| RAdhy, 1, 3.2 |
| yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // | Kontext |
| RAdhy, 1, 75.2 |
| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // | Kontext |
| RAdhy, 1, 92.1 |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext |
| RAdhy, 1, 192.2 |
| sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // | Kontext |
| RAdhy, 1, 229.1 |
| vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / | Kontext |
| RAdhy, 1, 243.1 |
| atha khāparasattvapātanavidhiḥ / | Kontext |
| RAdhy, 1, 250.1 |
| atha manaḥśilāsattvapātanavidhiḥ / | Kontext |
| RAdhy, 1, 267.2 |
| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // | Kontext |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Kontext |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext |
| RAdhy, 1, 287.1 |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / | Kontext |
| RAdhy, 1, 307.2 |
| evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // | Kontext |
| RAdhy, 1, 311.2 |
| evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // | Kontext |
| RAdhy, 1, 326.2 |
| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext |
| RAdhy, 1, 391.1 |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Kontext |
| RAdhy, 1, 406.1 |
| vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / | Kontext |
| RAdhy, 1, 463.1 |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
| RAdhy, 1, 471.2 |
| svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // | Kontext |
| RArṇ, 11, 186.0 |
| pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // | Kontext |
| RArṇ, 12, 122.0 |
| athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // | Kontext |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Kontext |
| RArṇ, 12, 129.1 |
| athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye / | Kontext |
| RArṇ, 12, 143.0 |
| jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // | Kontext |
| RArṇ, 12, 166.1 |
| kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Kontext |
| RArṇ, 12, 179.1 |
| devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam / | Kontext |
| RArṇ, 12, 183.0 |
| ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // | Kontext |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Kontext |
| RArṇ, 12, 229.3 |
| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // | Kontext |
| RArṇ, 12, 232.0 |
| saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // | Kontext |
| RArṇ, 12, 259.1 |
| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext |
| RArṇ, 12, 277.1 |
| ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye / | Kontext |
| RArṇ, 12, 382.1 |
| yasya yo vidhirāmnāta udakasya śivāgame / | Kontext |
| RArṇ, 15, 30.0 |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // | Kontext |
| RArṇ, 15, 161.2 |
| mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Kontext |
| RArṇ, 17, 5.2 |
| anena vidhinā devi bhaveddvedhā tu vedhakaḥ // | Kontext |
| RArṇ, 17, 116.2 |
| vidhireṣa samākhyātastārakarmaṇi pūjitaḥ // | Kontext |
| RArṇ, 17, 143.0 |
| tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ // | Kontext |
| RArṇ, 4, 26.2 |
| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext |
| RArṇ, 4, 31.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Kontext |
| RArṇ, 6, 138.2 |
| anena svedavidhinā dravanti salilaṃ yathā // | Kontext |
| RArṇ, 7, 13.3 |
| abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Kontext |
| RCint, 3, 82.1 |
| rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / | Kontext |
| RCint, 3, 192.2 |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Kontext |
| RCint, 8, 65.2 |
| na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // | Kontext |
| RCint, 8, 73.2 |
| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Kontext |
| RCint, 8, 121.2 |
| vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Kontext |
| RCint, 8, 145.1 |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Kontext |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext |
| RCint, 8, 191.1 |
| āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam / | Kontext |
| RCint, 8, 226.2 |
| lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // | Kontext |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext |
| RCūM, 10, 135.2 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // | Kontext |
| RCūM, 11, 4.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext |
| RCūM, 12, 32.1 |
| anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext |
| RCūM, 14, 183.2 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| RCūM, 15, 15.1 |
| tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu / | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 5, 95.2 |
| vidhinā viniyogaśca somadevena kīrtyate // | Kontext |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Kontext |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Kontext |
| RHT, 16, 8.1 |
| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext |
| RHT, 16, 22.2 |
| nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Kontext |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RHT, 16, 24.1 |
| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Kontext |
| RHT, 16, 24.2 |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext |
| RHT, 16, 26.1 |
| krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / | Kontext |
| RHT, 16, 28.2 |
| dravati ca kanake sūtaḥ saṃsāryate vidhinā // | Kontext |
| RHT, 16, 31.2 |
| anusārito'yutena ca vidhināpi balābalaṃ jñātvā // | Kontext |
| RHT, 16, 34.2 |
| evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // | Kontext |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 18, 1.2 |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Kontext |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext |
| RHT, 18, 30.2 |
| vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // | Kontext |
| RHT, 18, 31.2 |
| pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // | Kontext |
| RHT, 18, 47.1 |
| abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Kontext |
| RHT, 18, 59.2 |
| vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / | Kontext |
| RHT, 18, 59.3 |
| rañjati yena vidhinā samāsataḥ sūtarājastu // | Kontext |
| RHT, 2, 13.2 |
| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Kontext |
| RHT, 3, 8.2 |
| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // | Kontext |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Kontext |
| RHT, 3, 14.2 |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // | Kontext |
| RHT, 3, 15.2 |
| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext |
| RHT, 3, 17.2 |
| siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // | Kontext |
| RHT, 4, 23.2 |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext |
| RHT, 5, 13.1 |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / | Kontext |
| RHT, 5, 21.1 |
| vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / | Kontext |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext |
| RHT, 5, 35.2 |
| tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // | Kontext |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Kontext |
| RHT, 5, 53.1 |
| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Kontext |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext |
| RHT, 5, 55.1 |
| pāko vaṭakavidhinā kartavyastailayogena / | Kontext |
| RHT, 5, 57.1 |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 2, 10.2 |
| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext |
| RMañj, 2, 61.2 |
| vardhante sarva evaite rasasevāvidhau nṛṇām // | Kontext |
| RMañj, 5, 11.1 |
| anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / | Kontext |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext |
| RMañj, 6, 106.1 |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / | Kontext |
| RPSudh, 1, 78.2 |
| karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // | Kontext |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Kontext |
| RPSudh, 3, 13.1 |
| lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate / | Kontext |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Kontext |
| RPSudh, 4, 31.1 |
| anena vidhinā samyak rajataṃ mriyate dhruvam / | Kontext |
| RPSudh, 4, 70.2 |
| anena vidhinā kāryaṃ sarvalohasya sādhanam // | Kontext |
| RPSudh, 4, 73.1 |
| anena vidhinā samyag bhasmībhavati niścitam / | Kontext |
| RPSudh, 4, 83.2 |
| anena vidhinā śeṣamapakvaṃ mārayed dhruvam // | Kontext |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Kontext |
| RPSudh, 5, 19.2 |
| anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 5, 43.1 |
| dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / | Kontext |
| RPSudh, 5, 43.2 |
| anena vidhinā kāryaṃ pañcagavyena miśritam // | Kontext |
| RPSudh, 6, 23.1 |
| pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / | Kontext |
| RRÅ, R.kh., 4, 1.1 |
| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Kontext |
| RRÅ, R.kh., 4, 29.1 |
| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRÅ, R.kh., 7, 54.1 |
| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, R.kh., 9, 57.1 |
| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |
| RRÅ, V.kh., 11, 1.2 |
| yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // | Kontext |
| RRÅ, V.kh., 12, 34.2 |
| vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // | Kontext |
| RRÅ, V.kh., 13, 33.0 |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 14, 105.1 |
| sārayettārabījena vidhinā sāraṇātrayam / | Kontext |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 4, 117.1 |
| siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 6, 1.3 |
| paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / | Kontext |
| RRÅ, V.kh., 8, 50.1 |
| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext |
| RRÅ, V.kh., 9, 121.1 |
| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Kontext |
| RRS, 11, 16.2 |
| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // | Kontext |
| RRS, 11, 44.1 |
| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Kontext |
| RRS, 11, 134.3 |
| śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // | Kontext |
| RRS, 11, 135.0 |
| bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // | Kontext |
| RRS, 2, 80.3 |
| evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // | Kontext |
| RRS, 3, 16.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext |
| RRS, 4, 37.3 |
| anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Kontext |
| RRS, 5, 217.1 |
| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 82.2 |
| vidhireṣa prayojyastu sarvasmin poṭṭalīrase // | Kontext |