| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| ÅK, 1, 26, 51.1 |
| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / | Kontext |
| ÅK, 1, 26, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| ÅK, 1, 26, 60.1 |
| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
| BhPr, 1, 8, 108.1 |
| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Kontext |
| BhPr, 1, 8, 108.2 |
| gandhako gandhikaścāpi gandhapāṣāṇa ityapi // | Kontext |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext |
| BhPr, 1, 8, 111.1 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext |
| BhPr, 1, 8, 112.1 |
| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Kontext |
| BhPr, 2, 3, 61.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| BhPr, 2, 3, 169.1 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| BhPr, 2, 3, 191.2 |
| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // | Kontext |
| BhPr, 2, 3, 192.1 |
| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Kontext |
| BhPr, 2, 3, 204.1 |
| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| BhPr, 2, 3, 207.0 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| KaiNigh, 2, 31.2 |
| vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // | Kontext |
| KaiNigh, 2, 33.2 |
| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext |
| MPālNigh, 4, 21.1 |
| gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / | Kontext |
| MPālNigh, 4, 21.2 |
| lelītako balivasā vegandho gandhako baliḥ // | Kontext |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext |
| RAdhy, 1, 157.2 |
| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // | Kontext |
| RAdhy, 1, 159.2 |
| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext |
| RAdhy, 1, 160.1 |
| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RAdhy, 1, 180.1 |
| svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / | Kontext |
| RAdhy, 1, 181.2 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // | Kontext |
| RAdhy, 1, 210.2 |
| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / | Kontext |
| RAdhy, 1, 219.2 |
| taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // | Kontext |
| RAdhy, 1, 270.2 |
| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext |
| RAdhy, 1, 272.2 |
| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Kontext |
| RAdhy, 1, 304.1 |
| gandhakāmalasārākhyo haritālo manaḥśilā / | Kontext |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext |
| RAdhy, 1, 323.1 |
| karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / | Kontext |
| RAdhy, 1, 324.1 |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext |
| RAdhy, 1, 326.1 |
| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Kontext |
| RAdhy, 1, 326.2 |
| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext |
| RAdhy, 1, 327.1 |
| gandhakāmalasārasya tathā śuddharasasya ca / | Kontext |
| RAdhy, 1, 329.2 |
| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext |
| RAdhy, 1, 334.1 |
| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / | Kontext |
| RAdhy, 1, 337.1 |
| gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 339.1 |
| eraṇḍatailavattailam uparyāyāti gandhakam / | Kontext |
| RAdhy, 1, 342.1 |
| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext |
| RAdhy, 1, 343.1 |
| tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / | Kontext |
| RAdhy, 1, 353.1 |
| daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / | Kontext |
| RAdhy, 1, 360.2 |
| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Kontext |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
| RAdhy, 1, 364.2 |
| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RArṇ, 11, 19.1 |
| kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / | Kontext |
| RArṇ, 11, 43.2 |
| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Kontext |
| RArṇ, 11, 82.2 |
| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext |
| RArṇ, 11, 83.1 |
| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / | Kontext |
| RArṇ, 11, 94.1 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext |
| RArṇ, 11, 110.1 |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Kontext |
| RArṇ, 11, 167.2 |
| caturthāṃśapramāṇena gandhakasya tu yojayet // | Kontext |
| RArṇ, 11, 168.2 |
| ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // | Kontext |
| RArṇ, 11, 169.1 |
| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Kontext |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext |
| RArṇ, 11, 220.1 |
| viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / | Kontext |
| RArṇ, 12, 8.1 |
| niśācararase devi gandhakaṃ bhāvayettataḥ / | Kontext |
| RArṇ, 12, 9.2 |
| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext |
| RArṇ, 12, 11.2 |
| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // | Kontext |
| RArṇ, 12, 66.2 |
| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Kontext |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext |
| RArṇ, 12, 162.1 |
| gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / | Kontext |
| RArṇ, 12, 174.1 |
| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext |
| RArṇ, 12, 216.2 |
| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // | Kontext |
| RArṇ, 12, 280.1 |
| hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / | Kontext |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Kontext |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext |
| RArṇ, 12, 339.2 |
| triguṇe gandhake jīrṇe tena hema tu kārayet // | Kontext |
| RArṇ, 14, 2.1 |
| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext |
| RArṇ, 14, 62.1 |
| tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 72.1 |
| tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 84.1 |
| tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 96.1 |
| tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / | Kontext |
| RArṇ, 14, 101.1 |
| tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 132.2 |
| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext |
| RArṇ, 14, 161.1 |
| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Kontext |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 65.1 |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 70.2 |
| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext |
| RArṇ, 15, 72.1 |
| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext |
| RArṇ, 15, 83.1 |
| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Kontext |
| RArṇ, 15, 84.1 |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Kontext |
| RArṇ, 15, 85.3 |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 86.1 |
| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / | Kontext |
| RArṇ, 15, 87.3 |
| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Kontext |
| RArṇ, 15, 88.1 |
| truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / | Kontext |
| RArṇ, 15, 91.1 |
| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Kontext |
| RArṇ, 15, 92.1 |
| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Kontext |
| RArṇ, 15, 93.1 |
| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Kontext |
| RArṇ, 15, 105.1 |
| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 113.1 |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Kontext |
| RArṇ, 15, 200.1 |
| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Kontext |
| RArṇ, 15, 202.1 |
| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext |
| RArṇ, 16, 6.2 |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Kontext |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Kontext |
| RArṇ, 16, 29.1 |
| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Kontext |
| RArṇ, 16, 54.1 |
| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Kontext |
| RArṇ, 16, 69.2 |
| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / | Kontext |
| RArṇ, 16, 86.2 |
| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 27.1 |
| pītagandhakapālāśaniryāsena pralepitam / | Kontext |
| RArṇ, 17, 52.1 |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext |
| RArṇ, 17, 118.1 |
| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext |
| RArṇ, 17, 124.1 |
| marditaṃ kaṭutailena svarṇagairikagandhakam / | Kontext |
| RArṇ, 4, 8.2 |
| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // | Kontext |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext |
| RArṇ, 4, 14.2 |
| anena kramayogena kuryādgandhakajāraṇam // | Kontext |
| RArṇ, 4, 25.1 |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext |
| RArṇ, 6, 85.1 |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Kontext |
| RArṇ, 6, 87.1 |
| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / | Kontext |
| RArṇ, 6, 90.1 |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext |
| RArṇ, 6, 101.1 |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Kontext |
| RArṇ, 6, 104.1 |
| bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RArṇ, 7, 56.1 |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Kontext |
| RArṇ, 7, 64.0 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext |
| RArṇ, 7, 66.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext |
| RArṇ, 7, 141.2 |
| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Kontext |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext |
| RArṇ, 7, 150.1 |
| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Kontext |
| RArṇ, 8, 5.1 |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext |
| RArṇ, 8, 31.2 |
| gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / | Kontext |
| RArṇ, 8, 51.2 |
| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Kontext |
| RArṇ, 8, 79.1 |
| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Kontext |
| RArṇ, 9, 2.2 |
| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Kontext |
| RArṇ, 9, 4.0 |
| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Kontext |
| RArṇ, 9, 14.1 |
| gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / | Kontext |
| RArṇ, 9, 15.2 |
| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext |
| RArṇ, 9, 17.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // | Kontext |
| RājNigh, 13, 2.2 |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Kontext |
| RājNigh, 13, 67.1 |
| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Kontext |
| RCint, 2, 12.0 |
| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Kontext |
| RCint, 2, 14.1 |
| āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 3, 47.1 |
| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext |
| RCint, 3, 47.2 |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext |
| RCint, 3, 48.1 |
| triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / | Kontext |
| RCint, 3, 49.2 |
| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 67.2 |
| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext |
| RCint, 3, 72.1 |
| gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / | Kontext |
| RCint, 3, 75.1 |
| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RCint, 3, 76.1 |
| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext |
| RCint, 3, 117.1 |
| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 168.1 |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext |
| RCint, 5, 1.1 |
| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / | Kontext |
| RCint, 5, 3.0 |
| gandhakamatra navanītākhyamupādeyam // | Kontext |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RCint, 5, 5.1 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 5, 6.1 |
| gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / | Kontext |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext |
| RCint, 5, 8.2 |
| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext |
| RCint, 5, 10.1 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / | Kontext |
| RCint, 5, 10.2 |
| anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // | Kontext |
| RCint, 5, 13.1 |
| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext |
| RCint, 5, 14.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // | Kontext |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
| RCint, 5, 18.1 |
| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext |
| RCint, 5, 19.1 |
| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext |
| RCint, 5, 21.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext |
| RCint, 5, 21.3 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext |
| RCint, 5, 22.0 |
| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Kontext |
| RCint, 6, 21.2 |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Kontext |
| RCint, 6, 25.2 |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Kontext |
| RCint, 6, 27.1 |
| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / | Kontext |
| RCint, 6, 32.1 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RCint, 6, 34.1 |
| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCint, 7, 86.1 |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Kontext |
| RCint, 7, 88.1 |
| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / | Kontext |
| RCint, 8, 8.1 |
| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext |
| RCint, 8, 31.1 |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext |
| RCint, 8, 49.1 |
| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext |
| RCint, 8, 56.2 |
| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Kontext |
| RCint, 8, 58.1 |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext |
| RCint, 8, 198.1 |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Kontext |
| RCint, 8, 199.1 |
| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext |
| RCint, 8, 249.2 |
| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext |
| RCūM, 10, 24.2 |
| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // | Kontext |
| RCūM, 10, 51.2 |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // | Kontext |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Kontext |
| RCūM, 11, 2.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RCūM, 11, 7.1 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 8.1 |
| tasmād balivasetyukto gandhako'timanoharaḥ / | Kontext |
| RCūM, 11, 8.2 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext |
| RCūM, 11, 12.1 |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Kontext |
| RCūM, 11, 13.2 |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext |
| RCūM, 11, 16.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext |
| RCūM, 11, 23.2 |
| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Kontext |
| RCūM, 11, 24.1 |
| gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCūM, 14, 14.2 |
| mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // | Kontext |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Kontext |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 51.1 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / | Kontext |
| RCūM, 5, 54.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RCūM, 5, 57.1 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
| RCūM, 5, 72.2 |
| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext |
| RCūM, 5, 75.1 |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Kontext |
| RHT, 11, 6.2 |
| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext |
| RHT, 18, 2.1 |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext |
| RHT, 18, 22.2 |
| dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // | Kontext |
| RHT, 18, 32.2 |
| mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // | Kontext |
| RHT, 18, 36.2 |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Kontext |
| RHT, 18, 41.1 |
| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Kontext |
| RHT, 18, 48.1 |
| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Kontext |
| RHT, 18, 60.2 |
| avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // | Kontext |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Kontext |
| RHT, 3, 15.1 |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext |
| RHT, 3, 21.1 |
| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext |
| RHT, 3, 25.1 |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Kontext |
| RHT, 5, 27.1 |
| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Kontext |
| RHT, 5, 45.1 |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Kontext |
| RHT, 7, 2.1 |
| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Kontext |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext |
| RHT, 9, 5.1 |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Kontext |
| RHT, 9, 16.2 |
| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RKDh, 1, 1, 97.2 |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // | Kontext |
| RKDh, 1, 1, 103.2 |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext |
| RMañj, 2, 19.1 |
| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext |
| RMañj, 2, 22.2 |
| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 2, 28.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext |
| RMañj, 2, 33.1 |
| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext |
| RMañj, 2, 35.2 |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext |
| RMañj, 2, 46.1 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext |
| RMañj, 2, 47.1 |
| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 2, 54.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Kontext |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext |
| RMañj, 3, 5.1 |
| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Kontext |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RMañj, 3, 13.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RMañj, 5, 5.2 |
| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // | Kontext |
| RMañj, 5, 34.1 |
| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext |
