| ÅK, 1, 25, 106.1 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 26, 202.1 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / | Kontext |
| BhPr, 1, 8, 39.2 |
| utpannāni śarīrebhyo lohāni vividhāni ca / | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| BhPr, 2, 3, 226.2 |
| anupānānyanekāni yathāyogyaṃ prayojayet // | Kontext |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext |
| RArṇ, 7, 59.2 |
| gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RArṇ, 7, 59.2 |
| gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Kontext |
| RājNigh, 13, 217.1 |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext |
| RCint, 2, 4.0 |
| mūrcchanāprakārastu bahuvidhaḥ // | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RCint, 7, 73.2 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // | Kontext |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Kontext |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 3, 8.1 |
| karaṇāni vicitrāṇi sarvāṇyapi samāharet / | Kontext |
| RCūM, 4, 106.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext |
| RCūM, 5, 127.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // | Kontext |
| RCūM, 9, 5.1 |
| kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / | Kontext |
| RHT, 10, 3.1 |
| nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / | Kontext |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 283.1 |
| māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / | Kontext |
| RPSudh, 4, 55.1 |
| jayedbahuvidhān rogān anupānaprabhedataḥ / | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RPSudh, 7, 20.1 |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Kontext |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Kontext |
| RRÅ, V.kh., 10, 1.2 |
| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Kontext |
| RRÅ, V.kh., 13, 84.1 |
| tasyāṃ milati sattvāni cūrṇāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 13, 104.1 |
| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 16, 20.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Kontext |
| RRÅ, V.kh., 20, 109.1 |
| grasate sarvalohāni satvāni vividhāni ca / | Kontext |
| RRÅ, V.kh., 3, 15.2 |
| kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 8, 139.1 |
| nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai / | Kontext |
| RRÅ, V.kh., 9, 116.1 |
| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 3, 5.2 |
| gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RRS, 3, 5.2 |
| gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // | Kontext |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Kontext |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext |
| RRS, 8, 89.2 |
| vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // | Kontext |