| BhPr, 1, 8, 20.1 |
| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Kontext |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 75.1 |
| rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / | Kontext |
| BhPr, 1, 8, 91.2 |
| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Kontext |
| BhPr, 2, 3, 52.1 |
| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Kontext |
| BhPr, 2, 3, 125.1 |
| rītikā tu bhaved rūkṣā satiktā lavaṇā rase / | Kontext |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| BhPr, 2, 3, 249.1 |
| maṇayo vīryataḥ śītā madhurāstuvarā rasāt / | Kontext |
| KaiNigh, 2, 4.2 |
| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Kontext |
| KaiNigh, 2, 8.2 |
| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Kontext |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Kontext |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext |
| RArṇ, 12, 191.1 |
| kānicinmṛttivarṇāni rasena lavaṇāni tu / | Kontext |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Kontext |
| RājNigh, 13, 30.1 |
| rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / | Kontext |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Kontext |
| RājNigh, 13, 109.1 |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 140.2 |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // | Kontext |
| RājNigh, 13, 164.1 |
| marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / | Kontext |
| RājNigh, 13, 174.1 |
| vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / | Kontext |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Kontext |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RCūM, 11, 104.3 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |
| RCūM, 15, 18.2 |
| rasāsvādana ityasya dhātorarthatayā khalu // | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Kontext |
| RRĂ…, R.kh., 4, 46.2 |
| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // | Kontext |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RRS, 3, 143.2 |
| vardhano rasavīryasya dīpano jāraṇastathā // | Kontext |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Kontext |