| ÅK, 1, 25, 86.3 |
| niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // | Kontext |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext |
| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| BhPr, 2, 3, 112.1 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| BhPr, 2, 3, 220.2 |
| dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ // | Kontext |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Kontext |
| KaiNigh, 2, 86.2 |
| medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // | Kontext |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Kontext |
| KaiNigh, 2, 123.2 |
| palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ // | Kontext |
| RAdhy, 1, 87.1 |
| caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam / | Kontext |
| RAdhy, 1, 186.2 |
| tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // | Kontext |
| RAdhy, 1, 190.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RAdhy, 1, 224.1 |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Kontext |
| RAdhy, 1, 239.2 |
| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Kontext |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Kontext |
| RAdhy, 1, 258.1 |
| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / | Kontext |
| RAdhy, 1, 266.1 |
| gālite caikagadyāṇe tithivarṇe ca hemaje / | Kontext |
| RAdhy, 1, 284.2 |
| prākpramuktagartāyāṃ navadhā pūrvarītijā // | Kontext |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext |
| RAdhy, 1, 334.1 |
| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / | Kontext |
| RAdhy, 1, 364.2 |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Kontext |
| RAdhy, 1, 373.2 |
| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Kontext |
| RAdhy, 1, 416.2 |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RAdhy, 1, 440.1 |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Kontext |
| RAdhy, 1, 442.2 |
| gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // | Kontext |
| RAdhy, 1, 444.2 |
| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // | Kontext |
| RAdhy, 1, 446.2 |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext |
| RAdhy, 1, 450.2 |
| ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // | Kontext |
| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext |
| RArṇ, 17, 15.1 |
| mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ / | Kontext |
| RArṇ, 5, 34.3 |
| kusumbhakaṅguṇīnaktātilasarṣapajāni tu // | Kontext |
| RArṇ, 5, 36.0 |
| pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam // | Kontext |
| RArṇ, 5, 37.0 |
| vasā pañcavidhā matsyameṣāhinarabarhijā // | Kontext |
| RArṇ, 6, 24.1 |
| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext |
| RArṇ, 6, 30.1 |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Kontext |
| RArṇ, 7, 99.1 |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext |
| RArṇ, 7, 99.1 |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext |
| RArṇ, 7, 99.1 |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Kontext |
| RArṇ, 7, 136.1 |
| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / | Kontext |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Kontext |
| RArṇ, 8, 37.2 |
| strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 53.2 |
| suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // | Kontext |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
| RCint, 3, 60.2 |
| tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RCint, 3, 64.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Kontext |
| RCint, 4, 14.1 |
| miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
| RCint, 5, 16.2 |
| tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // | Kontext |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Kontext |
| RCint, 6, 69.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 7, 75.2 |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // | Kontext |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
| RCint, 8, 84.2 |
| pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // | Kontext |
| RCint, 8, 135.1 |
| gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / | Kontext |
| RCint, 8, 224.2 |
| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Kontext |
| RCint, 8, 261.1 |
| triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext |
| RCint, 8, 261.1 |
| triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā / | Kontext |
| RCint, 8, 263.1 |
| mahākālajabījānāṃ bhāgatrayamathāharet / | Kontext |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 14, 8.1 |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RCūM, 14, 8.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Kontext |
| RCūM, 14, 9.2 |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 185.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
| RCūM, 14, 186.1 |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext |
| RCūM, 3, 17.2 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
| RCūM, 3, 24.2 |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // | Kontext |
| RCūM, 4, 41.2 |
| uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext |
| RCūM, 5, 71.2 |
| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RKDh, 1, 2, 23.3 |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 3, 58.2 |
| rambhāsūraṇajair nīrair mūlakotthaiśca melayet // | Kontext |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 4, 1.1 |
| aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / | Kontext |
| RMañj, 5, 18.2 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // | Kontext |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 6, 41.1 |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
| RMañj, 6, 95.1 |
| apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / | Kontext |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
| RMañj, 6, 180.2 |
| pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // | Kontext |
| RMañj, 6, 183.1 |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RMañj, 6, 200.2 |
| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext |
| RMañj, 6, 221.2 |
| tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // | Kontext |
| RMañj, 6, 225.1 |
| tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / | Kontext |
| RMañj, 6, 236.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / | Kontext |
| RMañj, 6, 263.1 |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext |
| RMañj, 6, 272.1 |
| mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / | Kontext |
| RMañj, 6, 286.1 |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Kontext |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext |
| RPSudh, 3, 63.1 |
| kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
| RPSudh, 3, 63.1 |
| kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
| RPSudh, 4, 35.1 |
| tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 4, 77.1 |
| nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / | Kontext |
| RPSudh, 4, 100.1 |
| caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / | Kontext |
| RPSudh, 5, 13.2 |
| paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Kontext |
| RPSudh, 5, 33.1 |
| śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / | Kontext |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 7.1 |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
| RPSudh, 6, 11.1 |
| saurāṣṭradeśe saṃjātā khanijā tuvarī matā / | Kontext |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |
| RRÅ, R.kh., 2, 26.2 |
| dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ // | Kontext |
| RRÅ, R.kh., 2, 31.1 |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Kontext |
| RRÅ, R.kh., 3, 9.2 |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
| RRÅ, R.kh., 3, 14.2 |
| tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // | Kontext |
| RRÅ, R.kh., 3, 18.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 6, 27.1 |
| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Kontext |
| RRÅ, R.kh., 6, 30.1 |
| mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ / | Kontext |
| RRÅ, R.kh., 7, 3.2 |
| saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
| RRÅ, R.kh., 7, 6.2 |
| dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
| RRÅ, R.kh., 7, 17.2 |
| karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 38.1 |
| mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 22.2 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRÅ, V.kh., 1, 54.2 |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Kontext |
| RRÅ, V.kh., 10, 18.2 |
| sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Kontext |
| RRÅ, V.kh., 10, 39.1 |
| kūrmasūkarameṣāhijalūkāmatsyajāpi vā / | Kontext |
| RRÅ, V.kh., 10, 47.1 |
| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 66.1 |
| ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 12, 28.1 |
| yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 17, 24.1 |
| kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / | Kontext |
| RRÅ, V.kh., 17, 31.1 |
| athavā chāgamūtreṇa bhāvayet kapitiṃdujam / | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 2, 47.1 |
| khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam / | Kontext |
| RRÅ, V.kh., 20, 8.1 |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 93.1 |
| devadālyā phalaṃ mūlam īśvarīphalajadravam / | Kontext |
| RRÅ, V.kh., 20, 127.2 |
| catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 38.2 |
| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext |
| RRÅ, V.kh., 3, 56.0 |
| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Kontext |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 82.2 |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 84.1 |
| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Kontext |
| RRÅ, V.kh., 3, 85.1 |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 23.1 |
| tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / | Kontext |
| RRÅ, V.kh., 4, 90.2 |
| lāṅgalī girikarṇyagniḥ karavīrajamūlakam / | Kontext |
| RRÅ, V.kh., 4, 103.1 |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 103.2 |
| raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // | Kontext |
| RRÅ, V.kh., 5, 46.2 |
| mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, V.kh., 6, 4.1 |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext |
| RRÅ, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 32.1 |
| piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam / | Kontext |
| RRÅ, V.kh., 6, 117.1 |
| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext |
| RRÅ, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 122.2 |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 2.1 |
| athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 52.1 |
| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 8, 96.1 |
| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Kontext |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Kontext |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |
| RRS, 10, 71.2 |
| kaṭuvārttākasiddhārthasomarājīvibhītajam // | Kontext |
| RRS, 10, 72.1 |
| atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
| RRS, 10, 72.1 |
| atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
| RRS, 10, 72.1 |
| atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 77.2 |
| sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Kontext |
| RRS, 3, 78.1 |
| madhutulye ghanībhūte kaṣāye brahmamūlaje / | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 5, 9.1 |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext |
| RRS, 5, 9.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 29.1 |
| taile takre gavāṃ mūtre hyāranāle kulatthaje / | Kontext |
| RRS, 5, 38.2 |
| mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // | Kontext |
| RRS, 5, 76.2 |
| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext |
| RRS, 5, 150.1 |
| akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / | Kontext |
| RRS, 5, 219.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Kontext |
| RRS, 5, 220.1 |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext |
| RRS, 5, 240.0 |
| apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // | Kontext |
| RRS, 5, 241.0 |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Kontext |
| RRS, 7, 11.0 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext |
| RRS, 8, 38.2 |
| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Kontext |
| RRS, 8, 67.2 |
| niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |
| RSK, 2, 26.2 |
| athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // | Kontext |
| RSK, 2, 43.1 |
| jambūtvacārase tindumārkaṇḍapatraje'thavā / | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 57.2 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // | Kontext |
| ŚdhSaṃh, 2, 11, 67.1 |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 74.1 |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 99.2 |
| akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 80.2 |
| nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // | Kontext |
| ŚdhSaṃh, 2, 12, 109.1 |
| ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 112.1 |
| rājate mṛnmaye pātre kācaje vāvalehayet / | Kontext |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 137.2 |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 157.2 |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 169.1 |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 170.2 |
| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 197.1 |
| mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 221.1 |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 232.2 |
| pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // | Kontext |
| ŚdhSaṃh, 2, 12, 268.1 |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |