| RCint, 5, 2.1 | |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCūM, 15, 34.2 | |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Kontext |
| RSK, 1, 12.1 | |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Kontext |
| RSK, 2, 6.1 | |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Kontext |
| RSK, 2, 11.1 | |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext |
| RSK, 2, 18.2 | |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Kontext |
| RSK, 3, 1.2 | |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Kontext |