| ÅK, 1, 26, 48.1 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / | Kontext |
| ÅK, 1, 26, 119.1 |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / | Kontext |
| BhPr, 1, 8, 8.2 |
| tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Kontext |
| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 1, 8, 103.0 |
| haṃsapādastṛtīyaḥ syādguṇavānuttarottaram // | Kontext |
| BhPr, 2, 3, 1.2 |
| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Kontext |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Kontext |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Kontext |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| RAdhy, 1, 5.1 |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Kontext |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RAdhy, 1, 107.1 |
| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext |
| RArṇ, 1, 7.2 |
| sādhu sādhu mahābhāge sādhu parvatanandini / | Kontext |
| RArṇ, 1, 7.2 |
| sādhu sādhu mahābhāge sādhu parvatanandini / | Kontext |
| RArṇ, 1, 7.2 |
| sādhu sādhu mahābhāge sādhu parvatanandini / | Kontext |
| RArṇ, 1, 7.3 |
| sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // | Kontext |
| RArṇ, 1, 33.2 |
| sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā / | Kontext |
| RArṇ, 12, 1.2 |
| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Kontext |
| RArṇ, 12, 227.1 |
| viṣapānīyam ādāya yavāgau vartitaṃ śubham / | Kontext |
| RArṇ, 12, 367.1 |
| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Kontext |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext |
| RArṇ, 14, 26.1 |
| tathā sahasravedhena yā baddhā guṭikā śubhā / | Kontext |
| RArṇ, 15, 166.2 |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RArṇ, 7, 46.2 |
| haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // | Kontext |
| RArṇ, 7, 108.1 |
| nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham / | Kontext |
| RājNigh, 13, 20.2 |
| śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // | Kontext |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Kontext |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Kontext |
| RājNigh, 13, 165.2 |
| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Kontext |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 3, 120.3 |
| yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 8, 62.1 |
| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Kontext |
| RCint, 8, 123.1 |
| saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / | Kontext |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Kontext |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext |
| RCūM, 10, 28.1 |
| guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / | Kontext |
| RCūM, 10, 111.2 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RCūM, 12, 17.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Kontext |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext |
| RCūM, 12, 51.2 |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // | Kontext |
| RCūM, 12, 60.1 |
| guṇavantyeva ratnāni jātimanti śubhāni ca / | Kontext |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Kontext |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Kontext |
| RCūM, 14, 30.2 |
| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RCūM, 14, 78.1 |
| drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham / | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RCūM, 14, 162.2 |
| susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // | Kontext |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Kontext |
| RCūM, 14, 181.2 |
| amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // | Kontext |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext |
| RCūM, 3, 18.2 |
| caturaṅgulavistārayuktyā nirmitā śubhā // | Kontext |
| RCūM, 3, 32.1 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / | Kontext |
| RCūM, 4, 41.1 |
| drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / | Kontext |
| RCūM, 4, 41.2 |
| uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RCūM, 5, 48.1 |
| vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RCūM, 5, 76.1 |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Kontext |
| RCūM, 5, 129.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext |
| RKDh, 1, 1, 94.4 |
| vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // | Kontext |
| RMañj, 1, 4.1 |
| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Kontext |
| RPSudh, 1, 22.2 |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Kontext |
| RPSudh, 1, 51.1 |
| lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / | Kontext |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext |
| RPSudh, 10, 14.2 |
| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Kontext |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Kontext |
| RPSudh, 3, 59.0 |
| mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // | Kontext |
| RPSudh, 4, 50.2 |
| kathitaṃ somadevena somanāthābhidhaṃ śubham // | Kontext |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext |
| RPSudh, 4, 106.2 |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // | Kontext |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Kontext |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext |
| RPSudh, 5, 20.1 |
| kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / | Kontext |
| RPSudh, 5, 103.1 |
| tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 5, 121.1 |
| kṛtau yenāgnisahanau sūtakharparakau śubhau / | Kontext |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, R.kh., 8, 97.2 |
| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Kontext |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext |
| RRÅ, V.kh., 10, 32.2 |
| yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // | Kontext |
| RRÅ, V.kh., 10, 57.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 66.2 |
| viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // | Kontext |
| RRÅ, V.kh., 10, 69.0 |
| jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 2, 24.1 |
| muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham / | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Kontext |
| RRÅ, V.kh., 3, 26.1 |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext |
| RRÅ, V.kh., 7, 10.1 |
| athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ / | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Kontext |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 2, 42.2 |
| guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // | Kontext |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RRS, 2, 143.1 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext |
| RRS, 4, 18.2 |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Kontext |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Kontext |
| RRS, 4, 54.2 |
| nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // | Kontext |
| RRS, 4, 57.2 |
| bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // | Kontext |
| RRS, 4, 66.1 |
| guṇavannavaratnāni jātimanti śubhāni ca / | Kontext |
| RRS, 4, 66.1 |
| guṇavannavaratnāni jātimanti śubhāni ca / | Kontext |
| RRS, 5, 25.2 |
| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RRS, 5, 69.0 |
| drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // | Kontext |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RRS, 5, 195.2 |
| susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // | Kontext |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RRS, 7, 12.2 |
| caturaṅgulavistārayuktayā nirmitā śubhā // | Kontext |
| RRS, 7, 33.2 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext |
| RRS, 9, 52.2 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // | Kontext |
| ŚdhSaṃh, 2, 11, 35.1 |
| svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / | Kontext |