| RAdhy, 1, 150.2 | 
	| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext | 
	| RArṇ, 11, 102.2 | 
	| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext | 
	| RArṇ, 8, 1.3 | 
	| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext | 
	| RCint, 3, 138.3 | 
	| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Kontext | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RCūM, 14, 37.2 | 
	| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext | 
	| RCūM, 15, 28.2 | 
	| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext | 
	| RHT, 2, 2.1 | 
	| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 8, 4.1 | 
	| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RHT, 8, 8.2 | 
	| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RPSudh, 1, 152.1 | 
	| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext | 
	| RPSudh, 1, 153.2 | 
	| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Kontext | 
	| RPSudh, 1, 154.1 | 
	| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Kontext | 
	| RRĂ…, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |