| BhPr, 1, 8, 45.2 |
| madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // | Kontext |
| BhPr, 2, 3, 11.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 92.1 |
| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| BhPr, 2, 3, 93.1 |
| puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ / | Kontext |
| BhPr, 2, 3, 100.2 |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext |
| BhPr, 2, 3, 105.2 |
| madyamamlarasaṃ caiva varjayellauhasevakaḥ // | Kontext |
| BhPr, 2, 3, 181.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
| BhPr, 2, 3, 202.1 |
| nimbūrasanimbapatrarasair vā yāmamātrakam / | Kontext |
| BhPr, 2, 3, 202.1 |
| nimbūrasanimbapatrarasair vā yāmamātrakam / | Kontext |
| BhPr, 2, 3, 222.1 |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Kontext |
| BhPr, 2, 3, 236.1 |
| eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha / | Kontext |
| RAdhy, 1, 36.2 |
| vajrakandarasenaiva piṣṭād vaṅgajakālikā // | Kontext |
| RAdhy, 1, 39.2 |
| aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // | Kontext |
| RAdhy, 1, 40.1 |
| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Kontext |
| RAdhy, 1, 40.2 |
| piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext |
| RAdhy, 1, 43.2 |
| rasenāsannadūdhilyās tathārdrāyā rasena ca // | Kontext |
| RAdhy, 1, 43.2 |
| rasenāsannadūdhilyās tathārdrāyā rasena ca // | Kontext |
| RAdhy, 1, 44.1 |
| kākamācīrasenaivaṃ devadālīrasena ca / | Kontext |
| RAdhy, 1, 44.1 |
| kākamācīrasenaivaṃ devadālīrasena ca / | Kontext |
| RAdhy, 1, 51.2 |
| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 72.1 |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Kontext |
| RAdhy, 1, 82.2 |
| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Kontext |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext |
| RAdhy, 1, 88.2 |
| pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // | Kontext |
| RAdhy, 1, 108.1 |
| kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / | Kontext |
| RAdhy, 1, 114.2 |
| śigrurasena saṃbhāvya mardayec ca dinatrayam // | Kontext |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext |
| RAdhy, 1, 122.1 |
| agastipuṣpatoye ca kumudānāṃ rasena ca / | Kontext |
| RAdhy, 1, 138.2 |
| karpāsīrasatoyena marditāni dinatrayam // | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 141.2 |
| śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // | Kontext |
| RAdhy, 1, 178.2 |
| kākamācīraso deyastailatulyastataḥ punaḥ // | Kontext |
| RAdhy, 1, 187.2 |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Kontext |
| RAdhy, 1, 209.2 |
| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // | Kontext |
| RAdhy, 1, 225.1 |
| nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / | Kontext |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext |
| RAdhy, 1, 273.1 |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 310.1 |
| rasenānena sūkṣmā ca vartanīyā manaḥśilā / | Kontext |
| RAdhy, 1, 325.1 |
| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext |
| RAdhy, 1, 328.2 |
| hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā // | Kontext |
| RAdhy, 1, 380.2 |
| kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // | Kontext |
| RAdhy, 1, 381.2 |
| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Kontext |
| RAdhy, 1, 393.2 |
| yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // | Kontext |
| RAdhy, 1, 394.1 |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Kontext |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Kontext |
| RArṇ, 10, 45.1 |
| triphalāvahnimūlatvāt gṛhakanyārasānvitam / | Kontext |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 11, 23.2 |
| carejjaredvā puṭitaṃ yavaciñcārasena ca // | Kontext |
| RArṇ, 11, 24.2 |
| śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // | Kontext |
| RArṇ, 11, 26.2 |
| tumburustiktaśākaṃ vāpyeṣām ekarasena tu / | Kontext |
| RArṇ, 11, 31.1 |
| kadalīkandaniryāsairmūlakandarasena ca / | Kontext |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 11, 38.1 |
| somavallīrasenaiva saptavāraṃ ca dāpayet / | Kontext |
| RArṇ, 11, 41.1 |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Kontext |
| RArṇ, 11, 44.1 |
| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / | Kontext |
| RArṇ, 11, 109.2 |
| śākapallavasāreṇa viṣṇukrāntārasena ca // | Kontext |
| RArṇ, 11, 132.1 |
| sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ / | Kontext |
| RArṇ, 11, 174.1 |
| dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu / | Kontext |
| RArṇ, 11, 182.1 |
| bhāvayedviṃśatiṃ vārān yavaciñcārasena tu / | Kontext |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext |
| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Kontext |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Kontext |
| RArṇ, 12, 8.1 |
| niśācararase devi gandhakaṃ bhāvayettataḥ / | Kontext |
| RArṇ, 12, 8.2 |
| bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // | Kontext |
| RArṇ, 12, 13.1 |
| niśācararase bhāvyaṃ saptavāraṃ tu tālakam / | Kontext |
| RArṇ, 12, 16.2 |
| palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // | Kontext |
| RArṇ, 12, 24.1 |
| niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 32.1 |
| svedatāpananighṛṣṭo mahauṣadhyā rasena tu / | Kontext |
| RArṇ, 12, 34.1 |
| mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet / | Kontext |
| RArṇ, 12, 42.2 |
| narasārarasenaiva kīṭamārīrasena ca / | Kontext |
| RArṇ, 12, 43.1 |
| narasārarasenaiva hanūmatyā rasena ca / | Kontext |
| RArṇ, 12, 60.1 |
| tasya tailasya madhye tu prakṣipet khecarīrasam / | Kontext |
| RArṇ, 12, 68.2 |
| harīṃdarīrase nyasya gośṛṅge tu varānane / | Kontext |
| RArṇ, 12, 69.1 |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Kontext |
| RArṇ, 12, 71.2 |
| tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // | Kontext |
| RArṇ, 12, 75.1 |
| tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana / | Kontext |
| RArṇ, 12, 82.2 |
| divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // | Kontext |
| RArṇ, 12, 86.1 |
| niśācararase jāryaṃ narajīvena jārayet / | Kontext |
| RArṇ, 12, 91.1 |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Kontext |
| RArṇ, 12, 98.1 |
| ekavīrākandarase mūkamūṣāgataṃ rasam / | Kontext |
| RArṇ, 12, 106.1 |
| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / | Kontext |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Kontext |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Kontext |
| RArṇ, 12, 158.1 |
| ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu / | Kontext |
| RArṇ, 12, 162.2 |
| yuktaṃ lohamanenaiva jambīrarasasaṃyutam / | Kontext |
| RArṇ, 12, 172.1 |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Kontext |
| RArṇ, 12, 174.2 |
| rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RArṇ, 12, 175.2 |
| śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // | Kontext |
| RArṇ, 12, 177.2 |
| tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // | Kontext |
| RArṇ, 12, 178.1 |
| tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / | Kontext |
| RArṇ, 12, 182.1 |
| devadālīphalaṃ mūlamīśvarīrasa eva ca / | Kontext |
| RArṇ, 12, 201.3 |
| athātaḥ sampravakṣyāmi kartarīrasabandhanam // | Kontext |
| RArṇ, 12, 203.2 |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext |
| RArṇ, 12, 207.2 |
| rasarūpā mahāghorā asiddhānāṃ tu chedinī // | Kontext |
| RArṇ, 12, 319.1 |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Kontext |
| RArṇ, 12, 351.2 |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Kontext |
| RArṇ, 12, 359.2 |
| vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam / | Kontext |
| RArṇ, 12, 359.3 |
| meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // | Kontext |
| RArṇ, 12, 380.1 |
| kardamaṃ ca kumāryāśca rasena kṛtagolakam / | Kontext |
| RArṇ, 13, 26.2 |
| jīvettena pramāṇena vajravallī yathā rasaḥ // | Kontext |
| RArṇ, 14, 5.1 |
| vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam / | Kontext |
| RArṇ, 14, 38.2 |
| mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // | Kontext |
| RArṇ, 14, 82.1 |
| devadālīśaṅkhapuṣpīrasena marditaṃ kramāt / | Kontext |
| RArṇ, 14, 98.2 |
| mardayettaptakhallena kuṣṭhachallīrasena ca // | Kontext |
| RArṇ, 14, 128.1 |
| devadālī śaṅkhapuṣpī tadrasena tu mardayet / | Kontext |
| RArṇ, 14, 140.2 |
| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext |
| RArṇ, 14, 141.1 |
| tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu / | Kontext |
| RArṇ, 14, 144.1 |
| tattulyaṃ mārayeddhema kāñcanārarase puṭet / | Kontext |
| RArṇ, 14, 144.2 |
| tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // | Kontext |
| RArṇ, 14, 146.2 |
| tadbhasma mardayet paścāt svarṇapattrarasena tu // | Kontext |
| RArṇ, 14, 149.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RArṇ, 15, 2.3 |
| kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // | Kontext |
| RArṇ, 15, 9.1 |
| vaikrāntakāstu ye kecit triphalāyā rasena ca / | Kontext |
| RArṇ, 15, 9.2 |
| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // | Kontext |
| RArṇ, 15, 63.5 |
| ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / | Kontext |
| RArṇ, 15, 65.2 |
| mardayet snigdhakhalle tu devadālīrasaplutam / | Kontext |
| RArṇ, 15, 66.1 |
| jambīrārdrarasenaiva dinamekaṃ tu mardayet / | Kontext |
| RArṇ, 15, 83.1 |
| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Kontext |
| RArṇ, 15, 84.1 |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Kontext |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext |
| RArṇ, 15, 86.1 |
| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / | Kontext |
| RArṇ, 15, 87.2 |
| mūṣāmadhye vinikṣipya narendrarasasaṃyutam / | Kontext |
| RArṇ, 15, 89.1 |
| gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / | Kontext |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Kontext |
| RArṇ, 15, 102.2 |
| vāsakasya rasenaiva praharaikaṃ tu mardayet / | Kontext |
| RArṇ, 15, 107.2 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext |
| RArṇ, 15, 111.1 |
| ekīkṛtyātha saṃmardya unmattakarasena ca / | Kontext |
| RArṇ, 15, 113.2 |
| ekīkṛtyātha saṃmardya dhuttūrakarasena ca / | Kontext |
| RArṇ, 15, 117.1 |
| unmattakarasenaiva mardayet praharadvayam / | Kontext |
| RArṇ, 15, 133.1 |
| cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 153.1 |
| mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / | Kontext |
| RArṇ, 15, 157.1 |
| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Kontext |
| RArṇ, 15, 175.2 |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Kontext |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext |
| RArṇ, 16, 61.2 |
| ekīkṛtyātha saṃmardya kanakasya rasena ca / | Kontext |
| RArṇ, 16, 86.1 |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / | Kontext |
| RArṇ, 16, 96.1 |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext |
| RArṇ, 16, 103.2 |
| dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet // | Kontext |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Kontext |
| RArṇ, 17, 57.1 |
| śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet / | Kontext |
| RArṇ, 17, 57.2 |
| kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // | Kontext |
| RArṇ, 17, 60.1 |
| daradaṃ kiṃśukarasaṃ raktacitrakameva ca / | Kontext |
| RArṇ, 17, 78.1 |
| śākapattrarasenaiva saptavāraṃ niṣecayet / | Kontext |
| RArṇ, 17, 85.2 |
| bhāvayet saptavārāṃśca cāmīkararasena tu // | Kontext |
| RArṇ, 17, 87.2 |
| mañjiṣṭhākiṃśukarase śāke caiva niṣecayet // | Kontext |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext |
| RArṇ, 17, 119.1 |
| plutaṃ citrarasenaiva lepayeddhema pāṇḍuram / | Kontext |
| RArṇ, 17, 133.1 |
| śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ / | Kontext |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RArṇ, 6, 10.2 |
| agastyapuṣpatoyena kumudānāṃ rasena ca // | Kontext |
| RArṇ, 6, 12.2 |
| meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // | Kontext |
| RArṇ, 6, 20.1 |
| śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam / | Kontext |
| RArṇ, 6, 26.2 |
| śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // | Kontext |
| RArṇ, 6, 28.1 |
| ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / | Kontext |
| RArṇ, 6, 28.2 |
| dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // | Kontext |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Kontext |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 6, 35.1 |
| kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā / | Kontext |
| RArṇ, 6, 35.1 |
| kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā / | Kontext |
| RArṇ, 6, 80.1 |
| meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu / | Kontext |
| RArṇ, 6, 81.2 |
| snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // | Kontext |
| RArṇ, 6, 118.2 |
| kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // | Kontext |
| RArṇ, 7, 6.1 |
| tailāranālatakreṣu gomūtre kadalīrase / | Kontext |
| RArṇ, 7, 11.1 |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / | Kontext |
| RArṇ, 7, 12.1 |
| kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / | Kontext |
| RArṇ, 7, 16.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RArṇ, 7, 34.0 |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Kontext |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext |
| RArṇ, 7, 73.1 |
| rase ca bhṛṅgarājasya nimbukasya rase tathā / | Kontext |
| RArṇ, 7, 73.1 |
| rase ca bhṛṅgarājasya nimbukasya rase tathā / | Kontext |
| RArṇ, 7, 75.1 |
| snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak / | Kontext |
| RArṇ, 7, 78.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RArṇ, 7, 82.1 |
| kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca / | Kontext |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Kontext |
| RArṇ, 7, 89.1 |
| sūryāvartodakakaṇāvahniśigruśiphārasaiḥ / | Kontext |
| RArṇ, 7, 89.2 |
| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // | Kontext |
| RArṇ, 7, 90.1 |
| kākamācīdevadālīvajrakandarasaistathā / | Kontext |
| RArṇ, 7, 106.2 |
| tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet // | Kontext |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Kontext |
| RArṇ, 7, 123.2 |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 7, 128.1 |
| bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca / | Kontext |
| RArṇ, 7, 130.1 |
| punarlepaṃ tato dadyāt paricchinnārasena tu / | Kontext |
| RArṇ, 7, 136.1 |
| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / | Kontext |
| RArṇ, 8, 29.1 |
| abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / | Kontext |
| RArṇ, 8, 80.1 |
| mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam / | Kontext |
| RArṇ, 8, 81.1 |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext |
| RArṇ, 8, 83.2 |
| pāṭalīpippalīkāmakākatuṇḍīrasānvitam // | Kontext |
| RArṇ, 9, 2.4 |
| śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // | Kontext |
| RArṇ, 9, 16.1 |
| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Kontext |
| RCint, 3, 39.1 |
| dīpitaṃ rasarājastu jambīrarasasaṃyutam / | Kontext |
| RCint, 3, 85.1 |
| tato vimardya jambīrarase vā kāñjike'thavā / | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCint, 3, 116.3 |
| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext |
| RCint, 3, 129.1 |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext |
| RCint, 3, 131.2 |
| pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 221.1 |
| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / | Kontext |
| RCint, 3, 222.1 |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 4, 13.2 |
| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Kontext |
| RCint, 4, 24.2 |
| tadvatpunarnavānīraiḥ kāsamardarasaistathā // | Kontext |
| RCint, 4, 25.1 |
| nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak / | Kontext |
| RCint, 4, 26.1 |
| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / | Kontext |
| RCint, 4, 26.2 |
| trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // | Kontext |
| RCint, 4, 27.1 |
| mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ / | Kontext |
| RCint, 4, 27.2 |
| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // | Kontext |
| RCint, 4, 38.1 |
| nijarasabahuparibhāvitasuradālīcūrṇavāpena / | Kontext |
| RCint, 4, 39.1 |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Kontext |
| RCint, 4, 40.2 |
| soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RCint, 5, 7.2 |
| tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // | Kontext |
| RCint, 5, 12.2 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Kontext |
| RCint, 5, 18.2 |
| svinnakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RCint, 6, 10.2 |
| liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
| RCint, 6, 13.2 |
| nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // | Kontext |
| RCint, 6, 33.1 |
| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext |
| RCint, 6, 35.1 |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Kontext |
| RCint, 6, 46.2 |
| iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // | Kontext |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
| RCint, 7, 68.2 |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // | Kontext |
| RCint, 7, 75.2 |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // | Kontext |
| RCint, 7, 95.2 |
| dinamekamajāmūtre bhṛṅgarājarase'pi vā // | Kontext |
| RCint, 7, 104.2 |
| mātuluṅgarasairvāpi jambīrotthadraveṇa vā // | Kontext |
| RCint, 7, 109.1 |
| jambīrasya rase svedo meṣaśṛṅgīrase 'thavā / | Kontext |
| RCint, 7, 109.1 |
| jambīrasya rase svedo meṣaśṛṅgīrase 'thavā / | Kontext |
| RCint, 7, 112.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Kontext |
| RCint, 8, 19.2 |
| vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / | Kontext |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext |
| RCint, 8, 49.1 |
| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext |
| RCint, 8, 64.1 |
| jvālā ca tasya roddhavyā triphalāyā rasena ca / | Kontext |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Kontext |
| RCint, 8, 66.1 |
| dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase / | Kontext |
| RCint, 8, 69.1 |
| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCint, 8, 135.1 |
| gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / | Kontext |
| RCint, 8, 138.1 |
| triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ / | Kontext |
| RCint, 8, 162.2 |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Kontext |
| RCint, 8, 163.1 |
| uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Kontext |
| RCint, 8, 164.1 |
| maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Kontext |
| RCint, 8, 182.2 |
| mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // | Kontext |
| RCint, 8, 228.1 |
| punastatprakṣipedrase / | Kontext |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Kontext |
| RCint, 8, 236.1 |
| samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram / | Kontext |
| RCint, 8, 262.2 |
| miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Kontext |
| RCint, 8, 270.1 |
| triphalātulasībrāhmīrasaiścānu vimardayet / | Kontext |
| RCūM, 10, 17.2 |
| tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // | Kontext |
| RCūM, 10, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Kontext |
| RCūM, 10, 20.1 |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / | Kontext |
| RCūM, 10, 20.1 |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / | Kontext |
| RCūM, 10, 21.2 |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Kontext |
| RCūM, 10, 29.1 |
| dhānyābhraṃ kāsamardasya rasena parimarditam / | Kontext |
| RCūM, 10, 30.1 |
| tadvanmustārasenāpi taṇḍulīyarasena ca / | Kontext |
| RCūM, 10, 30.1 |
| tadvanmustārasenāpi taṇḍulīyarasena ca / | Kontext |
| RCūM, 10, 37.2 |
| matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // | Kontext |
| RCūM, 10, 50.1 |
| dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Kontext |
| RCūM, 10, 50.1 |
| dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Kontext |
| RCūM, 10, 51.1 |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ / | Kontext |
| RCūM, 10, 59.3 |
| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Kontext |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext |
| RCūM, 10, 115.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RCūM, 10, 134.2 |
| eraṇḍatailagavyājyairmātuluṅgarasena ca // | Kontext |
| RCūM, 10, 137.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext |
| RCūM, 11, 12.1 |
| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext |
| RCūM, 11, 58.2 |
| śṛṅgaverarasairvāpi viśudhyati manaḥśilā // | Kontext |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Kontext |
| RCūM, 12, 39.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RCūM, 12, 55.2 |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / | Kontext |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext |
| RCūM, 14, 66.1 |
| barbūratvagrasaḥ peyo vireke takrasaṃyutam / | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 14, 100.2 |
| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // | Kontext |
| RCūM, 14, 125.1 |
| tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Kontext |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 14, 139.2 |
| mardayetkanyakāmbhobhir nimbapatrarasair api // | Kontext |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RCūM, 14, 186.1 |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext |
| RCūM, 15, 41.1 |
| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / | Kontext |
| RCūM, 15, 47.1 |
| kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / | Kontext |
| RCūM, 4, 63.2 |
| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext |
| RHT, 10, 13.1 |
| kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / | Kontext |
| RHT, 10, 14.1 |
| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / | Kontext |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Kontext |
| RHT, 15, 12.2 |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RHT, 18, 12.1 |
| bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / | Kontext |
| RHT, 18, 14.1 |
| tāpībhavanṛpāvartabījapūrarasārditam / | Kontext |
| RHT, 18, 26.1 |
| ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / | Kontext |
| RHT, 18, 30.1 |
| nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext |
| RHT, 3, 5.2 |
| sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // | Kontext |
| RHT, 3, 6.2 |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RHT, 4, 20.2 |
| sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // | Kontext |
| RHT, 7, 2.2 |
| śigro rasaśatabhāvyaistāmradalānyapi jārayati // | Kontext |
| RHT, 8, 12.2 |
| triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext |
| RHT, 9, 9.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / | Kontext |
| RHT, 9, 13.2 |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // | Kontext |
| RHT, 9, 14.2 |
| nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // | Kontext |
| RHT, 9, 15.2 |
| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Kontext |
| RKDh, 1, 1, 210.1 |
| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / | Kontext |
| RKDh, 1, 2, 25.3 |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext |
| RMañj, 1, 4.2 |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // | Kontext |
| RMañj, 2, 19.1 |
| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext |
| RMañj, 3, 49.1 |
| tadvatpunarnavānīraiḥ kāsamardarasais tathā / | Kontext |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Kontext |
| RMañj, 3, 51.1 |
| trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / | Kontext |
| RMañj, 3, 51.2 |
| mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // | Kontext |
| RMañj, 3, 52.1 |
| rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 3, 74.2 |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext |
| RMañj, 3, 79.1 |
| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Kontext |
| RMañj, 3, 79.1 |
| jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / | Kontext |
| RMañj, 3, 87.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext |
| RMañj, 3, 99.2 |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // | Kontext |
| RMañj, 5, 8.1 |
| rasasya bhasmanā vātha rasairvā lepayeddalam / | Kontext |
| RMañj, 5, 14.2 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // | Kontext |
| RMañj, 5, 27.1 |
| agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Kontext |
| RMañj, 5, 34.1 |
| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RMañj, 5, 67.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RMañj, 6, 10.1 |
| ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / | Kontext |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext |
| RMañj, 6, 53.2 |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / | Kontext |
| RMañj, 6, 64.1 |
| jambīrakasya majjābhirārdrakasya rasairyutaḥ / | Kontext |
| RMañj, 6, 94.2 |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Kontext |
| RMañj, 6, 101.1 |
| kaṭutrayakaṣāyeṇa kanakasya rasena ca / | Kontext |
| RMañj, 6, 101.2 |
| phalatrayakaṣāyeṇa munipuṣparasena ca // | Kontext |
| RMañj, 6, 102.2 |
| citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // | Kontext |
| RMañj, 6, 104.2 |
| guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // | Kontext |
| RMañj, 6, 134.1 |
| kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / | Kontext |
| RMañj, 6, 139.2 |
| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext |
| RMañj, 6, 143.2 |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Kontext |
| RMañj, 6, 150.1 |
| balārasaiḥ saptadhaivam apāmārgarasais tridhā / | Kontext |
| RMañj, 6, 150.1 |
| balārasaiḥ saptadhaivam apāmārgarasais tridhā / | Kontext |
| RMañj, 6, 156.0 |
| śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // | Kontext |
| RMañj, 6, 161.2 |
| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // | Kontext |
| RMañj, 6, 163.1 |
| etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / | Kontext |
| RMañj, 6, 189.1 |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Kontext |
| RMañj, 6, 207.1 |
| bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 243.1 |
| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Kontext |
| RMañj, 6, 248.2 |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // | Kontext |
| RMañj, 6, 292.2 |
| padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // | Kontext |
| RMañj, 6, 310.1 |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / | Kontext |
| RMañj, 6, 320.2 |
| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // | Kontext |
| RMañj, 6, 337.2 |
| ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Kontext |
| RPSudh, 1, 71.2 |
| nimbūrasena saṃmardyo vāsaraikamataḥparam // | Kontext |
| RPSudh, 1, 97.2 |
| abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // | Kontext |
| RPSudh, 10, 19.2 |
| lepitā matkuṇasyātha śoṇitena balārasaiḥ // | Kontext |
| RPSudh, 2, 12.2 |
| nāgārjunīmūlarasair mardayed dinasaptakam // | Kontext |
| RPSudh, 2, 18.2 |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Kontext |
| RPSudh, 2, 24.2 |
| jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // | Kontext |
| RPSudh, 2, 30.1 |
| bhṛṃgarājarasenaiva viṣakharparakena ca / | Kontext |
| RPSudh, 2, 30.2 |
| pāṭhārasena saṃmardya lajjālusvarasena vai // | Kontext |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext |
| RPSudh, 2, 37.1 |
| vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet / | Kontext |
| RPSudh, 2, 37.2 |
| tathā dhūrtarasenāpi citrakasya rasena vai // | Kontext |
| RPSudh, 2, 37.2 |
| tathā dhūrtarasenāpi citrakasya rasena vai // | Kontext |
| RPSudh, 2, 38.1 |
| kāmbojīrasakenāpi tathā nāḍīrasena vai / | Kontext |
| RPSudh, 2, 38.2 |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // | Kontext |
| RPSudh, 2, 44.2 |
| trinemikāvajravallīsahadevīrasena // | Kontext |
| RPSudh, 2, 46.1 |
| kākamācīrasenaiva lāṃgalīsvarasena hi / | Kontext |
| RPSudh, 2, 46.2 |
| gojihvikārasenaiva saptavāraṃ pralepayet // | Kontext |
| RPSudh, 2, 52.1 |
| palāśabījasya tathā tatprasūnarasena hi / | Kontext |
| RPSudh, 2, 53.2 |
| tato guñjārasenaiva śvetavṛścīvakasya ca // | Kontext |
| RPSudh, 2, 54.0 |
| lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // | Kontext |
| RPSudh, 2, 59.2 |
| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext |
| RPSudh, 2, 66.1 |
| jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ / | Kontext |
| RPSudh, 2, 66.2 |
| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Kontext |
| RPSudh, 2, 95.2 |
| kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // | Kontext |
| RPSudh, 2, 96.1 |
| bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / | Kontext |
| RPSudh, 3, 2.1 |
| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext |
| RPSudh, 3, 31.2 |
| tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ // | Kontext |
| RPSudh, 3, 37.2 |
| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext |
| RPSudh, 3, 47.1 |
| vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / | Kontext |
| RPSudh, 3, 53.2 |
| eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext |
| RPSudh, 3, 55.2 |
| pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Kontext |
| RPSudh, 3, 61.1 |
| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext |
| RPSudh, 3, 62.1 |
| yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Kontext |
| RPSudh, 3, 62.2 |
| bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ // | Kontext |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext |
| RPSudh, 4, 12.2 |
| jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // | Kontext |
| RPSudh, 4, 96.1 |
| dālayecca rase nāgaṃ sinduvāraharidrayoḥ / | Kontext |
| RPSudh, 4, 97.2 |
| śilāṃ vāsārasenāpi mardayed yāmamātrakam // | Kontext |
| RPSudh, 4, 108.1 |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Kontext |
| RPSudh, 5, 15.3 |
| mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // | Kontext |
| RPSudh, 5, 16.1 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / | Kontext |
| RPSudh, 5, 17.2 |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext |
| RPSudh, 5, 18.2 |
| taṇḍulīyarasenaiva tadvadvāsārasena ca // | Kontext |
| RPSudh, 5, 18.2 |
| taṇḍulīyarasenaiva tadvadvāsārasena ca // | Kontext |
| RPSudh, 5, 20.1 |
| kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / | Kontext |
| RPSudh, 5, 21.1 |
| evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / | Kontext |
| RPSudh, 5, 21.1 |
| evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / | Kontext |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext |
| RPSudh, 5, 30.1 |
| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / | Kontext |
| RPSudh, 5, 40.1 |
| matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak / | Kontext |
| RPSudh, 5, 50.1 |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Kontext |
| RPSudh, 5, 50.1 |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Kontext |
| RPSudh, 5, 56.1 |
| cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai / | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RPSudh, 5, 62.2 |
| gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // | Kontext |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Kontext |
| RPSudh, 5, 95.1 |
| nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / | Kontext |
| RPSudh, 5, 111.1 |
| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / | Kontext |
| RPSudh, 6, 18.2 |
| munipatrarasenāpi śṛṅgaverarasena vā // | Kontext |
| RPSudh, 6, 18.2 |
| munipatrarasenāpi śṛṅgaverarasena vā // | Kontext |
| RPSudh, 6, 29.1 |
| bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / | Kontext |
| RPSudh, 6, 66.1 |
| bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / | Kontext |
| RPSudh, 6, 91.1 |
| sādhāraṇarasāḥ sarve bījapūrarasena vai / | Kontext |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |
| RPSudh, 7, 56.1 |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Kontext |
| RRÅ, R.kh., 2, 13.1 |
| pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam / | Kontext |
| RRÅ, R.kh., 3, 4.1 |
| kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext |
| RRÅ, R.kh., 3, 29.1 |
| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÅ, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÅ, R.kh., 5, 13.2 |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext |
| RRÅ, R.kh., 6, 27.1 |
| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Kontext |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext |
| RRÅ, R.kh., 7, 3.2 |
| saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
| RRÅ, R.kh., 7, 6.2 |
| dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ // | Kontext |
| RRÅ, R.kh., 7, 11.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / | Kontext |
| RRÅ, R.kh., 7, 38.2 |
| āsāmekarasenaiva trikṣārairlavaṇair yutam // | Kontext |
| RRÅ, R.kh., 7, 43.1 |
| gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ / | Kontext |
| RRÅ, R.kh., 8, 11.1 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / | Kontext |
| RRÅ, R.kh., 8, 47.2 |
| pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 8, 53.2 |
| mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // | Kontext |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext |
| RRÅ, R.kh., 9, 52.0 |
| triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 10, 24.1 |
| sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / | Kontext |
| RRÅ, V.kh., 10, 36.1 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 52.1 |
| kadalīkandasauvīraṃ kaṇṭakārīrasaplutam / | Kontext |
| RRÅ, V.kh., 10, 79.1 |
| kośātakīdalarasairbhāvayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 11, 35.1 |
| dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 2.2 |
| bhāvayedvātha vṛntākarasenaiva tu saptadhā // | Kontext |
| RRÅ, V.kh., 12, 11.1 |
| taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 33.1 |
| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Kontext |
| RRÅ, V.kh., 12, 57.1 |
| tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 50.2 |
| kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 14, 51.2 |
| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Kontext |
| RRÅ, V.kh., 15, 26.1 |
| yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / | Kontext |
| RRÅ, V.kh., 15, 48.2 |
| dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // | Kontext |
| RRÅ, V.kh., 15, 98.1 |
| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Kontext |
| RRÅ, V.kh., 17, 17.1 |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 18, 135.2 |
| vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // | Kontext |
| RRÅ, V.kh., 18, 167.1 |
| sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / | Kontext |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 112.1 |
| vasubhadrarasenātha tridhā sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 115.1 |
| tṛṇajyotīyamūlena mātuliṃgarasena ca / | Kontext |
| RRÅ, V.kh., 20, 142.1 |
| tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca / | Kontext |
| RRÅ, V.kh., 3, 17.1 |
| tīvragandharasasparśairvividhaistu vanodbhavaiḥ / | Kontext |
| RRÅ, V.kh., 3, 80.1 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Kontext |
| RRÅ, V.kh., 3, 94.1 |
| āsāmekarasenaiva trikṣārapaṭupañcakam / | Kontext |
| RRÅ, V.kh., 4, 16.1 |
| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / | Kontext |
| RRÅ, V.kh., 4, 74.3 |
| śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // | Kontext |
| RRÅ, V.kh., 5, 18.2 |
| rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // | Kontext |
| RRÅ, V.kh., 5, 18.2 |
| rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // | Kontext |
| RRÅ, V.kh., 5, 49.2 |
| nirguṇḍikārasenaiva pañcāśadvāraḍhālanam // | Kontext |
| RRÅ, V.kh., 5, 50.1 |
| kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam / | Kontext |
| RRÅ, V.kh., 6, 26.1 |
| śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / | Kontext |
| RRÅ, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 38.1 |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 84.1 |
| snigdhakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RRÅ, V.kh., 6, 114.2 |
| tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ // | Kontext |
| RRÅ, V.kh., 8, 46.2 |
| taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ // | Kontext |
| RRÅ, V.kh., 9, 49.2 |
| somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ // | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRÅ, V.kh., 9, 101.2 |
| devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 111.1 |
| mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa / | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRS, 10, 80.1 |
| koladāḍimavṛkṣāmlacullikācukrikārasaḥ / | Kontext |
| RRS, 11, 52.2 |
| yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // | Kontext |
| RRS, 11, 98.1 |
| munipattrarasaṃ caiva śālmalīvṛntavāri ca / | Kontext |
| RRS, 11, 102.2 |
| aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // | Kontext |
| RRS, 11, 108.1 |
| ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ / | Kontext |
| RRS, 11, 111.1 |
| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Kontext |
| RRS, 11, 125.2 |
| haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // | Kontext |
| RRS, 2, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Kontext |
| RRS, 2, 20.1 |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / | Kontext |
| RRS, 2, 20.1 |
| evaṃ vāsārasenāpi taṇḍulīyarasena ca / | Kontext |
| RRS, 2, 22.1 |
| dhānyābhraṃ kāsamardasya rasena parimarditam / | Kontext |
| RRS, 2, 22.3 |
| tadvanmustārasenāpi taṇḍulīyarasena ca // | Kontext |
| RRS, 2, 22.3 |
| tadvanmustārasenāpi taṇḍulīyarasena ca // | Kontext |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Kontext |
| RRS, 2, 27.2 |
| matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // | Kontext |
| RRS, 2, 47.2 |
| dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Kontext |
| RRS, 2, 47.2 |
| dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Kontext |
| RRS, 2, 48.2 |
| tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // | Kontext |
| RRS, 2, 80.1 |
| eraṇḍasnehagavyājair mātuluṅgarasena vā / | Kontext |
| RRS, 2, 82.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Kontext |
| RRS, 2, 92.2 |
| jambīrasvarase svinno meṣaśṛṅgīrase 'thavā / | Kontext |
| RRS, 2, 96.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Kontext |
| RRS, 2, 147.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Kontext |
| RRS, 3, 24.1 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext |
| RRS, 3, 24.2 |
| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // | Kontext |
| RRS, 3, 77.2 |
| sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase / | Kontext |
| RRS, 3, 96.2 |
| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext |
| RRS, 3, 97.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / | Kontext |
| RRS, 3, 120.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / | Kontext |
| RRS, 3, 162.1 |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext |
| RRS, 4, 41.2 |
| kāsamardarasāpūrṇe lohapātre niveśitam // | Kontext |
| RRS, 4, 44.1 |
| madanasya phalodbhūtarasena kṣoṇināgakaiḥ / | Kontext |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RRS, 4, 61.2 |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / | Kontext |
| RRS, 5, 51.2 |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Kontext |
| RRS, 5, 53.1 |
| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext |
| RRS, 5, 108.1 |
| dhātrīphalarasair yadvā triphalākvathitodakaiḥ / | Kontext |
| RRS, 5, 126.1 |
| jambīrarasasaṃyukte darade taptamāyasam / | Kontext |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Kontext |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RRS, 5, 158.2 |
| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Kontext |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Kontext |
| RRS, 5, 164.1 |
| dāḍimasya mayūrasya rasena ca pṛthak pṛthak / | Kontext |
| RRS, 5, 172.2 |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / | Kontext |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Kontext |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Kontext |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RSK, 1, 30.2 |
| nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // | Kontext |
| RSK, 1, 32.2 |
| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext |
| RSK, 1, 42.2 |
| punarnavārase pakvo mardanānmriyate rasaḥ // | Kontext |
| RSK, 1, 50.1 |
| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Kontext |
| RSK, 2, 6.1 |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Kontext |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext |
| RSK, 2, 26.1 |
| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext |
| RSK, 2, 40.2 |
| nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // | Kontext |
| RSK, 2, 43.1 |
| jambūtvacārase tindumārkaṇḍapatraje'thavā / | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext |
| RSK, 2, 49.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext |
| ŚdhSaṃh, 2, 11, 10.1 |
| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 45.1 |
| puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 47.2 |
| rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 47.2 |
| rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 67.1 |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 6.2 |
| kākamācīrasais tadvad dinamekaṃ ca mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 8.2 |
| mardayennimbukarasairdinamekam anāratam // | Kontext |
| ŚdhSaṃh, 2, 12, 16.2 |
| nimbūrasairnimbapatrarasairvā yāmamātrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 16.2 |
| nimbūrasairnimbapatrarasairvā yāmamātrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 41.1 |
| nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 42.1 |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 43.2 |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 45.2 |
| sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // | Kontext |
| ŚdhSaṃh, 2, 12, 57.2 |
| ekatra mardayeccūrṇamindravāruṇikārasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 58.2 |
| chinnārasānupānena jvaraghnī guṭikā matā // | Kontext |
| ŚdhSaṃh, 2, 12, 80.2 |
| nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // | Kontext |
| ŚdhSaṃh, 2, 12, 87.2 |
| kāñcanārarasenaiva jvālāmukhyā rasena vā // | Kontext |
| ŚdhSaṃh, 2, 12, 87.2 |
| kāñcanārarasenaiva jvālāmukhyā rasena vā // | Kontext |
| ŚdhSaṃh, 2, 12, 88.1 |
| lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / | Kontext |
| ŚdhSaṃh, 2, 12, 99.2 |
| mardayedārdrakarasaiś citrakasvarasena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 109.1 |
| ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 129.2 |
| tālaparṇīrasaścānu pañcakolaśṛto'thavā // | Kontext |
| ŚdhSaṃh, 2, 12, 134.1 |
| madhvārdrakarasaṃ cānupibed agnivivṛddhaye / | Kontext |
| ŚdhSaṃh, 2, 12, 145.1 |
| bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 145.2 |
| haridrāvāriṇā caiva mocakandarasena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 146.1 |
| śatapatrarasenāpi mālatyāḥ svarasena ca / | Kontext |
| ŚdhSaṃh, 2, 12, 146.2 |
| paścānmṛgamadaś candratulasīrasabhāvitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 237.2 |
| ārdrakasvarasenaiva rasonasya rasena vā // | Kontext |
| ŚdhSaṃh, 2, 12, 245.2 |
| madhūkajātīmadanarasaireṣāṃ vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 250.1 |
| balārasaiḥ saptavelamapāmārgarasaistridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 250.1 |
| balārasaiḥ saptavelamapāmārgarasaistridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 257.2 |
| etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 263.2 |
| tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 264.1 |
| padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / | Kontext |
| ŚdhSaṃh, 2, 12, 268.1 |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 269.2 |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 271.2 |
| bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 279.2 |
| rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet // | Kontext |
| ŚdhSaṃh, 2, 12, 280.2 |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // | Kontext |
| ŚdhSaṃh, 2, 12, 282.2 |
| nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 283.1 |
| bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 289.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |