| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 69.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ / | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext |
| RCint, 7, 13.1 |
| vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ / | Kontext |
| RCint, 7, 16.2 |
| mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ / | Kontext |
| RCint, 7, 51.1 |
| vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ / | Kontext |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RCūM, 12, 11.1 |
| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext |
| RMañj, 3, 17.1 |
| vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / | Kontext |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext |
| RPSudh, 1, 13.2 |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext |
| RPSudh, 1, 16.2 |
| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // | Kontext |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Kontext |
| RPSudh, 2, 45.2 |
| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Kontext |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RRÅ, R.kh., 5, 19.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ / | Kontext |
| RRÅ, V.kh., 3, 3.1 |
| vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / | Kontext |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RRS, 4, 18.1 |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext |