| ÅK, 1, 26, 56.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Kontext |
| RAdhy, 1, 367.2 |
| utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // | Kontext |
| RArṇ, 10, 38.2 |
| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Kontext |
| RArṇ, 11, 135.1 |
| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 12, 100.1 |
| vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Kontext |
| RArṇ, 12, 125.1 |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Kontext |
| RArṇ, 12, 125.2 |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Kontext |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Kontext |
| RArṇ, 12, 373.1 |
| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext |
| RArṇ, 13, 16.1 |
| vajrakandaṃ lāṅgalī ca uccāṭena samanvitam / | Kontext |
| RArṇ, 13, 17.2 |
| nārīkusumapālāśabījatailasamanvitaiḥ / | Kontext |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext |
| RArṇ, 13, 29.1 |
| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext |
| RArṇ, 13, 30.1 |
| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext |
| RArṇ, 14, 56.1 |
| vajrabhasma tathā sūtaṃ kāñcanena samanvitam / | Kontext |
| RArṇ, 14, 66.2 |
| tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam // | Kontext |
| RArṇ, 14, 127.1 |
| stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / | Kontext |
| RArṇ, 15, 7.1 |
| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Kontext |
| RArṇ, 15, 11.2 |
| śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / | Kontext |
| RArṇ, 15, 31.1 |
| pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / | Kontext |
| RArṇ, 15, 117.2 |
| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // | Kontext |
| RArṇ, 15, 126.2 |
| yavaciñcā tu vandhyā ca rājikā ca samanvitam // | Kontext |
| RArṇ, 15, 157.1 |
| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / | Kontext |
| RArṇ, 15, 160.1 |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext |
| RArṇ, 15, 200.2 |
| kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // | Kontext |
| RArṇ, 16, 36.1 |
| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / | Kontext |
| RArṇ, 17, 22.1 |
| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Kontext |
| RArṇ, 17, 121.1 |
| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Kontext |
| RArṇ, 4, 42.1 |
| tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / | Kontext |
| RArṇ, 4, 43.1 |
| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / | Kontext |
| RArṇ, 7, 7.1 |
| kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / | Kontext |
| RArṇ, 7, 36.1 |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Kontext |
| RArṇ, 7, 92.1 |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Kontext |
| RCint, 3, 36.2 |
| dviśigrubījamekatra ṭaṅkaṇena samanvitam // | Kontext |
| RCint, 4, 43.2 |
| ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 76.1 |
| lakucadravagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RCūM, 11, 43.1 |
| chāgalasyātha bālasya malena ca samanvitam / | Kontext |
| RCūM, 14, 17.1 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RCūM, 14, 32.2 |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Kontext |
| RCūM, 16, 14.1 |
| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Kontext |
| RCūM, 5, 58.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RHT, 18, 25.2 |
| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // | Kontext |
| RKDh, 1, 1, 142.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RKDh, 1, 1, 206.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RMañj, 3, 62.2 |
| ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // | Kontext |
| RPSudh, 1, 31.2 |
| trikaṭu triphalā caiva citrakeṇa samanvitā // | Kontext |
| RPSudh, 1, 67.2 |
| kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // | Kontext |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext |
| RPSudh, 2, 51.1 |
| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Kontext |
| RPSudh, 2, 102.2 |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Kontext |
| RPSudh, 4, 18.3 |
| tadbhasma puratoyena daradena samanvitam / | Kontext |
| RPSudh, 4, 33.1 |
| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / | Kontext |
| RPSudh, 4, 49.2 |
| cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // | Kontext |
| RPSudh, 5, 96.1 |
| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / | Kontext |
| RPSudh, 5, 115.1 |
| vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / | Kontext |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext |
| RRÅ, V.kh., 20, 138.1 |
| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Kontext |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 66.2 |
| vajrakandaniśākalkaphalacūrṇasamanvitam // | Kontext |
| RRS, 2, 125.1 |
| lakucadrāvagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RRS, 3, 86.1 |
| chāgalasyātha bālasya balinā ca samanvitam / | Kontext |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Kontext |
| RRS, 5, 32.2 |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Kontext |
| RRS, 5, 225.1 |
| bhujaṅgamānupādāya catuṣprasthasamanvitān / | Kontext |
| RRS, 9, 60.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Kontext |
| RSK, 1, 30.2 |
| nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // | Kontext |
| RSK, 1, 33.2 |
| vārāhīkandasaṃyuktaṃ rasakena samanvitam // | Kontext |