| ÅK, 1, 25, 114.1 |
| sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
| ÅK, 1, 26, 135.1 |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |
| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 172.1 |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Kontext |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Kontext |
| BhPr, 2, 3, 224.2 |
| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Kontext |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RArṇ, 4, 13.2 |
| taptodake taptacullyāṃ na kuryācchītale kriyām // | Kontext |
| RCint, 3, 166.1 |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext |
| RCint, 6, 53.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Kontext |
| RCūM, 10, 23.1 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Kontext |
| RCūM, 4, 114.2 |
| sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RCūM, 5, 11.2 |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // | Kontext |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RKDh, 1, 1, 19.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |
| RKDh, 1, 1, 57.1 |
| cullyām āropayed etat pātanayantram īritam / | Kontext |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext |
| RKDh, 1, 1, 71.5 |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Kontext |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Kontext |
| RMañj, 5, 41.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Kontext |
| RMañj, 6, 290.1 |
| piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / | Kontext |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Kontext |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Kontext |
| RPSudh, 2, 74.1 |
| culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / | Kontext |
| RPSudh, 4, 52.2 |
| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 44.2 |
| tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 27.1 |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 87.2 |
| yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
| RRÅ, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 4, 18.2 |
| truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 6, 77.1 |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
| RRÅ, V.kh., 7, 31.1 |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 61.1 |
| yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RRS, 2, 37.2 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Kontext |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Kontext |
| RRS, 8, 98.2 |
| mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
| RRS, 9, 8.3 |
| cullyām āropayed etat pātanāyantramucyate // | Kontext |
| RRS, 9, 22.2 |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RRS, 9, 35.2 |
| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 86.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 1, 42.1 |
| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| ŚdhSaṃh, 2, 12, 32.2 |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 42.2 |
| ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 261.2 |
| piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // | Kontext |