| BhPr, 2, 3, 85.2 |
| kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 36.2 |
| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext |
| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RAdhy, 1, 38.1 |
| saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ / | Kontext |
| RAdhy, 1, 40.2 |
| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Kontext |
| RAdhy, 1, 184.2 |
| piṣyo jambīranīreṇa hemapattraṃ pralepayet / | Kontext |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext |
| RCint, 5, 14.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // | Kontext |
| RCint, 6, 33.1 |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext |
| RCint, 6, 35.1 |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext |
| RCint, 8, 249.2 |
| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext |
| RCūM, 10, 107.1 |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / | Kontext |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext |
| RCūM, 14, 107.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RCūM, 14, 124.2 |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext |
| RCūM, 14, 124.2 |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext |
| RCūM, 16, 12.2 |
| strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // | Kontext |
| RHT, 12, 3.2 |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // | Kontext |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Kontext |
| RMañj, 3, 13.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext |
| RMañj, 3, 95.1 |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Kontext |
| RPSudh, 3, 54.1 |
| taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Kontext |
| RPSudh, 5, 16.1 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / | Kontext |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RRÅ, R.kh., 2, 13.1 |
| pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / | Kontext |
| RRÅ, R.kh., 3, 12.1 |
| piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / | Kontext |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext |
| RRÅ, R.kh., 6, 17.1 |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Kontext |
| RRÅ, R.kh., 8, 44.2 |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Kontext |
| RRÅ, V.kh., 11, 23.2 |
| tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // | Kontext |
| RRÅ, V.kh., 13, 83.2 |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 13, 95.2 |
| strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 98.1 |
| piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ / | Kontext |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 18, 11.2 |
| strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, V.kh., 18, 124.1 |
| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext |
| RRÅ, V.kh., 18, 135.2 |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext |
| RRÅ, V.kh., 18, 137.2 |
| kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // | Kontext |
| RRÅ, V.kh., 19, 2.1 |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Kontext |
| RRÅ, V.kh., 5, 4.1 |
| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 6, 87.2 |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext |
| RRÅ, V.kh., 6, 110.2 |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Kontext |
| RRÅ, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRÅ, V.kh., 7, 69.1 |
| tena vā mṛtanāgena hyamlapiṣṭena lepayet / | Kontext |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| ŚdhSaṃh, 2, 11, 30.2 |
| tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // | Kontext |
| ŚdhSaṃh, 2, 12, 101.1 |
| ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Kontext |