BhPr, 1, 8, 106.1 |
ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / | Kontext |
BhPr, 2, 3, 243.2 |
secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
RAdhy, 1, 243.3 |
kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext |
RArṇ, 10, 56.2 |
ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
RArṇ, 11, 33.1 |
vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Kontext |
RArṇ, 11, 66.1 |
ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext |
RArṇ, 11, 109.1 |
sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext |
RArṇ, 11, 127.2 |
kaṭutumbasya bījāni mṛtalohāni pācayet // | Kontext |
RArṇ, 11, 184.1 |
kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Kontext |
RArṇ, 12, 119.1 |
athātas tilatailena pācayecca dinatrayam / | Kontext |
RArṇ, 12, 296.2 |
caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // | Kontext |
RArṇ, 12, 306.2 |
tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
RArṇ, 12, 329.2 |
pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
RArṇ, 14, 88.0 |
mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
RArṇ, 14, 129.0 |
tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // | Kontext |
RArṇ, 15, 139.3 |
divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext |
RArṇ, 16, 61.3 |
pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
RArṇ, 17, 65.2 |
surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // | Kontext |
RArṇ, 17, 70.2 |
ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Kontext |
RArṇ, 17, 121.2 |
pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Kontext |
RArṇ, 17, 146.2 |
tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Kontext |
RArṇ, 7, 12.1 |
kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / | Kontext |
RArṇ, 8, 85.2 |
pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
RCint, 2, 13.1 |
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
RCint, 2, 25.2 |
pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext |
RCint, 3, 133.2 |
pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
RCint, 3, 166.1 |
tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
RCint, 3, 179.2 |
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext |
RCint, 4, 4.2 |
tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
RCint, 4, 33.1 |
ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
RCint, 6, 9.3 |
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Kontext |
RCint, 6, 53.2 |
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Kontext |
RCint, 7, 113.1 |
taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
RCint, 8, 43.1 |
lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
RCint, 8, 44.1 |
bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
RCint, 8, 66.2 |
yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // | Kontext |
RHT, 5, 12.2 |
pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
RHT, 5, 48.2 |
tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Kontext |
RMañj, 2, 19.2 |
pācito vālukāyantre raktaṃ bhasma prajāyate // | Kontext |
RMañj, 2, 34.2 |
pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
RMañj, 2, 36.1 |
pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext |
RMañj, 3, 88.1 |
taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
RMañj, 5, 41.2 |
praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Kontext |
RPSudh, 1, 126.2 |
sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext |
RPSudh, 2, 9.2 |
pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Kontext |
RPSudh, 2, 10.2 |
pācito'sau mahātaile dhūrtataile 'nnarāśike // | Kontext |
RPSudh, 2, 15.2 |
māsatrayapramāṇena pācayedannamadhyataḥ // | Kontext |
RPSudh, 2, 79.1 |
tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext |
RPSudh, 2, 83.1 |
devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
RPSudh, 2, 90.1 |
anenaiva prakāreṇa trivāraṃ pācayed dhruvam / | Kontext |
RPSudh, 2, 91.1 |
tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext |
RPSudh, 3, 16.1 |
tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext |
RPSudh, 3, 37.2 |
kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext |
RPSudh, 4, 29.2 |
pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext |
RPSudh, 4, 43.1 |
yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
RPSudh, 4, 52.2 |
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Kontext |
RPSudh, 5, 14.1 |
pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
RPSudh, 5, 20.1 |
kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / | Kontext |
RPSudh, 5, 36.1 |
yadi cet śatavārāṇi pācayettīvravahninā / | Kontext |
RPSudh, 5, 45.1 |
athābhrasattvaravakān amlavargeṇa pācayet / | Kontext |
RRÅ, R.kh., 4, 5.2 |
yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext |
RRÅ, R.kh., 4, 35.1 |
pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
RRÅ, R.kh., 5, 10.1 |
vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Kontext |
RRÅ, R.kh., 5, 28.1 |
dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
RRÅ, R.kh., 5, 42.2 |
punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // | Kontext |
RRÅ, R.kh., 6, 18.2 |
puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext |
RRÅ, R.kh., 6, 31.2 |
tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // | Kontext |
RRÅ, R.kh., 6, 41.2 |
ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
RRÅ, R.kh., 7, 5.2 |
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
RRÅ, R.kh., 7, 14.2 |
daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
RRÅ, R.kh., 7, 16.1 |
vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext |
RRÅ, R.kh., 8, 81.2 |
atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
RRÅ, R.kh., 8, 87.2 |
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
RRÅ, R.kh., 9, 15.1 |
piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext |
RRÅ, R.kh., 9, 35.2 |
pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
RRÅ, R.kh., 9, 38.2 |
piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
RRÅ, R.kh., 9, 55.1 |
pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext |
RRÅ, V.kh., 10, 19.2 |
cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
RRÅ, V.kh., 10, 43.2 |
pratyekaṃ yojayettasmin sarvamekatra pācayet // | Kontext |
RRÅ, V.kh., 10, 88.2 |
tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
RRÅ, V.kh., 12, 46.2 |
sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
RRÅ, V.kh., 13, 25.2 |
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Kontext |
RRÅ, V.kh., 13, 77.1 |
rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
RRÅ, V.kh., 14, 62.2 |
dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext |
RRÅ, V.kh., 15, 107.0 |
daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
RRÅ, V.kh., 16, 70.1 |
anena kramayogena saptadhā pācayetpuṭaiḥ / | Kontext |
RRÅ, V.kh., 16, 106.2 |
kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
RRÅ, V.kh., 17, 22.1 |
uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext |
RRÅ, V.kh., 17, 22.2 |
sthālyāṃ vā pācayedetān bhavanti navanītavat // | Kontext |
RRÅ, V.kh., 19, 6.1 |
varṣopalāstu tenaiva lālayitvā supācite / | Kontext |
RRÅ, V.kh., 19, 14.1 |
tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
RRÅ, V.kh., 19, 16.1 |
tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
RRÅ, V.kh., 19, 46.2 |
pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
RRÅ, V.kh., 19, 99.1 |
mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
RRÅ, V.kh., 2, 5.2 |
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
RRÅ, V.kh., 2, 40.2 |
pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
RRÅ, V.kh., 20, 32.2 |
dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Kontext |
RRÅ, V.kh., 20, 57.2 |
dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
RRÅ, V.kh., 3, 85.2 |
pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
RRÅ, V.kh., 3, 92.2 |
abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
RRÅ, V.kh., 3, 99.2 |
kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
RRÅ, V.kh., 4, 27.2 |
pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
RRÅ, V.kh., 4, 46.2 |
dinaikaṃ pācanāyantre pācayenmriyate dhruvam // | Kontext |
RRÅ, V.kh., 4, 65.2 |
tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
RRÅ, V.kh., 4, 133.2 |
tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
RRÅ, V.kh., 4, 159.2 |
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
RRÅ, V.kh., 5, 25.1 |
kāñjikairyāmamātraṃ tu puṭenaikena pācayet / | Kontext |
RRÅ, V.kh., 6, 5.1 |
dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext |
RRÅ, V.kh., 6, 44.1 |
sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext |
RRÅ, V.kh., 6, 73.2 |
dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
RRÅ, V.kh., 6, 76.3 |
mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
RRÅ, V.kh., 6, 118.1 |
pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / | Kontext |
RRÅ, V.kh., 7, 31.1 |
tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
RRÅ, V.kh., 7, 47.1 |
bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
RRÅ, V.kh., 7, 60.2 |
dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
RRÅ, V.kh., 7, 76.1 |
liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
RRÅ, V.kh., 7, 77.2 |
pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext |
RRÅ, V.kh., 7, 80.2 |
samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
RRÅ, V.kh., 7, 81.1 |
tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
RRÅ, V.kh., 8, 30.2 |
bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
RRÅ, V.kh., 8, 88.1 |
dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
RRÅ, V.kh., 8, 88.2 |
ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
RRÅ, V.kh., 8, 126.2 |
pūrvavatpācayedyaṃtre drave śuṣke niveśayet // | Kontext |
RRÅ, V.kh., 9, 35.1 |
savastraṃ pācayetpaścād gandhataile dināvadhi / | Kontext |
RRÅ, V.kh., 9, 75.2 |
kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
RRÅ, V.kh., 9, 88.1 |
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
RRÅ, V.kh., 9, 89.2 |
ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
RRÅ, V.kh., 9, 103.1 |
dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
RRÅ, V.kh., 9, 110.1 |
mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
RRS, 11, 113.2 |
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
RRS, 11, 121.2 |
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
RRS, 3, 79.2 |
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
RRS, 5, 117.1 |
piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
RRS, 5, 182.2 |
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / | Kontext |