| ÅK, 1, 26, 15.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| ÅK, 1, 26, 84.2 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext | 
	| ÅK, 1, 26, 233.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| BhPr, 1, 8, 172.2 | 
	|   suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Kontext | 
	| BhPr, 2, 3, 31.1 | 
	|   bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext | 
	| BhPr, 2, 3, 32.1 | 
	|   bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Kontext | 
	| BhPr, 2, 3, 190.1 | 
	|   vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Kontext | 
	| RAdhy, 1, 83.1 | 
	|   uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext | 
	| RAdhy, 1, 478.2 | 
	|   rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RArṇ, 15, 128.1 | 
	|   bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Kontext | 
	| RArṇ, 16, 104.2 | 
	|   loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // | Kontext | 
	| RArṇ, 6, 74.1 | 
	|   sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext | 
	| RArṇ, 6, 74.1 | 
	|   sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext | 
	| RArṇ, 6, 106.1 | 
	|   sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext | 
	| RArṇ, 6, 120.2 | 
	|   mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat / | Kontext | 
	| RājNigh, 13, 154.1 | 
	|   nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext | 
	| RājNigh, 13, 170.1 | 
	|   sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext | 
	| RājNigh, 13, 181.1 | 
	|   na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext | 
	| RCint, 6, 42.1 | 
	|   sūraṇapakṣe bṛhatpuṭapradānam / | Kontext | 
	| RCint, 7, 6.2 | 
	|   sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext | 
	| RCint, 7, 8.2 | 
	|   na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Kontext | 
	| RCint, 7, 21.1 | 
	|   viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Kontext | 
	| RCint, 7, 51.1 | 
	|   vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Kontext | 
	| RCint, 8, 84.1 | 
	|   śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ / | Kontext | 
	| RCint, 8, 155.2 | 
	|   bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext | 
	| RCint, 8, 180.1 | 
	|   māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext | 
	| RCūM, 10, 48.2 | 
	|   sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext | 
	| RCūM, 12, 8.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| RCūM, 12, 11.2 | 
	|   snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Kontext | 
	| RCūM, 12, 14.2 | 
	|   masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext | 
	| RCūM, 12, 17.1 | 
	|   puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Kontext | 
	| RCūM, 14, 11.2 | 
	|   sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext | 
	| RCūM, 14, 31.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 102.2 | 
	|   kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext | 
	| RCūM, 14, 103.1 | 
	|   tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext | 
	| RCūM, 15, 27.2 | 
	|   sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext | 
	| RCūM, 16, 50.1 | 
	|   varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext | 
	| RCūM, 5, 15.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| RCūM, 5, 67.2 | 
	|   sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext | 
	| RCūM, 5, 86.1 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RCūM, 5, 158.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| RHT, 11, 13.2 | 
	|   dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Kontext | 
	| RHT, 16, 6.1 | 
	|   paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext | 
	| RHT, 4, 1.1 | 
	|   kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext | 
	| RHT, 4, 6.1 | 
	|   śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext | 
	| RHT, 5, 24.2 | 
	|   dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Kontext | 
	| RHT, 5, 39.1 | 
	|   kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext | 
	| RKDh, 1, 1, 126.1 | 
	|   sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RKDh, 1, 1, 129.1 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RMañj, 3, 17.1 | 
	|   vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / | Kontext | 
	| RPSudh, 10, 26.1 | 
	|   atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext | 
	| RPSudh, 6, 76.1 | 
	|   sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Kontext | 
	| RPSudh, 7, 4.1 | 
	|   mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RPSudh, 7, 8.2 | 
	|   snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext | 
	| RPSudh, 7, 11.1 | 
	|   snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext | 
	| RPSudh, 7, 17.1 | 
	|   svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext | 
	| RRÅ, R.kh., 5, 19.1 | 
	|   vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext | 
	| RRÅ, R.kh., 5, 20.2 | 
	|   trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Kontext | 
	| RRÅ, V.kh., 1, 45.1 | 
	|   saṃkīrṇaradanā pīnastanabhāreṇa cānatā / | Kontext | 
	| RRÅ, V.kh., 15, 3.0 | 
	|   pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 19, 26.1 | 
	|   sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	|   ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 3, 3.1 | 
	|   vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Kontext | 
	| RRS, 10, 60.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| RRS, 11, 78.2 | 
	|   hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext | 
	| RRS, 2, 46.1 | 
	|   sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext | 
	| RRS, 3, 45.2 | 
	|   agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // | Kontext | 
	| RRS, 4, 10.1 | 
	|   kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 4, 10.2 | 
	|   vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext | 
	| RRS, 4, 14.1 | 
	|   hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext | 
	| RRS, 4, 18.2 | 
	|   snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Kontext | 
	| RRS, 4, 21.2 | 
	|   masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext | 
	| RRS, 4, 24.1 | 
	|   puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Kontext | 
	| RRS, 4, 64.1 | 
	|   sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Kontext | 
	| RRS, 5, 26.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 111.1 | 
	|   kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext | 
	| RRS, 5, 111.2 | 
	|   tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext | 
	| RRS, 9, 45.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext | 
	| RRS, 9, 74.1 | 
	|   sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 26.1 | 
	|   mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 100.1 | 
	|   sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 277.2 | 
	|   tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Kontext |