| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Kontext |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 225.2 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext |
| ÅK, 2, 1, 231.2 |
| agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // | Kontext |
| BhPr, 1, 8, 23.1 |
| tāmram audumbaraṃ śulbamudumbaramapi smṛtam / | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 1, 8, 132.2 |
| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Kontext |
| BhPr, 1, 8, 136.2 |
| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 150.1 |
| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext |
| BhPr, 1, 8, 160.2 |
| tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 24.0 |
| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Kontext |
| BhPr, 2, 3, 34.2 |
| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext |
| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Kontext |
| KaiNigh, 2, 49.2 |
| raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam // | Kontext |
| KaiNigh, 2, 86.2 |
| medhyā gopittajā vaśyā piṅgalā rocanā smṛtā // | Kontext |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 147.2 |
| nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // | Kontext |
| RAdhy, 1, 86.2 |
| ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // | Kontext |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Kontext |
| RArṇ, 4, 7.3 |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Kontext |
| RArṇ, 6, 126.2 |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext |
| RArṇ, 7, 107.2 |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext |
| RājNigh, 13, 25.1 |
| mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / | Kontext |
| RājNigh, 13, 50.2 |
| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // | Kontext |
| RājNigh, 13, 51.1 |
| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / | Kontext |
| RājNigh, 13, 56.1 |
| hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / | Kontext |
| RājNigh, 13, 72.2 |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // | Kontext |
| RājNigh, 13, 126.3 |
| jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // | Kontext |
| RājNigh, 13, 173.2 |
| abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / | Kontext |
| RCint, 3, 83.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Kontext |
| RCint, 3, 85.2 |
| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Kontext |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 7.0 |
| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext |
| RCūM, 5, 7.2 |
| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // | Kontext |
| RCūM, 5, 150.1 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Kontext |
| RKDh, 1, 1, 21.2 |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Kontext |
| RKDh, 1, 1, 23.1 |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / | Kontext |
| RKDh, 1, 1, 128.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |
| RKDh, 1, 2, 22.3 |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ // | Kontext |
| RMañj, 1, 30.2 |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Kontext |
| RMañj, 3, 5.1 |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Kontext |
| RMañj, 6, 181.2 |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // | Kontext |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Kontext |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
| RRÅ, V.kh., 2, 8.1 |
| ciñcānāraṅgajambīramamlavarga iti smṛtaḥ / | Kontext |
| RRÅ, V.kh., 20, 123.2 |
| bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam // | Kontext |
| RRS, 10, 29.2 |
| sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / | Kontext |
| RRS, 10, 52.3 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Kontext |
| RRS, 2, 58.2 |
| vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // | Kontext |
| RRS, 3, 128.2 |
| saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // | Kontext |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext |
| RRS, 8, 6.0 |
| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Kontext |
| RRS, 9, 2.2 |
| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext |
| RRS, 9, 4.2 |
| baddhvā tu svedayedetaddolāyantramiti smṛtam // | Kontext |
| RRS, 9, 66.2 |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // | Kontext |
| RRS, 9, 76.3 |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Kontext |