| ÅK, 1, 25, 10.1 | 
	|   svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Context | 
	| ÅK, 1, 25, 12.2 | 
	|   tārasya rañjanī cāpi bījarāgavidhāyinī // | Context | 
	| ÅK, 1, 25, 13.2 | 
	|   rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| ÅK, 1, 25, 94.1 | 
	|   śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Context | 
	| ÅK, 1, 25, 94.2 | 
	|   catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context | 
	| ÅK, 1, 25, 103.2 | 
	|   saṃsiddhabījasattvādijāraṇena rasasya hi // | Context | 
	| RArṇ, 10, 60.1 | 
	|   vyomasattvādibījāni rasajāraṇaśodhane / | Context | 
	| RArṇ, 11, 20.2 | 
	|   jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // | Context | 
	| RArṇ, 11, 68.2 | 
	|   jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Context | 
	| RArṇ, 11, 95.1 | 
	|   sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Context | 
	| RArṇ, 11, 114.1 | 
	|   bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ / | Context | 
	| RArṇ, 11, 116.1 | 
	|   ahorātreṇa tadbījaṃ sūtako grasati priye / | Context | 
	| RArṇ, 11, 146.1 | 
	|   sārayettena bījena sahasramapi vedhayet / | Context | 
	| RArṇ, 11, 147.1 | 
	|   sārayet tena bījena lakṣavedhamavāpnuyāt / | Context | 
	| RArṇ, 11, 177.1 | 
	|   tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Context | 
	| RArṇ, 11, 178.3 | 
	|   kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Context | 
	| RArṇ, 11, 179.1 | 
	|   bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ / | Context | 
	| RArṇ, 11, 193.1 | 
	|   hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Context | 
	| RArṇ, 11, 195.1 | 
	|   dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet / | Context | 
	| RArṇ, 11, 196.1 | 
	|   tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ / | Context | 
	| RArṇ, 12, 56.1 | 
	|   taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Context | 
	| RArṇ, 12, 162.3 | 
	|   sabījaṃ sūtakopetam andhamūṣāniveśitam / | Context | 
	| RArṇ, 12, 163.2 | 
	|   śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Context | 
	| RArṇ, 12, 223.3 | 
	|   sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Context | 
	| RArṇ, 12, 269.1 | 
	|   tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Context | 
	| RArṇ, 12, 338.1 | 
	|   nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Context | 
	| RArṇ, 14, 77.2 | 
	|   pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Context | 
	| RArṇ, 14, 146.1 | 
	|   sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Context | 
	| RArṇ, 14, 146.1 | 
	|   sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Context | 
	| RArṇ, 15, 63.2 | 
	|   sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Context | 
	| RArṇ, 15, 131.2 | 
	|   bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Context | 
	| RArṇ, 16, 44.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Context | 
	| RArṇ, 16, 57.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context | 
	| RArṇ, 17, 94.2 | 
	|   tṛtīyāṃśena bījasya melayet parameśvari // | Context | 
	| RArṇ, 17, 107.1 | 
	|   kṣārodakaniṣekācca tadvad bījamanekadhā / | Context | 
	| RArṇ, 17, 156.2 | 
	|   bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Context | 
	| RArṇ, 7, 154.1 | 
	|   rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Context | 
	| RArṇ, 8, 1.3 | 
	|   rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context | 
	| RArṇ, 8, 16.1 | 
	|   ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye / | Context | 
	| RArṇ, 8, 16.2 | 
	|   hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Context | 
	| RArṇ, 8, 17.1 | 
	|   pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Context | 
	| RArṇ, 8, 17.1 | 
	|   pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Context | 
	| RArṇ, 8, 19.1 | 
	|   rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Context | 
	| RArṇ, 8, 41.0 | 
	|   bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // | Context | 
	| RArṇ, 8, 50.0 | 
	|   bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // | Context | 
	| RArṇ, 8, 50.0 | 
	|   bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // | Context | 
	| RArṇ, 8, 63.1 | 
	|   vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam / | Context | 
	| RArṇ, 8, 64.2 | 
	|   evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // | Context | 
	| RArṇ, 8, 65.2 | 
	|   mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // | Context | 
	| RArṇ, 8, 67.2 | 
	|   bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // | Context | 
	| RArṇ, 8, 69.0 | 
	|   hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Context | 
	| RArṇ, 8, 69.0 | 
	|   hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Context | 
	| RArṇ, 8, 71.3 | 
	|   triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Context | 
	| RArṇ, 8, 73.0 | 
	|   uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Context | 
	| RArṇ, 8, 73.0 | 
	|   uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Context | 
	| RArṇ, 8, 74.2 | 
	|   sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // | Context | 
	| RArṇ, 8, 79.2 | 
	|   idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Context | 
	| RArṇ, 8, 81.2 | 
	|   tailaṃ vipācayeddevi tena bījāni rañjayet // | Context | 
	| RArṇ, 8, 86.1 | 
	|   rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Context | 
	| RArṇ, 8, 88.1 | 
	|   evamuktāni bījāni jārayedviḍayogataḥ / | Context | 
	| RArṇ, 9, 1.2 | 
	|   bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / | Context | 
	| RCint, 3, 90.1 | 
	|   ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Context | 
	| RCint, 3, 101.1 | 
	|   bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Context | 
	| RCint, 3, 102.2 | 
	|   tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Context | 
	| RCint, 3, 113.3 | 
	|   garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context | 
	| RCint, 3, 119.0 | 
	|   kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Context | 
	| RCint, 3, 119.0 | 
	|   kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Context | 
	| RCint, 3, 120.3 | 
	|   yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // | Context | 
	| RCint, 3, 123.2 | 
	|   etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Context | 
	| RCint, 3, 124.2 | 
	|   daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Context | 
	| RCint, 3, 126.2 | 
	|   taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context | 
	| RCint, 3, 127.1 | 
	|   bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Context | 
	| RCint, 3, 129.2 | 
	|   tilaṃ vipācayettena kuryād bījādirañjanam // | Context | 
	| RCint, 3, 137.2 | 
	|   drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // | Context | 
	| RCint, 3, 153.2 | 
	|   tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context | 
	| RCint, 3, 154.0 | 
	|   itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // | Context | 
	| RCint, 3, 159.2 | 
	|   no preview | Context | 
	| RCint, 3, 159.2 | 
	|   no preview | Context | 
	| RCint, 3, 159.2 | 
	|   no preview | Context | 
	| RCint, 3, 159.2 | 
	|   no preview | Context | 
	| RCint, 3, 171.2 | 
	|   evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // | Context | 
	| RCint, 3, 182.2 | 
	|   etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Context | 
	| RCint, 7, 99.2 | 
	|   bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Context | 
	| RCūM, 14, 204.1 | 
	|   tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam / | Context | 
	| RCūM, 16, 3.2 | 
	|   bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Context | 
	| RCūM, 16, 7.1 | 
	|   yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Context | 
	| RCūM, 16, 85.2 | 
	|   suvarṇasya ca bījāni vidhāya parijārayet // | Context | 
	| RCūM, 4, 12.2 | 
	|   svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Context | 
	| RCūM, 4, 14.3 | 
	|   tārasya rañjanī cāpi bījarāgavidhāyinī // | Context | 
	| RCūM, 4, 15.2 | 
	|   rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| RCūM, 4, 35.2 | 
	|   mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Context | 
	| RCūM, 4, 94.1 | 
	|   nirmukhā jāraṇā proktā bījādānena bhāgataḥ / | Context | 
	| RCūM, 4, 94.2 | 
	|   śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Context | 
	| RCūM, 4, 95.1 | 
	|   catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Context | 
	| RCūM, 4, 104.1 | 
	|   susiddhabījadhātvādijāraṇena rasasya hi / | Context | 
	| RHT, 11, 1.1 | 
	|   atha bījanirvāhaṇam ārabhyate / | Context | 
	| RHT, 11, 4.2 | 
	|   kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Context | 
	| RHT, 11, 7.2 | 
	|   mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Context | 
	| RHT, 11, 9.1 | 
	|   bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / | Context | 
	| RHT, 11, 10.2 | 
	|   bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Context | 
	| RHT, 11, 12.2 | 
	|   bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Context | 
	| RHT, 12, 6.2 | 
	|   mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context | 
	| RHT, 13, 1.1 | 
	|   mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Context | 
	| RHT, 13, 7.1 | 
	|   sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / | Context | 
	| RHT, 13, 7.2 | 
	|   śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Context | 
	| RHT, 13, 8.1 | 
	|   na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Context | 
	| RHT, 14, 1.1 | 
	|   samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Context | 
	| RHT, 14, 18.1 | 
	|   evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context | 
	| RHT, 14, 18.2 | 
	|   triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Context | 
	| RHT, 16, 1.1 | 
	|   iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Context | 
	| RHT, 16, 6.2 | 
	|   tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // | Context | 
	| RHT, 16, 7.2 | 
	|   tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Context | 
	| RHT, 16, 8.1 | 
	|   piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Context | 
	| RHT, 16, 8.2 | 
	|   akṣīyamāṇo milati ca bījair baddho bhavatyeva // | Context | 
	| RHT, 16, 10.1 | 
	|   bījena triguṇena tu sūtakamanusārayetprakāśastham / | Context | 
	| RHT, 16, 20.2 | 
	|   uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // | Context | 
	| RHT, 16, 21.1 | 
	|   svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Context | 
	| RHT, 16, 21.2 | 
	|   bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // | Context | 
	| RHT, 16, 22.2 | 
	|   nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // | Context | 
	| RHT, 16, 23.1 | 
	|   mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Context | 
	| RHT, 16, 26.2 | 
	|   capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // | Context | 
	| RHT, 16, 29.1 | 
	|   tasmād dravyavidhāyī sūto bījena sārito laghunā / | Context | 
	| RHT, 16, 30.1 | 
	|   sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Context | 
	| RHT, 16, 33.1 | 
	|   koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / | Context | 
	| RHT, 18, 5.2 | 
	|   jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Context | 
	| RHT, 18, 9.2 | 
	|   pādādijīrṇabījo yujyate patralepena // | Context | 
	| RHT, 18, 24.1 | 
	|   vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Context | 
	| RHT, 18, 32.1 | 
	|   tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Context | 
	| RHT, 18, 39.1 | 
	|   samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / | Context | 
	| RHT, 18, 39.2 | 
	|   pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Context | 
	| RHT, 18, 40.1 | 
	|   anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / | Context | 
	| RHT, 2, 19.2 | 
	|   bhavati yadā rasarājaś satvādi tadā bījam // | Context | 
	| RHT, 3, 1.1 | 
	|   ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Context | 
	| RHT, 3, 20.1 | 
	|   rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Context | 
	| RHT, 3, 26.2 | 
	|   bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // | Context | 
	| RHT, 4, 4.2 | 
	|   bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // | Context | 
	| RHT, 4, 24.2 | 
	|   saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // | Context | 
	| RHT, 5, 1.1 | 
	|   yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Context | 
	| RHT, 5, 3.1 | 
	|   bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / | Context | 
	| RHT, 5, 17.1 | 
	|   athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context | 
	| RHT, 5, 17.2 | 
	|   bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Context | 
	| RHT, 5, 26.2 | 
	|   garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Context | 
	| RHT, 5, 34.1 | 
	|   jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Context | 
	| RHT, 5, 35.1 | 
	|   sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Context | 
	| RHT, 5, 41.2 | 
	|   paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Context | 
	| RHT, 5, 44.2 | 
	|   athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // | Context | 
	| RHT, 5, 46.1 | 
	|   sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context | 
	| RHT, 5, 50.2 | 
	|   triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Context | 
	| RHT, 5, 53.1 | 
	|   evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Context | 
	| RHT, 5, 54.2 | 
	|   athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Context | 
	| RHT, 5, 58.1 | 
	|   evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Context | 
	| RHT, 6, 13.2 | 
	|   garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context | 
	| RHT, 8, 19.2 | 
	|   druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Context | 
	| RHT, 8, 19.2 | 
	|   druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Context | 
	| RHT, 9, 1.1 | 
	|   iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Context | 
	| RHT, 9, 2.2 | 
	|   dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Context | 
	| RPSudh, 1, 87.2 | 
	|   catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Context | 
	| RPSudh, 1, 88.1 | 
	|   paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Context | 
	| RPSudh, 1, 88.2 | 
	|   tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // | Context | 
	| RPSudh, 1, 113.1 | 
	|   grāsamāne punardeyaṃ abhrabījamanuttamam / | Context | 
	| RPSudh, 1, 127.1 | 
	|   bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Context | 
	| RPSudh, 1, 129.2 | 
	|   evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Context | 
	| RPSudh, 1, 138.2 | 
	|   bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Context | 
	| RPSudh, 2, 93.2 | 
	|   bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context | 
	| RPSudh, 6, 14.2 | 
	|   kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Context | 
	| RRÅ, R.kh., 3, 1.1 | 
	|   athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Context | 
	| RRÅ, V.kh., 1, 36.1 | 
	|   vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / | Context | 
	| RRÅ, V.kh., 10, 1.1 | 
	|   lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context | 
	| RRÅ, V.kh., 10, 1.2 | 
	|   yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Context | 
	| RRÅ, V.kh., 10, 3.2 | 
	|   pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet // | Context | 
	| RRÅ, V.kh., 10, 20.2 | 
	|   pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // | Context | 
	| RRÅ, V.kh., 10, 24.3 | 
	|   trisaptadhā pakvabījaṃ rañjate jāyate śubham // | Context | 
	| RRÅ, V.kh., 10, 30.3 | 
	|   tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Context | 
	| RRÅ, V.kh., 10, 32.2 | 
	|   yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham // | Context | 
	| RRÅ, V.kh., 10, 34.2 | 
	|   tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Context | 
	| RRÅ, V.kh., 10, 37.1 | 
	|   drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / | Context | 
	| RRÅ, V.kh., 10, 90.2 | 
	|   rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Context | 
	| RRÅ, V.kh., 12, 10.2 | 
	|   pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Context | 
	| RRÅ, V.kh., 12, 12.2 | 
	|   jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 12, 13.2 | 
	|   drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Context | 
	| RRÅ, V.kh., 12, 15.1 | 
	|   jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Context | 
	| RRÅ, V.kh., 12, 15.2 | 
	|   pūrvavat sāraṇāyantre bījena dviguṇena vai // | Context | 
	| RRÅ, V.kh., 12, 16.2 | 
	|   triguṇena tu bījena pūrvavajjārayetpunaḥ // | Context | 
	| RRÅ, V.kh., 12, 33.1 | 
	|   nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Context | 
	| RRÅ, V.kh., 12, 64.1 | 
	|   pūrvavat pakvabījena sāraṇādi yathākramam / | Context | 
	| RRÅ, V.kh., 13, 35.2 | 
	|   yojayedvāpane caiva bījānāṃ yatra yatra vai // | Context | 
	| RRÅ, V.kh., 13, 104.1 | 
	|   dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Context | 
	| RRÅ, V.kh., 13, 104.2 | 
	|   dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Context | 
	| RRÅ, V.kh., 14, 1.1 | 
	|   sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Context | 
	| RRÅ, V.kh., 14, 18.1 | 
	|   svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Context | 
	| RRÅ, V.kh., 14, 40.1 | 
	|   pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / | Context | 
	| RRÅ, V.kh., 14, 41.1 | 
	|   tridhātha pakvabījaṃ tu sārayitvātha jārayet / | Context | 
	| RRÅ, V.kh., 14, 44.2 | 
	|   cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // | Context | 
	| RRÅ, V.kh., 14, 61.1 | 
	|   svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / | Context | 
	| RRÅ, V.kh., 14, 66.2 | 
	|   pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Context | 
	| RRÅ, V.kh., 14, 67.1 | 
	|   yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Context | 
	| RRÅ, V.kh., 14, 67.2 | 
	|   pūrvavatkramayogena sattvabījena sārayet // | Context | 
	| RRÅ, V.kh., 14, 75.1 | 
	|   svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Context | 
	| RRÅ, V.kh., 14, 75.2 | 
	|   anenaiva tu bījena sārayejjārayetpunaḥ // | Context | 
	| RRÅ, V.kh., 14, 79.2 | 
	|   sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Context | 
	| RRÅ, V.kh., 14, 86.2 | 
	|   svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Context | 
	| RRÅ, V.kh., 14, 91.1 | 
	|   etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / | Context | 
	| RRÅ, V.kh., 14, 91.2 | 
	|   tatastu tārabījena sārayetsāraṇātrayam // | Context | 
	| RRÅ, V.kh., 14, 94.1 | 
	|   tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / | Context | 
	| RRÅ, V.kh., 14, 94.2 | 
	|   tatastaṃ tārabījena sārayetsāraṇātrayam // | Context | 
	| RRÅ, V.kh., 14, 101.2 | 
	|   etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // | Context | 
	| RRÅ, V.kh., 14, 104.2 | 
	|   tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // | Context | 
	| RRÅ, V.kh., 14, 105.1 | 
	|   sārayettārabījena vidhinā sāraṇātrayam / | Context | 
	| RRÅ, V.kh., 14, 106.1 | 
	|   itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Context | 
	| RRÅ, V.kh., 15, 1.1 | 
	|   garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context | 
	| RRÅ, V.kh., 15, 3.0 | 
	|   pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Context | 
	| RRÅ, V.kh., 15, 4.3 | 
	|   etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Context | 
	| RRÅ, V.kh., 15, 5.3 | 
	|   tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Context | 
	| RRÅ, V.kh., 15, 7.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 10.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 12.1 | 
	|   rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Context | 
	| RRÅ, V.kh., 15, 16.1 | 
	|   garbhadrāvitabījāttu sūtamatra vinikṣipet / | Context | 
	| RRÅ, V.kh., 15, 34.1 | 
	|   ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Context | 
	| RRÅ, V.kh., 15, 50.2 | 
	|   asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / | Context | 
	| RRÅ, V.kh., 15, 51.2 | 
	|   jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Context | 
	| RRÅ, V.kh., 15, 52.1 | 
	|   evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / | Context | 
	| RRÅ, V.kh., 15, 52.2 | 
	|   garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Context | 
	| RRÅ, V.kh., 15, 60.2 | 
	|   rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Context | 
	| RRÅ, V.kh., 15, 61.1 | 
	|   garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / | Context | 
	| RRÅ, V.kh., 15, 62.2 | 
	|   samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Context | 
	| RRÅ, V.kh., 15, 63.2 | 
	|   dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / | Context | 
	| RRÅ, V.kh., 15, 64.1 | 
	|   gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / | Context | 
	| RRÅ, V.kh., 15, 67.2 | 
	|   etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // | Context | 
	| RRÅ, V.kh., 15, 87.2 | 
	|   pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // | Context | 
	| RRÅ, V.kh., 15, 90.1 | 
	|   tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Context | 
	| RRÅ, V.kh., 15, 92.1 | 
	|   tatastaṃ pakvabījena sāritaṃ jārayet kramāt / | Context | 
	| RRÅ, V.kh., 15, 100.1 | 
	|   tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Context | 
	| RRÅ, V.kh., 15, 109.2 | 
	|   garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // | Context | 
	| RRÅ, V.kh., 15, 110.1 | 
	|   jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Context | 
	| RRÅ, V.kh., 15, 110.2 | 
	|   samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // | Context | 
	| RRÅ, V.kh., 15, 112.2 | 
	|   pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Context | 
	| RRÅ, V.kh., 15, 116.2 | 
	|   pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // | Context | 
	| RRÅ, V.kh., 15, 118.1 | 
	|   garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / | Context | 
	| RRÅ, V.kh., 15, 120.1 | 
	|   jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / | Context | 
	| RRÅ, V.kh., 15, 121.1 | 
	|   tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / | Context | 
	| RRÅ, V.kh., 15, 126.2 | 
	|   tatastu pakvabījena sārayejjārayettridhā // | Context | 
	| RRÅ, V.kh., 16, 24.2 | 
	|   garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // | Context | 
	| RRÅ, V.kh., 16, 25.2 | 
	|   tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // | Context | 
	| RRÅ, V.kh., 16, 26.1 | 
	|   tatastu pakvabījena saptaśṛṅkhalikākramāt / | Context | 
	| RRÅ, V.kh., 16, 32.2 | 
	|   garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // | Context | 
	| RRÅ, V.kh., 16, 34.2 | 
	|   tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Context | 
	| RRÅ, V.kh., 16, 35.2 | 
	|   tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // | Context | 
	| RRÅ, V.kh., 16, 53.1 | 
	|   mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Context | 
	| RRÅ, V.kh., 16, 62.2 | 
	|   tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // | Context | 
	| RRÅ, V.kh., 16, 73.1 | 
	|   tadvat vai tārabījena sāritaṃ jārayet kramāt / | Context | 
	| RRÅ, V.kh., 16, 83.1 | 
	|   tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Context | 
	| RRÅ, V.kh., 16, 119.2 | 
	|   sārayet pakvabījena pūrvavajjārayet kramāt // | Context | 
	| RRÅ, V.kh., 18, 1.2 | 
	|   atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Context | 
	| RRÅ, V.kh., 18, 60.2 | 
	|   tatastaṃ pakvabījena sārayejjāraṇātrayam // | Context | 
	| RRÅ, V.kh., 18, 66.1 | 
	|   tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Context | 
	| RRÅ, V.kh., 18, 66.2 | 
	|   atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Context | 
	| RRÅ, V.kh., 18, 69.2 | 
	|   sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Context | 
	| RRÅ, V.kh., 18, 71.2 | 
	|   ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Context | 
	| RRÅ, V.kh., 18, 76.2 | 
	|   tridhātha pakvabījena sārayet pūrvavat kramāt // | Context | 
	| RRÅ, V.kh., 18, 79.2 | 
	|   jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / | Context | 
	| RRÅ, V.kh., 18, 80.2 | 
	|   jārayettriguṇā yāvat pakvabījena cāthavā // | Context | 
	| RRÅ, V.kh., 18, 83.2 | 
	|   kuryāt caturguṇā yāvat tārabījena sārayet // | Context | 
	| RRÅ, V.kh., 18, 85.2 | 
	|   tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // | Context | 
	| RRÅ, V.kh., 18, 90.1 | 
	|   garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Context | 
	| RRÅ, V.kh., 18, 93.2 | 
	|   tatastaṃ pakvabījena sārayetsāraṇātrayam // | Context | 
	| RRÅ, V.kh., 18, 108.1 | 
	|   tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Context | 
	| RRÅ, V.kh., 18, 142.1 | 
	|   tatastenaiva bījena sāraṇākrāmaṇātrayam / | Context | 
	| RRÅ, V.kh., 18, 143.1 | 
	|   samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Context | 
	| RRÅ, V.kh., 18, 150.1 | 
	|   pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / | Context | 
	| RRÅ, V.kh., 18, 151.2 | 
	|   tadbījaṃ jārayettasya svedanaiścābhrasatvavat // | Context | 
	| RRÅ, V.kh., 18, 152.1 | 
	|   anena kramayogena samaṃ bījaṃ tu sārayet / | Context | 
	| RRÅ, V.kh., 18, 152.2 | 
	|   tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // | Context | 
	| RRÅ, V.kh., 18, 154.1 | 
	|   tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Context | 
	| RRÅ, V.kh., 18, 156.2 | 
	|   anena kramayogena samabījaṃ samaṃ punaḥ // | Context | 
	| RRÅ, V.kh., 18, 157.1 | 
	|   pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Context | 
	| RRÅ, V.kh., 18, 158.1 | 
	|   anena kramayogena samabījaṃ ca jārayet / | Context | 
	| RRÅ, V.kh., 18, 158.2 | 
	|   evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Context | 
	| RRÅ, V.kh., 19, 97.1 | 
	|   panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / | Context | 
	| RRÅ, V.kh., 3, 26.1 | 
	|   prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Context | 
	| RRÅ, V.kh., 5, 27.2 | 
	|   pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // | Context | 
	| RRÅ, V.kh., 5, 30.1 | 
	|   pūrvoktapakvabījena vedhayedaṣṭavargakam / | Context | 
	| RRÅ, V.kh., 7, 104.2 | 
	|   pakvabījaṃ bhavettattu drutasūte samaṃ dinam // | Context | 
	| RRÅ, V.kh., 8, 112.1 | 
	|   vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet / | Context | 
	| RRÅ, V.kh., 8, 124.3 | 
	|   pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 8, 129.2 | 
	|   pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Context | 
	| RRÅ, V.kh., 8, 133.1 | 
	|   ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Context | 
	| RRÅ, V.kh., 9, 61.1 | 
	|   pakvabījasya patrāṇi tulyānyetena lepayet / | Context | 
	| RRÅ, V.kh., 9, 119.1 | 
	|   jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Context | 
	| RRÅ, V.kh., 9, 125.2 | 
	|   kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 9, 131.2 | 
	|   kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Context | 
	| RRS, 11, 32.1 | 
	|   jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca / | Context | 
	| RRS, 8, 12.0 | 
	|   svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Context | 
	| RRS, 8, 15.2 | 
	|   tārasya rañjanī cāpi bījarāgavidhāyinī // | Context | 
	| RRS, 8, 16.2 | 
	|   rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| RRS, 8, 32.2 | 
	|   mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Context | 
	| RRS, 8, 75.0 | 
	|   nirmukhā jāraṇā proktā bījādānena bhāgataḥ // | Context | 
	| RRS, 8, 76.0 | 
	|   śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Context | 
	| RRS, 8, 77.0 | 
	|   catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Context | 
	| RRS, 8, 87.1 | 
	|   susiddhabījadhātvādijāraṇena rasasya hi / | Context |