| ÅK, 2, 1, 7.1 | 
	| puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / | Kontext | 
	| BhPr, 1, 8, 184.2 | 
	| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext | 
	| KaiNigh, 2, 136.2 | 
	| muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ // | Kontext | 
	| KaiNigh, 2, 138.1 | 
	| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext | 
	| MPālNigh, 4, 58.0 | 
	| muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram // | Kontext | 
	| RArṇ, 17, 99.2 | 
	| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // | Kontext | 
	| RArṇ, 17, 113.2 | 
	| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Kontext | 
	| RArṇ, 5, 40.0 | 
	| śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // | Kontext | 
	| RArṇ, 6, 94.1 | 
	| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / | Kontext | 
	| RājNigh, 13, 126.1 | 
	| śuktir muktāprasūścaiva mahāśuktiśca śuktikā / | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCūM, 14, 184.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RRÅ, V.kh., 10, 85.0 | 
	| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Kontext | 
	| RRÅ, V.kh., 19, 29.1 | 
	| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Kontext | 
	| RRÅ, V.kh., 2, 6.2 | 
	| cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // | Kontext | 
	| RRS, 11, 70.1 | 
	| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Kontext | 
	| RRS, 4, 15.2 | 
	| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext | 
	| RRS, 5, 218.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |