| ÅK, 1, 26, 15.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| ÅK, 1, 26, 84.2 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext | 
	| ÅK, 1, 26, 233.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| RAdhy, 1, 83.1 | 
	|   uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext | 
	| RArṇ, 6, 74.1 | 
	|   sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext | 
	| RArṇ, 6, 74.1 | 
	|   sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext | 
	| RArṇ, 6, 106.1 | 
	|   sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext | 
	| RājNigh, 13, 154.1 | 
	|   nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext | 
	| RCint, 7, 6.2 | 
	|   sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext | 
	| RCint, 7, 8.2 | 
	|   na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Kontext | 
	| RCint, 7, 21.1 | 
	|   viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Kontext | 
	| RCint, 8, 180.1 | 
	|   māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext | 
	| RCūM, 10, 48.2 | 
	|   sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext | 
	| RCūM, 12, 11.2 | 
	|   snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Kontext | 
	| RCūM, 12, 17.1 | 
	|   puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Kontext | 
	| RCūM, 14, 11.2 | 
	|   sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext | 
	| RCūM, 14, 31.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext | 
	| RCūM, 14, 102.2 | 
	|   kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext | 
	| RCūM, 14, 103.1 | 
	|   tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext | 
	| RCūM, 16, 50.1 | 
	|   varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext | 
	| RCūM, 5, 15.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext | 
	| RCūM, 5, 67.2 | 
	|   sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext | 
	| RCūM, 5, 86.1 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RCūM, 5, 158.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| RHT, 4, 1.1 | 
	|   kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext | 
	| RHT, 4, 6.1 | 
	|   śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext | 
	| RKDh, 1, 1, 126.1 | 
	|   sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RKDh, 1, 1, 129.1 | 
	|   sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| RPSudh, 6, 76.1 | 
	|   sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Kontext | 
	| RPSudh, 7, 11.1 | 
	|   snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext | 
	| RPSudh, 7, 17.1 | 
	|   svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext | 
	| RRÅ, V.kh., 15, 3.0 | 
	|   pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext | 
	| RRÅ, V.kh., 19, 26.1 | 
	|   sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Kontext | 
	| RRS, 10, 60.1 | 
	|   sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext | 
	| RRS, 2, 46.1 | 
	|   sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext | 
	| RRS, 4, 18.2 | 
	|   snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Kontext | 
	| RRS, 4, 24.1 | 
	|   puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Kontext | 
	| RRS, 4, 64.1 | 
	|   sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Kontext | 
	| RRS, 5, 26.2 | 
	|   sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext | 
	| RRS, 5, 111.1 | 
	|   kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext | 
	| RRS, 5, 111.2 | 
	|   tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext | 
	| RRS, 9, 45.2 | 
	|   rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext | 
	| RRS, 9, 74.1 | 
	|   sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 100.1 | 
	|   sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext |