| ÅK, 1, 26, 85.1 | 
	| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext | 
	| BhPr, 2, 3, 168.3 | 
	| tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān // | Kontext | 
	| BhPr, 2, 3, 239.1 | 
	| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext | 
	| RAdhy, 1, 113.3 | 
	| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext | 
	| RAdhy, 1, 125.1 | 
	| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Kontext | 
	| RAdhy, 1, 449.1 | 
	| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext | 
	| RAdhy, 1, 449.2 | 
	| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Kontext | 
	| RAdhy, 1, 469.2 | 
	| asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // | Kontext | 
	| RArṇ, 10, 51.1 | 
	| kārpāsapattraniryāse svinnas trikaṭukānvite / | Kontext | 
	| RArṇ, 11, 26.3 | 
	| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext | 
	| RArṇ, 15, 205.1 | 
	| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Kontext | 
	| RArṇ, 17, 90.1 | 
	| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Kontext | 
	| RArṇ, 6, 106.2 | 
	| susvinnā iva jāyante mṛdutvamupajāyate // | Kontext | 
	| RArṇ, 6, 117.2 | 
	| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext | 
	| RArṇ, 6, 120.1 | 
	| athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam / | Kontext | 
	| RCint, 3, 34.3 | 
	| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext | 
	| RCint, 3, 81.1 | 
	| adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi / | Kontext | 
	| RCint, 7, 110.0 | 
	| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext | 
	| RCint, 7, 115.0 | 
	| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Kontext | 
	| RCūM, 10, 75.1 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RCūM, 10, 88.1 | 
	| āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext | 
	| RCūM, 11, 8.2 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext | 
	| RCūM, 11, 12.1 | 
	| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext | 
	| RCūM, 11, 35.1 | 
	| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Kontext | 
	| RCūM, 11, 89.1 | 
	| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Kontext | 
	| RCūM, 11, 102.2 | 
	| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext | 
	| RCūM, 12, 29.1 | 
	| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext | 
	| RCūM, 12, 29.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RCūM, 5, 86.2 | 
	| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 5, 54.1 | 
	| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext | 
	| RHT, 9, 10.1 | 
	| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext | 
	| RKDh, 1, 1, 126.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RKDh, 1, 1, 129.2 | 
	| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext | 
	| RMañj, 2, 7.2 | 
	| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext | 
	| RMañj, 2, 35.1 | 
	| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Kontext | 
	| RMañj, 3, 79.1 | 
	| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Kontext | 
	| RMañj, 3, 85.0 | 
	| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext | 
	| RMañj, 3, 86.1 | 
	| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Kontext | 
	| RMañj, 3, 91.1 | 
	| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Kontext | 
	| RPSudh, 5, 62.1 | 
	| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Kontext | 
	| RPSudh, 6, 4.3 | 
	| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Kontext | 
	| RPSudh, 6, 66.1 | 
	| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Kontext | 
	| RRÅ, R.kh., 4, 21.2 | 
	| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 16.2 | 
	| ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Kontext | 
	| RRÅ, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 16, 64.2 | 
	| aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // | Kontext | 
	| RRÅ, V.kh., 16, 111.1 | 
	| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 3, 87.2 | 
	| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext | 
	| RRÅ, V.kh., 6, 112.2 | 
	| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext | 
	| RRÅ, V.kh., 7, 5.1 | 
	| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext | 
	| RRÅ, V.kh., 9, 34.2 | 
	| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext | 
	| RRS, 11, 29.2 | 
	| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext | 
	| RRS, 11, 52.2 | 
	| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Kontext | 
	| RRS, 11, 94.1 | 
	| saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī / | Kontext | 
	| RRS, 2, 92.1 | 
	| āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext | 
	| RRS, 2, 92.2 | 
	| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / | Kontext | 
	| RRS, 2, 124.2 | 
	| dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam / | Kontext | 
	| RRS, 3, 21.1 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext | 
	| RRS, 3, 141.0 | 
	| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext | 
	| RRS, 4, 35.1 | 
	| kulatthakvāthake svinnaṃ kodravakvathitena vā / | Kontext | 
	| RRS, 4, 35.2 | 
	| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Kontext | 
	| RRS, 9, 74.2 | 
	| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext | 
	| RSK, 1, 11.1 | 
	| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |