| ÅK, 1, 25, 51.1 |
| mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / | Kontext |
| ÅK, 1, 26, 170.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| ÅK, 1, 26, 212.1 |
| pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| BhPr, 1, 8, 18.1 |
| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 1, 8, 24.1 |
| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Kontext |
| BhPr, 2, 3, 1.2 |
| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Kontext |
| BhPr, 2, 3, 38.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext |
| BhPr, 2, 3, 43.1 |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 2, 3, 128.1 |
| gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru / | Kontext |
| RAdhy, 1, 70.2 |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext |
| RAdhy, 1, 292.1 |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Kontext |
| RAdhy, 1, 330.1 |
| mṛduvartitapattrāṇi pātālasya gurutmanā / | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RArṇ, 11, 204.1 |
| śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / | Kontext |
| RArṇ, 11, 207.1 |
| athavā chedane snigdhaṃ raśminā mṛdunā dravet / | Kontext |
| RArṇ, 17, 58.2 |
| śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // | Kontext |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Kontext |
| RArṇ, 17, 113.2 |
| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Kontext |
| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 17, 140.1 |
| tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ / | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 6, 106.2 |
| susvinnā iva jāyante mṛdutvamupajāyate // | Kontext |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Kontext |
| RArṇ, 6, 114.2 |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Kontext |
| RArṇ, 6, 115.1 |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 101.1 |
| sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / | Kontext |
| RArṇ, 7, 103.2 |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Kontext |
| RArṇ, 7, 105.2 |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Kontext |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext |
| RArṇ, 7, 111.0 |
| nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // | Kontext |
| RArṇ, 7, 141.1 |
| ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RArṇ, 8, 68.1 |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām / | Kontext |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Kontext |
| RājNigh, 13, 76.1 |
| sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / | Kontext |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext |
| RājNigh, 13, 197.2 |
| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // | Kontext |
| RCint, 7, 15.2 |
| karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Kontext |
| RCint, 7, 86.2 |
| mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 129.2 |
| galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // | Kontext |
| RCint, 8, 218.2 |
| jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // | Kontext |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Kontext |
| RCūM, 11, 48.2 |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // | Kontext |
| RCūM, 12, 46.1 |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RCūM, 4, 53.1 |
| mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate / | Kontext |
| RCūM, 5, 119.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RCūM, 5, 143.2 |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Kontext |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 9.2 |
| gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // | Kontext |
| RHT, 18, 16.1 |
| nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / | Kontext |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
| RPSudh, 10, 22.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
| RPSudh, 10, 37.3 |
| pātālakoṣṭhikā sā tu mṛdusattvasya pātanī // | Kontext |
| RPSudh, 10, 40.2 |
| tiryakpradhamanākhyā ca mṛdusatvasya pātanī // | Kontext |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Kontext |
| RPSudh, 4, 106.1 |
| pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Kontext |
| RRÅ, R.kh., 9, 3.1 |
| kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / | Kontext |
| RRÅ, V.kh., 1, 45.2 |
| cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // | Kontext |
| RRÅ, V.kh., 13, 18.0 |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Kontext |
| RRÅ, V.kh., 20, 92.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // | Kontext |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 112.2 |
| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 20, 114.2 |
| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 53.2 |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 60.1 |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 8, 127.1 |
| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext |
| RRÅ, V.kh., 8, 136.2 |
| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRS, 10, 24.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RRS, 10, 42.2 |
| pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī / | Kontext |
| RRS, 10, 46.3 |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Kontext |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 3, 47.2 |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // | Kontext |
| RRS, 3, 90.3 |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // | Kontext |
| RRS, 4, 50.2 |
| mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // | Kontext |
| RRS, 4, 51.1 |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Kontext |
| RRS, 4, 54.2 |
| nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| ŚdhSaṃh, 2, 12, 292.2 |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |