| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Kontext |
| ÅK, 1, 26, 178.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| ÅK, 1, 26, 209.1 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext |
| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Kontext |
| RAdhy, 1, 245.1 |
| sādhite ye mṛdo mūṣe kacūlākāravartule / | Kontext |
| RAdhy, 1, 302.1 |
| nistejasastṛtīye turye tryasrāśca vartulāḥ / | Kontext |
| RAdhy, 1, 352.2 |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext |
| RArṇ, 4, 17.1 |
| tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 69.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext |
| RājNigh, 13, 175.1 |
| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Kontext |
| RCint, 7, 13.1 |
| vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / | Kontext |
| RCint, 7, 16.2 |
| mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / | Kontext |
| RCint, 7, 51.1 |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Kontext |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RCūM, 10, 86.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RCūM, 12, 11.1 |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext |
| RCūM, 12, 22.1 |
| tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam / | Kontext |
| RCūM, 12, 22.2 |
| varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RCūM, 3, 8.2 |
| manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // | Kontext |
| RCūM, 5, 9.1 |
| dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / | Kontext |
| RCūM, 5, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Kontext |
| RCūM, 5, 45.2 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // | Kontext |
| RCūM, 5, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RCūM, 5, 126.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RCūM, 5, 134.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RKDh, 1, 1, 11.1 |
| dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / | Kontext |
| RKDh, 1, 1, 102.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |
| RMañj, 3, 17.1 |
| vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / | Kontext |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext |
| RMañj, 6, 111.1 |
| pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / | Kontext |
| RPSudh, 1, 13.2 |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext |
| RPSudh, 1, 16.2 |
| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // | Kontext |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext |
| RPSudh, 10, 29.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RPSudh, 2, 45.2 |
| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Kontext |
| RPSudh, 5, 93.2 |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // | Kontext |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RPSudh, 7, 24.1 |
| strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 19, 18.1 |
| sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / | Kontext |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Kontext |
| RRÅ, V.kh., 19, 34.2 |
| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Kontext |
| RRÅ, V.kh., 20, 18.2 |
| unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // | Kontext |
| RRÅ, V.kh., 3, 3.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Kontext |
| RRÅ, V.kh., 3, 24.2 |
| vartulā gostanākārā vajramūṣā prakīrtitā // | Kontext |
| RRÅ, V.kh., 6, 28.2 |
| śuddhanāgapalaikena mūṣā kāryā suvartulā // | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 9, 46.1 |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Kontext |
| RRS, 10, 31.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RRS, 10, 39.2 |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext |
| RRS, 2, 90.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RRS, 4, 18.1 |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext |
| RRS, 4, 29.1 |
| tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / | Kontext |
| RRS, 4, 29.2 |
| vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RRS, 7, 8.1 |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / | Kontext |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Kontext |
| RRS, 9, 50.1 |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / | Kontext |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Kontext |
| RRS, 9, 84.2 |
| ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // | Kontext |