| RArṇ, 12, 271.2 |
| yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 6, 56.2 |
| vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RCint, 8, 225.1 |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext |
| RCint, 8, 226.1 |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Kontext |
| RCūM, 10, 71.1 |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Kontext |
| RCūM, 10, 82.2 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Kontext |
| RRĂ…, R.kh., 7, 29.1 |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext |
| RRS, 2, 72.3 |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Kontext |
| RRS, 2, 133.1 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Kontext |