| RMañj, 5, 64.1 |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext |
| RMañj, 6, 13.2 |
| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext |
| RMañj, 6, 36.2 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Kontext |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
| RMañj, 6, 58.1 |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Kontext |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext |
| RMañj, 6, 116.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
| RMañj, 6, 137.0 |
| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext |
| RMañj, 6, 172.1 |
| taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext |
| RMañj, 6, 174.0 |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext |
| RMañj, 6, 195.2 |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext |
| RMañj, 6, 206.1 |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext |
| RMañj, 6, 253.2 |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Kontext |
| RMañj, 6, 274.1 |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext |
| RMañj, 6, 277.2 |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext |
| RMañj, 6, 288.1 |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Kontext |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext |
| RMañj, 6, 317.1 |
| gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / | Kontext |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext |
| RMañj, 6, 330.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext |
| RMañj, 6, 333.1 |
| gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / | Kontext |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Kontext |
| RMañj, 6, 343.1 |
| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Kontext |
| RPSudh, 1, 92.2 |
| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Kontext |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Kontext |
| RPSudh, 3, 31.1 |
| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext |
| RPSudh, 3, 53.1 |
| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Kontext |
| RPSudh, 4, 38.1 |
| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext |
| RPSudh, 4, 51.1 |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext |
| RPSudh, 4, 51.1 |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext |
| RPSudh, 4, 109.1 |
| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Kontext |
| RPSudh, 5, 50.2 |
| punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ / | Kontext |
| RPSudh, 5, 111.1 |
| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / | Kontext |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext |
| RPSudh, 6, 41.1 |
| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Kontext |
| RPSudh, 6, 44.1 |
| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / | Kontext |
| RPSudh, 6, 48.1 |
| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Kontext |
| RPSudh, 6, 53.2 |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Kontext |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext |
| RRÅ, R.kh., 1, 11.1 |
| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Kontext |
| RRÅ, R.kh., 2, 21.2 |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 3, 5.2 |
| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext |
| RRÅ, R.kh., 3, 7.1 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext |
| RRÅ, R.kh., 3, 22.1 |
| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext |
| RRÅ, R.kh., 4, 3.2 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Kontext |
| RRÅ, R.kh., 4, 4.2 |
| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // | Kontext |
| RRÅ, R.kh., 4, 5.1 |
| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, R.kh., 4, 10.2 |
| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext |
| RRÅ, R.kh., 4, 18.1 |
| citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / | Kontext |
| RRÅ, R.kh., 4, 29.2 |
| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext |
| RRÅ, R.kh., 4, 32.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext |
| RRÅ, R.kh., 4, 37.1 |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext |
| RRÅ, R.kh., 4, 38.1 |
| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext |
| RRÅ, R.kh., 4, 39.1 |
| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext |
| RRÅ, R.kh., 5, 1.1 |
| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Kontext |
| RRÅ, R.kh., 5, 7.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // | Kontext |
| RRÅ, R.kh., 8, 18.1 |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Kontext |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext |
| RRÅ, R.kh., 8, 52.1 |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 8, 55.2 |
| pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 58.2 |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 8, 59.1 |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext |
| RRÅ, R.kh., 9, 45.1 |
| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RRÅ, R.kh., 9, 55.2 |
| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext |
| RRÅ, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext |
| RRÅ, V.kh., 10, 14.2 |
| ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 10, 55.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext |
| RRÅ, V.kh., 10, 61.1 |
| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Kontext |
| RRÅ, V.kh., 10, 64.1 |
| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 10, 65.1 |
| etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext |
| RRÅ, V.kh., 10, 67.1 |
| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext |
| RRÅ, V.kh., 10, 68.1 |
| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Kontext |
| RRÅ, V.kh., 10, 70.1 |
| gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 75.1 |
| gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam / | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 10, 83.1 |
| gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / | Kontext |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Kontext |
| RRÅ, V.kh., 10, 86.1 |
| saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext |
| RRÅ, V.kh., 10, 87.1 |
| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 2.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / | Kontext |
| RRÅ, V.kh., 12, 5.2 |
| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext |
| RRÅ, V.kh., 12, 8.2 |
| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext |
| RRÅ, V.kh., 12, 9.2 |
| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Kontext |
| RRÅ, V.kh., 12, 27.2 |
| dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // | Kontext |
| RRÅ, V.kh., 12, 51.0 |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Kontext |
| RRÅ, V.kh., 13, 6.2 |
| dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // | Kontext |
| RRÅ, V.kh., 13, 53.1 |
| haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / | Kontext |
| RRÅ, V.kh., 13, 91.1 |
| hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / | Kontext |
| RRÅ, V.kh., 13, 101.1 |
| trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / | Kontext |
| RRÅ, V.kh., 14, 28.3 |
| gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // | Kontext |
| RRÅ, V.kh., 14, 30.1 |
| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 14, 38.1 |
| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext |
| RRÅ, V.kh., 15, 2.1 |
| gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / | Kontext |
| RRÅ, V.kh., 15, 39.2 |
| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Kontext |
| RRÅ, V.kh., 15, 41.2 |
| gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // | Kontext |
| RRÅ, V.kh., 15, 82.2 |
| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Kontext |
| RRÅ, V.kh., 15, 97.1 |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 99.2 |
| ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // | Kontext |
| RRÅ, V.kh., 16, 11.1 |
| gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / | Kontext |
| RRÅ, V.kh., 16, 105.2 |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext |
| RRÅ, V.kh., 16, 113.1 |
| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Kontext |
| RRÅ, V.kh., 16, 114.1 |
| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / | Kontext |
| RRÅ, V.kh., 16, 115.2 |
| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext |
| RRÅ, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext |
| RRÅ, V.kh., 17, 45.1 |
| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext |
| RRÅ, V.kh., 17, 46.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRÅ, V.kh., 17, 57.1 |
| gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 19, 58.2 |
| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // | Kontext |
| RRÅ, V.kh., 2, 29.1 |
| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext |
| RRÅ, V.kh., 2, 39.2 |
| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Kontext |
| RRÅ, V.kh., 20, 19.1 |
| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext |
| RRÅ, V.kh., 20, 33.0 |
| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // | Kontext |
| RRÅ, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext |
| RRÅ, V.kh., 20, 59.1 |
| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 20, 72.1 |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext |
| RRÅ, V.kh., 20, 87.1 |
| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RRÅ, V.kh., 20, 105.1 |
| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / | Kontext |
| RRÅ, V.kh., 20, 117.2 |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext |
| RRÅ, V.kh., 3, 40.1 |
| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Kontext |
| RRÅ, V.kh., 3, 46.1 |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 67.1 |
| yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / | Kontext |
| RRÅ, V.kh., 3, 68.2 |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 3, 77.2 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // | Kontext |
| RRÅ, V.kh., 3, 78.1 |
| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 80.2 |
| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext |
| RRÅ, V.kh., 3, 118.0 |
| kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // | Kontext |
| RRÅ, V.kh., 3, 119.2 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRÅ, V.kh., 4, 2.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext |
| RRÅ, V.kh., 4, 3.1 |
| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 5.2 |
| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // | Kontext |
| RRÅ, V.kh., 4, 7.1 |
| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext |
| RRÅ, V.kh., 4, 13.1 |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 16.1 |
| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / | Kontext |
| RRÅ, V.kh., 4, 18.1 |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Kontext |
| RRÅ, V.kh., 4, 19.1 |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 20.1 |
| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext |
| RRÅ, V.kh., 4, 21.2 |
| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext |
| RRÅ, V.kh., 4, 22.2 |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext |
| RRÅ, V.kh., 4, 29.1 |
| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext |
| RRÅ, V.kh., 4, 30.2 |
| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext |
| RRÅ, V.kh., 4, 61.1 |
| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / | Kontext |
| RRÅ, V.kh., 4, 87.1 |
| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Kontext |
| RRÅ, V.kh., 4, 98.1 |
| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 101.1 |
| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext |
| RRÅ, V.kh., 4, 105.1 |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 112.2 |
| tulyairbhūnāgajīvairvā gandhakena samena vā // | Kontext |
| RRÅ, V.kh., 4, 123.2 |
| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext |
| RRÅ, V.kh., 4, 159.1 |
| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext |
| RRÅ, V.kh., 5, 31.1 |
| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext |
| RRÅ, V.kh., 5, 45.2 |
| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext |
| RRÅ, V.kh., 6, 33.1 |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext |
| RRÅ, V.kh., 6, 46.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 6, 83.2 |
| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 101.2 |
| ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, V.kh., 7, 40.1 |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Kontext |
| RRÅ, V.kh., 7, 49.1 |
| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Kontext |
| RRÅ, V.kh., 7, 65.1 |
| drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / | Kontext |
| RRÅ, V.kh., 7, 85.1 |
| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Kontext |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 110.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext |
| RRÅ, V.kh., 7, 112.1 |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 120.1 |
| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext |
| RRÅ, V.kh., 8, 50.2 |
| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext |
| RRÅ, V.kh., 8, 58.2 |
| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 69.2 |
| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 2.1 |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 38.2 |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext |
| RRÅ, V.kh., 9, 105.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRS, 11, 77.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RRS, 11, 78.2 |
| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRS, 2, 39.1 |
| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / | Kontext |
| RRS, 2, 49.1 |
| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / | Kontext |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Kontext |
| RRS, 3, 2.2 |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext |
| RRS, 3, 10.2 |
| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext |
| RRS, 3, 12.2 |
| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext |
| RRS, 3, 14.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RRS, 3, 19.2 |
| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext |
| RRS, 3, 20.2 |
| tasmād balivasetyukto gandhako 'timanoharaḥ // | Kontext |
| RRS, 3, 21.1 |
| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext |
| RRS, 3, 24.1 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext |
| RRS, 3, 24.2 |
| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // | Kontext |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Kontext |
| RRS, 3, 26.1 |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext |
| RRS, 3, 29.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext |
| RRS, 3, 36.1 |
| gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / | Kontext |
| RRS, 3, 42.1 |
| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext |
| RRS, 3, 43.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // | Kontext |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Kontext |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RRS, 5, 13.2 |
| mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / | Kontext |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 5, 53.1 |
| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 145.1 |
| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext |
| RRS, 5, 146.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext |
| RRS, 9, 17.2 |
| īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // | Kontext |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext |
| RRS, 9, 23.2 |
| anena ca krameṇaiva kuryādgandhakajāraṇam // | Kontext |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 55.2 |
| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Kontext |
| RRS, 9, 58.1 |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
| RRS, 9, 64.3 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext |
| RSK, 1, 13.1 |
| guruśāstraṃ parityajya vinā jāritagandhakāt / | Kontext |
| RSK, 1, 15.1 |
| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext |
| RSK, 1, 15.2 |
| puṭed bhūdharayantre ca yāvajjīryati gandhakam // | Kontext |
| RSK, 1, 16.2 |
| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext |
| RSK, 1, 27.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Kontext |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RSK, 1, 32.2 |
| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |
| RSK, 2, 19.1 |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext |
| RSK, 2, 32.1 |
| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext |
| RSK, 2, 55.1 |
| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 30.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 14.2 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 29.2 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext |
| ŚdhSaṃh, 2, 12, 149.1 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Kontext |
| ŚdhSaṃh, 2, 12, 162.2 |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext |
| ŚdhSaṃh, 2, 12, 164.2 |
| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext |
| ŚdhSaṃh, 2, 12, 170.2 |
| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 172.2 |
| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext |
| ŚdhSaṃh, 2, 12, 175.2 |
| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Kontext |
| ŚdhSaṃh, 2, 12, 213.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext |
| ŚdhSaṃh, 2, 12, 227.2 |
| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Kontext |
| ŚdhSaṃh, 2, 12, 248.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext |
| ŚdhSaṃh, 2, 12, 259.2 |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Kontext |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext |