| ÅK, 1, 26, 120.1 |
| cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / | Kontext |
| BhPr, 1, 8, 89.2 |
| śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 4, 31.2 |
| vakranālakṛtā vāpi śasyate surasundari // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 8, 53.2 |
| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Kontext |
| RArṇ, 8, 54.2 |
| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RCint, 4, 29.2 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Kontext |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RCint, 8, 157.1 |
| atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti / | Kontext |
| RCint, 8, 182.2 |
| mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCūM, 10, 11.2 |
| sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // | Kontext |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext |
| RCūM, 12, 15.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RCūM, 12, 48.3 |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // | Kontext |
| RCūM, 12, 52.2 |
| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // | Kontext |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 4, 57.2 |
| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext |
| RCūM, 5, 100.2 |
| cirādhmānasahā sā hi mūṣārthamati śasyate / | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 20.2 |
| vasayā ca vasāvargo rasakarmaṇi śasyate // | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Kontext |
| RHT, 3, 7.2 |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Kontext |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Kontext |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
| RKDh, 1, 1, 111.1 |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / | Kontext |
| RMañj, 1, 15.2 |
| śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 3, 54.1 |
| kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Kontext |
| RMañj, 3, 92.2 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RPSudh, 6, 17.1 |
| kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RPSudh, 7, 14.2 |
| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext |
| RRÅ, R.kh., 5, 21.1 |
| pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / | Kontext |
| RRÅ, V.kh., 12, 63.2 |
| jārayettu yathāśaktyā tārakarmaṇi śasyate // | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRS, 10, 83.1 |
| rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / | Kontext |
| RRS, 2, 11.2 |
| sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // | Kontext |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RRS, 4, 22.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Kontext |
| RRS, 4, 58.2 |
| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 169.2 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // | Kontext |
| RRS, 8, 48.1 |
| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |
| RRS, 9, 39.2 |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // | Kontext |