BhPr, 1, 8, 5.2 |
svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam // | Context |
KaiNigh, 2, 3.1 |
svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu / | Context |
RArṇ, 11, 89.2 |
viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // | Context |
RArṇ, 11, 152.1 |
lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / | Context |
RArṇ, 12, 24.2 |
kālikārahitaṃ tena jāyate kanakaprabham // | Context |
RArṇ, 12, 69.2 |
same tu kanake jīrṇe daśakoṭīstu vedhayet // | Context |
RArṇ, 12, 96.0 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RArṇ, 12, 131.2 |
kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // | Context |
RArṇ, 12, 165.0 |
pañcaviṃśaddinānte tu jāyate kanakottamam // | Context |
RArṇ, 12, 228.4 |
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // | Context |
RArṇ, 12, 248.1 |
kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Context |
RArṇ, 12, 330.2 |
pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Context |
RArṇ, 14, 68.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RArṇ, 14, 77.1 |
rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / | Context |
RArṇ, 14, 139.0 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RArṇ, 15, 2.3 |
kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // | Context |
RArṇ, 15, 11.1 |
kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Context |
RArṇ, 15, 55.2 |
aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // | Context |
RArṇ, 15, 60.2 |
pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Context |
RArṇ, 15, 62.2 |
pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // | Context |
RArṇ, 15, 103.2 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RArṇ, 15, 104.3 |
kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Context |
RArṇ, 16, 14.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RArṇ, 16, 66.0 |
anena kurute tāraṃ kanakena tu kāñcanam // | Context |
RArṇ, 16, 68.1 |
mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Context |
RArṇ, 16, 77.1 |
sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Context |
RArṇ, 17, 24.0 |
tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // | Context |
RArṇ, 17, 40.2 |
vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Context |
RArṇ, 17, 45.1 |
kanakasya tu bhāgaikaṃ hematārāvaśeṣitam / | Context |
RArṇ, 17, 46.2 |
sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti // | Context |
RArṇ, 17, 54.0 |
kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Context |
RArṇ, 17, 73.2 |
secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Context |
RArṇ, 17, 74.3 |
viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Context |
RArṇ, 17, 82.2 |
bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt // | Context |
RArṇ, 17, 111.2 |
niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Context |
RArṇ, 17, 122.2 |
jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // | Context |
RArṇ, 17, 125.2 |
puṭanācchvetakanakaṃ kurute kuṅkumaprabham // | Context |
RArṇ, 17, 129.2 |
āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Context |
RArṇ, 17, 136.1 |
śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / | Context |
RArṇ, 17, 138.0 |
śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Context |
RArṇ, 17, 150.2 |
jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Context |
RArṇ, 17, 157.2 |
rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Context |
RArṇ, 4, 49.1 |
āvartamāne kanake pītā tāre sitā prabhā / | Context |
RArṇ, 7, 118.2 |
drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Context |
RArṇ, 7, 120.2 |
āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Context |
RArṇ, 7, 121.2 |
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
RArṇ, 7, 147.2 |
snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // | Context |
RArṇ, 8, 22.2 |
rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Context |
RājNigh, 13, 8.1 |
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / | Context |
RājNigh, 13, 12.2 |
snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Context |
RājNigh, 13, 220.2 |
teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Context |
RCint, 2, 15.1 |
triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Context |
RCint, 3, 143.2 |
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // | Context |
RCint, 3, 143.2 |
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // | Context |
RCint, 3, 156.1 |
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Context |
RCint, 8, 32.1 |
śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Context |
RCint, 8, 37.1 |
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet / | Context |
RCint, 8, 58.2 |
śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Context |
RCūM, 14, 1.1 |
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
RCūM, 14, 197.1 |
bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
RHT, 11, 4.1 |
mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Context |
RHT, 11, 5.1 |
mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Context |
RHT, 12, 7.1 |
madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Context |
RHT, 12, 8.1 |
sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Context |
RHT, 13, 3.2 |
mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // | Context |
RHT, 13, 3.2 |
mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // | Context |
RHT, 15, 8.2 |
drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Context |
RHT, 16, 9.2 |
sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Context |
RHT, 16, 12.2 |
pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Context |
RHT, 16, 28.2 |
dravati ca kanake sūtaḥ saṃsāryate vidhinā // | Context |
RHT, 16, 36.2 |
tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // | Context |
RHT, 18, 3.1 |
aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / | Context |
RHT, 18, 4.2 |
kanakasyaiko bhāgo vedhaścaikena sūtasya // | Context |
RHT, 18, 13.2 |
pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // | Context |
RHT, 18, 17.1 |
kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / | Context |
RHT, 18, 18.2 |
mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // | Context |
RHT, 18, 19.2 |
vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // | Context |
RHT, 18, 20.1 |
rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context |
RHT, 18, 22.1 |
āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / | Context |
RHT, 18, 47.1 |
abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / | Context |
RHT, 18, 55.2 |
hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // | Context |
RHT, 18, 67.1 |
bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Context |
RHT, 18, 68.2 |
ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // | Context |
RHT, 5, 5.2 |
tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Context |
RHT, 8, 17.1 |
triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Context |
RMañj, 2, 10.3 |
dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // | Context |
RPSudh, 1, 3.2 |
kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // | Context |
RPSudh, 1, 71.1 |
aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / | Context |
RPSudh, 2, 72.1 |
bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / | Context |
RRÅ, R.kh., 4, 53.1 |
sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
RRÅ, V.kh., 1, 2.1 |
sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
RRÅ, V.kh., 12, 85.2 |
saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context |
RRÅ, V.kh., 14, 1.2 |
vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Context |
RRÅ, V.kh., 14, 106.1 |
itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Context |
RRÅ, V.kh., 15, 122.2 |
karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RRÅ, V.kh., 16, 89.2 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RRÅ, V.kh., 16, 120.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRÅ, V.kh., 17, 73.2 |
tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context |
RRÅ, V.kh., 18, 123.2 |
tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Context |
RRÅ, V.kh., 18, 147.3 |
jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Context |
RRÅ, V.kh., 18, 182.2 |
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Context |
RRÅ, V.kh., 4, 93.3 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RRÅ, V.kh., 4, 116.1 |
jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Context |
RRÅ, V.kh., 4, 158.2 |
jāyate kanakaṃ divyaṃ purā nāgārjunoditam // | Context |
RRÅ, V.kh., 5, 6.1 |
jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Context |
RRÅ, V.kh., 5, 13.2 |
jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Context |
RRÅ, V.kh., 5, 52.1 |
jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Context |
RRÅ, V.kh., 6, 28.1 |
jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / | Context |
RRÅ, V.kh., 6, 57.1 |
śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / | Context |
RRÅ, V.kh., 6, 62.1 |
jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / | Context |
RRÅ, V.kh., 6, 72.1 |
jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / | Context |
RRÅ, V.kh., 6, 83.1 |
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Context |
RRÅ, V.kh., 6, 125.2 |
jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Context |
RRÅ, V.kh., 7, 32.2 |
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Context |
RRÅ, V.kh., 7, 78.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRÅ, V.kh., 7, 126.2 |
jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // | Context |
RRÅ, V.kh., 9, 28.2 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RRÅ, V.kh., 9, 41.0 |
jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Context |
RRÅ, V.kh., 9, 59.3 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRÅ, V.kh., 9, 68.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRÅ, V.kh., 9, 78.2 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRÅ, V.kh., 9, 91.2 |
jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Context |
RRÅ, V.kh., 9, 113.2 |
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
RRÅ, V.kh., 9, 120.0 |
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context |
RRS, 11, 93.1 |
sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context |
RRS, 5, 1.1 |
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context |
RRS, 5, 17.2 |
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
RRS, 5, 231.1 |
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
ŚdhSaṃh, 2, 12, 107.1 |
rasasya bhāgāścatvārastāvantaḥ kanakasya ca / | Context |
ŚdhSaṃh, 2, 12, 233.2 |
kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // | Context |