| RArṇ, 12, 11.2 |
| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // | Kontext |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Kontext |
| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext |
| RArṇ, 17, 127.1 |
| śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam / | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 7, 24.2 |
| vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Kontext |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RCūM, 16, 7.1 |
| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext |
| RCūM, 16, 88.1 |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Kontext |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Kontext |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RHT, 16, 28.2 |
| dravati ca kanake sūtaḥ saṃsāryate vidhinā // | Kontext |
| RHT, 8, 18.2 |
| drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // | Kontext |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RPSudh, 1, 145.2 |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext |
| RPSudh, 10, 20.1 |
| caturyāmaṃ dhmāpitā hi dravate naiva vahninā / | Kontext |
| RPSudh, 3, 15.1 |
| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext |
| RPSudh, 3, 39.2 |
| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Kontext |
| RPSudh, 4, 99.2 |
| lohapātre drute nāge gharṣaṇaṃ tu prakārayet // | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Kontext |
| RRÅ, V.kh., 10, 8.2 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Kontext |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Kontext |
| RRÅ, V.kh., 10, 20.1 |
| yatnena mṛtanāgena vāpo deyo drutasya ca / | Kontext |
| RRÅ, V.kh., 12, 23.2 |
| śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam // | Kontext |
| RRÅ, V.kh., 12, 50.1 |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 99.2 |
| palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // | Kontext |
| RRÅ, V.kh., 13, 99.2 |
| palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 59.1 |
| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Kontext |
| RRÅ, V.kh., 14, 64.2 |
| etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / | Kontext |
| RRÅ, V.kh., 14, 83.2 |
| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext |
| RRÅ, V.kh., 14, 86.1 |
| athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / | Kontext |
| RRÅ, V.kh., 14, 92.1 |
| tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 14, 105.2 |
| anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 10.1 |
| drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 21.1 |
| tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / | Kontext |
| RRÅ, V.kh., 15, 29.2 |
| drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // | Kontext |
| RRÅ, V.kh., 15, 33.2 |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 71.3 |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 16, 52.1 |
| caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Kontext |
| RRÅ, V.kh., 17, 31.2 |
| phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 35.1 |
| tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / | Kontext |
| RRÅ, V.kh., 17, 35.3 |
| lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRÅ, V.kh., 17, 49.2 |
| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 57.2 |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Kontext |
| RRÅ, V.kh., 17, 59.1 |
| tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / | Kontext |
| RRÅ, V.kh., 18, 82.0 |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 47.2 |
| caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 19, 72.2 |
| tadvāpaṃ daśamāṃśena drute nāge pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 73.1 |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Kontext |
| RRÅ, V.kh., 20, 69.1 |
| tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā / | Kontext |
| RRÅ, V.kh., 20, 76.2 |
| tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 104.2 |
| drutasya śatabhāgena tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 20, 116.2 |
| taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 119.2 |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // | Kontext |
| RRÅ, V.kh., 20, 120.2 |
| taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman // | Kontext |
| RRÅ, V.kh., 20, 124.1 |
| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 20, 124.2 |
| tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 4, 12.1 |
| tena vedhastu tārasya drutasya śatabhāgataḥ / | Kontext |
| RRÅ, V.kh., 4, 53.2 |
| lohapātre drute nāge cūrṇitaṃ rasakaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 63.3 |
| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext |
| RRÅ, V.kh., 4, 92.3 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 4, 93.1 |
| tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 4, 93.2 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 104.1 |
| anena pūrvatārasya drutasya prativāpanam / | Kontext |
| RRÅ, V.kh., 4, 106.2 |
| pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 5, 19.2 |
| tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // | Kontext |
| RRÅ, V.kh., 5, 22.1 |
| drute same svarṇatāre pūrvavat secayet kramāt / | Kontext |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext |
| RRÅ, V.kh., 5, 50.3 |
| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 1.2 |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext |
| RRÅ, V.kh., 6, 42.1 |
| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 6, 56.1 |
| khalve kṛtvā tridinamathitaṃ kākamācyā dravet / | Kontext |
| RRÅ, V.kh., 6, 103.2 |
| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 105.2 |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 124.2 |
| anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 7, 70.2 |
| anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 7, 78.1 |
| anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 7, 109.1 |
| sahasrāṃśena nāgasya drutasya rajatasya ca / | Kontext |
| RRÅ, V.kh., 7, 121.2 |
| drutaṃ ca tatsarvamamlavargeṇa mardayet // | Kontext |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 8, 25.1 |
| taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet / | Kontext |
| RRÅ, V.kh., 8, 26.2 |
| tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 31.2 |
| dinānte tatsamuddhṛtya drute vaṅge pradāpayet // | Kontext |
| RRÅ, V.kh., 8, 38.1 |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext |
| RRÅ, V.kh., 8, 41.1 |
| anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet / | Kontext |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext |
| RRÅ, V.kh., 8, 49.1 |
| anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 65.0 |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 70.2 |
| sahasrāṃśena śulbasya drutasyopari dāpayet // | Kontext |
| RRÅ, V.kh., 8, 74.2 |
| tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 82.2 |
| svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 103.2 |
| daśāṃśe tu drute tāmre ḍhālayeddadhigomaye / | Kontext |
| RRÅ, V.kh., 8, 124.1 |
| catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 8, 128.0 |
| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 132.2 |
| tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā // | Kontext |
| RRÅ, V.kh., 9, 40.2 |
| anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 9, 59.2 |
| anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 78.1 |
| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Kontext |
| RRÅ, V.kh., 9, 90.2 |
| anena śatamāṃśena candrārkaṃ vedhayed drutam // | Kontext |
| RRÅ, V.kh., 9, 100.1 |
| tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 9, 106.2 |
| anena pūrvakhoṭaṃ tu drutaṃ vāpyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 119.2 |
| anena koṭimāṃśena drutaśulbaṃ tu vedhayet // | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 11, 72.1 |
| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 145.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRS, 5, 172.2 |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / | Kontext |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RRS, 5, 215.0 |
| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Kontext |