| ÅK, 1, 26, 78.1 |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Kontext |
| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext |
| RAdhy, 1, 53.2 |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext |
| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 4, 39.2 |
| mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // | Kontext |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Kontext |
| RCūM, 5, 18.1 |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / | Kontext |
| RCūM, 5, 19.2 |
| navāṅgulakavistārakaṇṭhena ca samanvitā // | Kontext |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Kontext |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Kontext |
| RCūM, 5, 70.1 |
| na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / | Kontext |
| RCūM, 5, 79.2 |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext |
| RHT, 2, 9.2 |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RMañj, 6, 248.2 |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // | Kontext |