1 |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Kontext |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Kontext |
| RCūM, 4, 17.1 |
| ābhāsakṛtabaddhena rasena saha yojitam / | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RCūM, 4, 89.2 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RCūM, 4, 117.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RCūM, 5, 32.2 |
| puṭamaucityayogena dīyate tannigadyate // | Kontext |
| RCūM, 5, 50.2 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext |
| RCūM, 5, 125.3 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RCūM, 5, 155.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Kontext |
| RCūM, 5, 157.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| RCūM, 5, 158.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RCūM, 5, 164.1 |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext |
| RHT, 11, 9.1 |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext |
| RHT, 13, 7.1 |
| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Kontext |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Kontext |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Kontext |
| RHT, 15, 6.2 |
| prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // | Kontext |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext |
| RHT, 18, 6.1 |
| dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / | Kontext |
| RHT, 18, 11.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext |
| RHT, 18, 39.2 |
| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext |
| RHT, 18, 71.2 |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 4, 4.1 |
| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / | Kontext |
| RHT, 5, 2.2 |
| ekībhāvena vinā na jīryate tena sā kāryā // | Kontext |
| RHT, 5, 3.1 |
| bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Kontext |
| RHT, 5, 4.1 |
| samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RHT, 5, 36.2 |
| tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // | Kontext |
| RHT, 5, 55.1 |
| pāko vaṭakavidhinā kartavyastailayogena / | Kontext |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
| RHT, 7, 9.2 |
| kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Kontext |
| RHT, 8, 3.2 |
| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| RKDh, 1, 1, 149.1 |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Kontext |
| RKDh, 1, 1, 194.2 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Kontext |
| RKDh, 1, 2, 26.3 |
| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / | Kontext |
| RMañj, 1, 8.2 |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Kontext |
| RMañj, 1, 9.1 |
| gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / | Kontext |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 5.2 |
| āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // | Kontext |
| RMañj, 2, 6.2 |
| samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // | Kontext |
| RMañj, 2, 17.1 |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Kontext |
| RMañj, 3, 26.2 |
| evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // | Kontext |
| RMañj, 3, 47.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| RMañj, 3, 50.2 |
| dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext |
| RMañj, 3, 88.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RMañj, 4, 22.1 |
| brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / | Kontext |
| RMañj, 5, 6.1 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext |
| RMañj, 5, 10.2 |
| uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // | Kontext |
| RMañj, 5, 61.1 |
| lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / | Kontext |
| RMañj, 5, 64.3 |
| ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // | Kontext |
| RMañj, 6, 106.1 |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / | Kontext |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
| RMañj, 6, 118.2 |
| bhāvanā tatra dātavyā gajapippalikāmbunā // | Kontext |
| RMañj, 6, 228.1 |
| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / | Kontext |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Kontext |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext |
| RPSudh, 1, 30.2 |
| sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // | Kontext |
| RPSudh, 1, 45.2 |
| karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // | Kontext |
| RPSudh, 1, 52.1 |
| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Kontext |
| RPSudh, 1, 64.0 |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // | Kontext |
| RPSudh, 1, 66.2 |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // | Kontext |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Kontext |
| RPSudh, 1, 85.1 |
| evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / | Kontext |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Kontext |
| RPSudh, 1, 90.1 |
| tathā ca samabhāgena grāsenaiva ca sādhayet / | Kontext |
| RPSudh, 1, 132.0 |
| hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // | Kontext |
| RPSudh, 1, 133.2 |
| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Kontext |
| RPSudh, 1, 151.1 |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Kontext |
| RPSudh, 1, 151.2 |
| tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // | Kontext |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext |
| RPSudh, 1, 160.1 |
| ādau tu vamanaṃ kṛtvā paścādrecanamācaret / | Kontext |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext |
| RPSudh, 2, 9.1 |
| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / | Kontext |
| RPSudh, 2, 16.1 |
| paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / | Kontext |
| RPSudh, 2, 22.2 |
| mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // | Kontext |
| RPSudh, 2, 26.1 |
| puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / | Kontext |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Kontext |
| RPSudh, 2, 27.1 |
| anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Kontext |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
| RPSudh, 2, 69.1 |
| tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / | Kontext |
| RPSudh, 2, 71.1 |
| dhātubandhastṛtīyo'sau svahastena kṛto mayā / | Kontext |
| RPSudh, 2, 74.2 |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Kontext |
| RPSudh, 2, 94.2 |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Kontext |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext |
| RPSudh, 3, 30.1 |
| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Kontext |
| RPSudh, 4, 10.2 |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RPSudh, 4, 30.2 |
| tato dvādaśavārāṇi puṭānyatra pradāpayet // | Kontext |
| RPSudh, 4, 36.2 |
| paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // | Kontext |
| RPSudh, 4, 70.2 |
| anena vidhinā kāryaṃ sarvalohasya sādhanam // | Kontext |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext |
| RPSudh, 4, 74.2 |
| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext |
| RPSudh, 4, 82.2 |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext |
| RPSudh, 4, 99.2 |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext |
| RPSudh, 5, 17.1 |
| ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / | Kontext |
| RPSudh, 5, 19.1 |
| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Kontext |
| RPSudh, 5, 49.2 |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Kontext |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Kontext |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext |
| RRÅ, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, R.kh., 3, 12.2 |
| ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 3, 43.2 |
| parīkṣā mārite sūte kartavyā ca yathoditā // | Kontext |
| RRÅ, R.kh., 4, 54.1 |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, R.kh., 5, 13.2 |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext |
| RRÅ, R.kh., 6, 12.1 |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext |
| RRÅ, R.kh., 6, 14.2 |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext |
| RRÅ, R.kh., 7, 5.1 |
| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, R.kh., 8, 18.2 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext |
| RRÅ, R.kh., 8, 53.2 |
| mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // | Kontext |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext |
| RRÅ, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Kontext |
| RRÅ, R.kh., 9, 24.2 |
| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // | Kontext |
| RRÅ, R.kh., 9, 46.0 |
| ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // | Kontext |
| RRÅ, V.kh., 1, 20.1 |
| kurvanti yadi mohena nāśayanti svakaṃ dhanam / | Kontext |
| RRÅ, V.kh., 1, 23.2 |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // | Kontext |
| RRÅ, V.kh., 1, 38.2 |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Kontext |
| RRÅ, V.kh., 1, 42.1 |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / | Kontext |
| RRÅ, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Kontext |
| RRÅ, V.kh., 1, 71.1 |
| vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam / | Kontext |
| RRÅ, V.kh., 1, 73.1 |
| ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / | Kontext |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext |
| RRÅ, V.kh., 1, 75.2 |
| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Kontext |
| RRÅ, V.kh., 10, 26.1 |
| triguṇena hyanenaiva kartavyaṃ pratisāraṇam / | Kontext |
| RRÅ, V.kh., 11, 18.2 |
| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // | Kontext |
| RRÅ, V.kh., 11, 24.3 |
| ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Kontext |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 64.2 |
| kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // | Kontext |
| RRÅ, V.kh., 12, 66.2 |
| kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // | Kontext |
| RRÅ, V.kh., 12, 67.2 |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Kontext |
| RRÅ, V.kh., 12, 77.2 |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Kontext |
| RRÅ, V.kh., 14, 26.2 |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Kontext |
| RRÅ, V.kh., 14, 41.2 |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 14, 51.2 |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Kontext |
| RRÅ, V.kh., 14, 69.1 |
| pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 14, 95.1 |
| sahasrāṃśena cānena tāmravedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext |
| RRÅ, V.kh., 15, 24.1 |
| samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / | Kontext |
| RRÅ, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 15, 48.1 |
| kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 15, 69.1 |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext |
| RRÅ, V.kh., 15, 78.1 |
| sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 15, 92.2 |
| pratisāraṇakaṃ kuryājjārayeccātha sārayet // | Kontext |
| RRÅ, V.kh., 15, 93.2 |
| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 15, 114.1 |
| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 119.1 |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Kontext |
| RRÅ, V.kh., 15, 121.2 |
| sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // | Kontext |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Kontext |
| RRÅ, V.kh., 16, 50.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |
| RRÅ, V.kh., 16, 70.3 |
| pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 102.2 |
| tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 18, 77.1 |
| jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / | Kontext |
| RRÅ, V.kh., 18, 95.1 |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / | Kontext |
| RRÅ, V.kh., 18, 115.2 |
| pūrvavajjāraṇā kāryā dviguṇenānusārayet // | Kontext |
| RRÅ, V.kh., 18, 116.1 |
| tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / | Kontext |
| RRÅ, V.kh., 18, 117.2 |
| ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 121.1 |
| kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ / | Kontext |
| RRÅ, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 181.1 |
| punaśca trividhā kāryā sāraṇājjāraṇā kramāt / | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÅ, V.kh., 19, 72.2 |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 139.3 |
| tathaivātra prakartavyaṃ siddhirbhavati nānyathā // | Kontext |
| RRÅ, V.kh., 20, 14.0 |
| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 3, 101.1 |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 3, 121.1 |
| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext |
| RRÅ, V.kh., 4, 12.2 |
| deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 4, 36.1 |
| athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 4, 47.1 |
| ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 53.1 |
| ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Kontext |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 84.2 |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 106.1 |
| uddhṛtya tena tārasya patralepaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 4, 106.2 |
| pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 114.1 |
| āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 4, 125.2 |
| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext |
| RRÅ, V.kh., 4, 149.2 |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 5, 11.2 |
| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Kontext |
| RRÅ, V.kh., 5, 14.1 |
| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / | Kontext |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 5, 26.2 |
| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 6, 8.2 |
| ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 41.2 |
| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRÅ, V.kh., 7, 19.1 |
| mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 70.1 |
| nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 7, 95.1 |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext |
| RRÅ, V.kh., 7, 108.2 |
| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 7, 116.1 |
| anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |
| RRÅ, V.kh., 8, 35.1 |
| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext |
| RRÅ, V.kh., 8, 56.2 |
| lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 89.1 |
| dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 112.1 |
| vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Kontext |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Kontext |
| RRÅ, V.kh., 9, 38.2 |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 50.1 |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext |
| RRÅ, V.kh., 9, 68.1 |
| sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 9, 106.1 |
| pūrvavatkramayogena puṭāndadyāccaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 111.2 |
| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 114.2 |
| tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / | Kontext |
| RRS, 10, 30.3 |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext |
| RRS, 10, 59.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Kontext |
| RRS, 10, 60.2 |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RRS, 11, 28.1 |
| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Kontext |
| RRS, 2, 38.2 |
| tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // | Kontext |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext |
| RRS, 3, 79.1 |
| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Kontext |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Kontext |
| RRS, 8, 18.1 |
| māsakṛtabaddhena rasena saha yojitam / | Kontext |
| RRS, 8, 69.2 |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RRS, 8, 78.1 |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Kontext |
| RRS, 8, 101.2 |
| rasakarmāṇi kurvāṇo na sa muhyati kutracit // | Kontext |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
| RRS, 9, 23.2 |
| anena ca krameṇaiva kuryādgandhakajāraṇam // | Kontext |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Kontext |
| RSK, 1, 7.2 |
| kartuṃ te duṣkarā yasmāt procyante sukarā rase // | Kontext |
| RSK, 2, 21.1 |
| sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret / | Kontext |
| RSK, 2, 31.2 |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext |
| RSK, 2, 61.1 |
| dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |
| ŚdhSaṃh, 2, 11, 6.2 |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext |
| ŚdhSaṃh, 2, 11, 12.2 |
| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 15.1 |
| saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 18.2 |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 19.1 |
| evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / | Kontext |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext |
| ŚdhSaṃh, 2, 11, 44.2 |
| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| ŚdhSaṃh, 2, 11, 63.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 67.2 |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 27.2 |
| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 28.1 |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Kontext |
| ŚdhSaṃh, 2, 12, 37.2 |
| mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 51.2 |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 91.1 |
| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 92.1 |
| mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / | Kontext |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 236.2 |
| dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Kontext |