| ÅK, 1, 26, 164.1 | 
	| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext | 
	| ÅK, 1, 26, 164.1 | 
	| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext | 
	| RArṇ, 10, 26.2 | 
	| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Kontext | 
	| RArṇ, 11, 135.1 | 
	| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Kontext | 
	| RArṇ, 11, 178.2 | 
	| raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / | Kontext | 
	| RArṇ, 12, 324.1 | 
	| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext | 
	| RArṇ, 15, 203.1 | 
	| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Kontext | 
	| RArṇ, 16, 47.1 | 
	| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 52.1 | 
	| raktavarganiṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 16, 59.1 | 
	| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / | Kontext | 
	| RArṇ, 17, 28.1 | 
	| pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / | Kontext | 
	| RArṇ, 17, 29.1 | 
	| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Kontext | 
	| RArṇ, 17, 40.2 | 
	| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext | 
	| RArṇ, 17, 46.2 | 
	| sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // | Kontext | 
	| RArṇ, 17, 123.2 | 
	| raktataile niṣektavyaṃ jāyate hema śobhanam // | Kontext | 
	| RArṇ, 17, 130.1 | 
	| raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / | Kontext | 
	| RArṇ, 17, 131.1 | 
	| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Kontext | 
	| RArṇ, 17, 146.2 | 
	| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Kontext | 
	| RArṇ, 17, 149.1 | 
	| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Kontext | 
	| RArṇ, 4, 44.1 | 
	| raktavargeṇa sammiśrā raktavargapariplutā / | Kontext | 
	| RArṇ, 4, 44.1 | 
	| raktavargeṇa sammiśrā raktavargapariplutā / | Kontext | 
	| RArṇ, 4, 44.2 | 
	| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext | 
	| RArṇ, 4, 46.2 | 
	| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // | Kontext | 
	| RArṇ, 5, 39.2 | 
	| raktavargastu deveśi pītavargamataḥ śṛṇu / | Kontext | 
	| RArṇ, 7, 45.0 | 
	| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext | 
	| RArṇ, 7, 83.2 | 
	| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext | 
	| RArṇ, 8, 44.1 | 
	| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / | Kontext | 
	| RArṇ, 8, 46.2 | 
	| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext | 
	| RArṇ, 8, 54.1 | 
	| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext | 
	| RArṇ, 8, 57.0 | 
	| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext | 
	| RArṇ, 8, 82.1 | 
	| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext | 
	| RCint, 3, 130.1 | 
	| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext | 
	| RCint, 3, 164.1 | 
	| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Kontext | 
	| RCūM, 5, 111.1 | 
	| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext | 
	| RCūM, 5, 111.1 | 
	| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext | 
	| RCūM, 9, 23.2 | 
	| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext | 
	| RCūM, 9, 27.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RHT, 11, 3.2 | 
	| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // | Kontext | 
	| RHT, 11, 6.1 | 
	| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Kontext | 
	| RHT, 11, 9.1 | 
	| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Kontext | 
	| RHT, 11, 10.1 | 
	| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext | 
	| RHT, 11, 10.2 | 
	| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext | 
	| RHT, 16, 3.2 | 
	| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Kontext | 
	| RHT, 16, 4.2 | 
	| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Kontext | 
	| RHT, 17, 3.1 | 
	| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Kontext | 
	| RHT, 18, 43.2 | 
	| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Kontext | 
	| RHT, 5, 7.2 | 
	| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Kontext | 
	| RHT, 5, 29.1 | 
	| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Kontext | 
	| RHT, 8, 11.1 | 
	| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext | 
	| RHT, 8, 13.1 | 
	| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext | 
	| RHT, 9, 11.1 | 
	| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext | 
	| RHT, 9, 11.1 | 
	| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext | 
	| RHT, 9, 15.1 | 
	| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext | 
	| RPSudh, 1, 151.2 | 
	| tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // | Kontext | 
	| RPSudh, 1, 156.1 | 
	| mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / | Kontext | 
	| RPSudh, 10, 14.1 | 
	| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Kontext | 
	| RPSudh, 10, 14.2 | 
	| raktavargayutā mṛtsnākāritā mūṣikā śubhā // | Kontext | 
	| RRÅ, V.kh., 10, 40.1 | 
	| raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 37.4 | 
	| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext | 
	| RRÅ, V.kh., 13, 57.2 | 
	| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext | 
	| RRÅ, V.kh., 13, 71.1 | 
	| gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / | Kontext | 
	| RRÅ, V.kh., 15, 19.1 | 
	| gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / | Kontext | 
	| RRÅ, V.kh., 15, 21.2 | 
	| raktavargasamāyukte taile jyotiṣmatībhave / | Kontext | 
	| RRÅ, V.kh., 15, 22.1 | 
	| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext | 
	| RRÅ, V.kh., 15, 23.2 | 
	| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Kontext | 
	| RRÅ, V.kh., 2, 13.1 | 
	| bandhūkaṃ karavīraṃ ca raktavargo hyayaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 5, 13.2 | 
	| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext | 
	| RRÅ, V.kh., 5, 28.2 | 
	| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Kontext | 
	| RRÅ, V.kh., 7, 29.1 | 
	| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Kontext | 
	| RRS, 10, 16.1 | 
	| pāṣāṇarahitā raktā raktavargānusādhitā / | Kontext | 
	| RRS, 10, 88.3 | 
	| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext | 
	| RRS, 10, 92.1 | 
	| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext | 
	| RRS, 2, 123.0 | 
	| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |