| BhPr, 1, 8, 132.2 | 
	| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Kontext | 
	| KaiNigh, 2, 44.1 | 
	| kucailā kunaṭī golā nepālā kavarī kalā / | Kontext | 
	| MPālNigh, 4, 25.1 | 
	| manaḥśilā śilā golā naipālī kunaṭī kulā / | Kontext | 
	| RArṇ, 12, 119.3 | 
	| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext | 
	| RArṇ, 12, 120.2 | 
	| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // | Kontext | 
	| RArṇ, 12, 228.2 | 
	| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Kontext | 
	| RArṇ, 12, 230.1 | 
	| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext | 
	| RArṇ, 12, 306.1 | 
	| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Kontext | 
	| RArṇ, 15, 60.2 | 
	| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Kontext | 
	| RArṇ, 15, 112.2 | 
	| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext | 
	| RArṇ, 15, 115.2 | 
	| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext | 
	| RArṇ, 17, 38.1 | 
	| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 52.1 | 
	| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext | 
	| RArṇ, 7, 87.1 | 
	| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / | Kontext | 
	| RArṇ, 8, 43.2 | 
	| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // | Kontext | 
	| RājNigh, 13, 48.1 | 
	| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / | Kontext | 
	| RCint, 3, 124.1 | 
	| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext | 
	| RCint, 3, 179.1 | 
	| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext | 
	| RCint, 6, 51.1 | 
	| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext | 
	| RCint, 8, 58.1 | 
	| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext | 
	| RCint, 8, 62.2 | 
	| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // | Kontext | 
	| RCūM, 11, 1.1 | 
	| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Kontext | 
	| RHT, 11, 6.2 | 
	| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 17, 4.1 | 
	| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext | 
	| RHT, 17, 5.1 | 
	| ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / | Kontext | 
	| RPSudh, 6, 1.1 | 
	| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Kontext | 
	| RPSudh, 6, 18.1 | 
	| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Kontext | 
	| RRÅ, R.kh., 8, 90.1 | 
	| kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / | Kontext | 
	| RRÅ, V.kh., 20, 68.1 | 
	| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 72.1 | 
	| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 6, 55.2 | 
	| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext | 
	| RRS, 3, 164.1 | 
	| rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / | Kontext |