| Ã…K, 1, 25, 8.2 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Kontext |
| Ã…K, 1, 25, 10.1 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / | Kontext |
| Ã…K, 1, 25, 15.1 |
| ābhāsamṛtabandhena rasena saha yojitam / | Kontext |
| Ã…K, 1, 25, 18.1 |
| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Kontext |
| Ã…K, 1, 25, 40.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| Ã…K, 1, 25, 69.2 |
| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext |
| Ã…K, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| Ã…K, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
| Ã…K, 1, 25, 103.1 |
| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext |
| Ã…K, 1, 25, 103.2 |
| saṃsiddhabījasattvādijāraṇena rasasya hi // | Kontext |
| Ã…K, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext |
| Ã…K, 1, 25, 109.2 |
| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Kontext |
| Ã…K, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| Ã…K, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext |
| Ã…K, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| Ã…K, 1, 26, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| Ã…K, 1, 26, 16.2 |
| tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // | Kontext |
| Ã…K, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| Ã…K, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| Ã…K, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| Ã…K, 1, 26, 58.2 |
| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Kontext |
| Ã…K, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext |
| Ã…K, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext |
| Ã…K, 1, 26, 89.2 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // | Kontext |
| Ã…K, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext |
| Ã…K, 1, 26, 135.1 |
| paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |
| Ã…K, 1, 26, 172.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| Ã…K, 1, 26, 231.2 |
| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| Ã…K, 1, 26, 232.2 |
| tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| BhPr, 1, 8, 17.1 |
| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext |
| BhPr, 1, 8, 91.1 |
| capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ / | Kontext |
| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| BhPr, 1, 8, 98.1 |
| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Kontext |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext |
| BhPr, 2, 3, 30.2 |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Kontext |
| BhPr, 2, 3, 35.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext |
| BhPr, 2, 3, 40.1 |
| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Kontext |
| BhPr, 2, 3, 153.2 |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Kontext |
| BhPr, 2, 3, 154.2 |
| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Kontext |
| BhPr, 2, 3, 157.1 |
| iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ / | Kontext |
| BhPr, 2, 3, 158.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 162.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // | Kontext |
| BhPr, 2, 3, 166.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 169.1 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / | Kontext |
| BhPr, 2, 3, 173.1 |
| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Kontext |
| BhPr, 2, 3, 179.1 |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext |
| BhPr, 2, 3, 188.1 |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| BhPr, 2, 3, 195.2 |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
| KaiNigh, 2, 43.1 |
| jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / | Kontext |
| MPālNigh, 4, 17.2 |
| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Kontext |
| RAdhy, 1, 8.1 |
| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Kontext |
| RAdhy, 1, 12.2 |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Kontext |
| RAdhy, 1, 13.2 |
| rasānāṃ phalamutpattiṃ dehaloharasāyanam // | Kontext |
| RAdhy, 1, 18.1 |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Kontext |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext |
| RAdhy, 1, 27.1 |
| mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ / | Kontext |
| RAdhy, 1, 27.2 |
| rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // | Kontext |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Kontext |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Kontext |
| RAdhy, 1, 65.1 |
| tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam / | Kontext |
| RAdhy, 1, 69.2 |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Kontext |
| RAdhy, 1, 75.2 |
| dolāyantreṇa kartavyā rasasya svedane vidhiḥ // | Kontext |
| RAdhy, 1, 76.1 |
| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Kontext |
| RAdhy, 1, 76.2 |
| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext |
| RAdhy, 1, 92.1 |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext |
| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Kontext |
| RAdhy, 1, 125.1 |
| evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām / | Kontext |
| RAdhy, 1, 131.2 |
| sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // | Kontext |
| RAdhy, 1, 132.1 |
| evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ / | Kontext |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Kontext |
| RAdhy, 1, 146.2 |
| catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // | Kontext |
| RAdhy, 1, 151.1 |
| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 161.1 |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext |
| RAdhy, 1, 168.2 |
| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext |
| RAdhy, 1, 169.1 |
| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext |
| RAdhy, 1, 172.2 |
| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 175.2 |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 177.1 |
| tasmāt sarvaprayatnena jāritaṃ mārayedrasam / | Kontext |
| RAdhy, 1, 178.1 |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext |
| RAdhy, 1, 206.2 |
| mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // | Kontext |
| RAdhy, 1, 209.1 |
| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / | Kontext |
| RAdhy, 1, 230.2 |
| catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // | Kontext |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Kontext |
| RAdhy, 1, 287.2 |
| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Kontext |
| RAdhy, 1, 325.2 |
| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Kontext |
| RAdhy, 1, 327.1 |
| gandhakāmalasārasya tathā śuddharasasya ca / | Kontext |
| RAdhy, 1, 353.2 |
| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RAdhy, 1, 463.1 |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext |
| RArṇ, 1, 11.1 |
| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / | Kontext |
| RArṇ, 1, 18.3 |
| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Kontext |
| RArṇ, 1, 19.2 |
| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Kontext |
| RArṇ, 1, 20.2 |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Kontext |
| RArṇ, 1, 21.2 |
| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext |
| RArṇ, 1, 24.2 |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext |
| RArṇ, 1, 27.1 |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext |
| RArṇ, 1, 28.1 |
| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext |
| RArṇ, 1, 36.2 |
| mama deharaso yasmāt rasastenāyamucyate // | Kontext |
| RArṇ, 1, 38.2 |
| tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // | Kontext |
| RArṇ, 1, 39.1 |
| candanāgurukarpūrakuṅkumāntargato rasaḥ / | Kontext |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Kontext |
| RArṇ, 1, 45.1 |
| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext |
| RArṇ, 1, 49.1 |
| brahmajñānena mukto'sau pāpī yo rasanindakaḥ / | Kontext |
| RArṇ, 1, 50.2 |
| trikoṭijanmalakṣāṇi mārjāro jāyate rasāt / | Kontext |
| RArṇ, 1, 51.2 |
| gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // | Kontext |
| RArṇ, 1, 52.1 |
| ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ / | Kontext |
| RArṇ, 1, 60.1 |
| evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari / | Kontext |
| RArṇ, 10, 1.2 |
| rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / | Kontext |
| RArṇ, 10, 2.2 |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Kontext |
| RArṇ, 10, 5.1 |
| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext |
| RArṇ, 10, 8.2 |
| dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / | Kontext |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Kontext |
| RArṇ, 10, 14.2 |
| sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // | Kontext |
| RArṇ, 10, 17.2 |
| akampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext |
| RArṇ, 10, 24.1 |
| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext |
| RArṇ, 10, 25.1 |
| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext |
| RArṇ, 10, 25.2 |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Kontext |
| RArṇ, 10, 27.2 |
| sāraṇāyantrayogena badhyate sārito rasaḥ // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext |
| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext |
| RArṇ, 10, 57.1 |
| sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / | Kontext |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext |
| RArṇ, 10, 59.3 |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Kontext |
| RArṇ, 10, 60.1 |
| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Kontext |
| RArṇ, 11, 11.0 |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Kontext |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext |
| RArṇ, 11, 36.1 |
| rasena saha deveśi caṇakāmlena kāñjikam / | Kontext |
| RArṇ, 11, 38.2 |
| pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // | Kontext |
| RArṇ, 11, 44.2 |
| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Kontext |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Kontext |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext |
| RArṇ, 11, 52.1 |
| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext |
| RArṇ, 11, 56.1 |
| hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset / | Kontext |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext |
| RArṇ, 11, 57.1 |
| hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 11, 58.1 |
| tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet / | Kontext |
| RArṇ, 11, 60.1 |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 65.2 |
| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext |
| RArṇ, 11, 71.2 |
| caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // | Kontext |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
| RArṇ, 11, 72.2 |
| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 73.1 |
| rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu / | Kontext |
| RArṇ, 11, 75.2 |
| sakampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext |
| RArṇ, 11, 79.1 |
| kumārastu raso devi na samartho rasāyane / | Kontext |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Kontext |
| RArṇ, 11, 80.1 |
| jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext |
| RArṇ, 11, 93.2 |
| gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 11, 97.2 |
| saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 99.1 |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Kontext |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext |
| RArṇ, 11, 101.2 |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext |
| RArṇ, 11, 116.2 |
| tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext |
| RArṇ, 11, 135.2 |
| sadratnaṃ lepayettena pradravet rasamadhyataḥ // | Kontext |
| RArṇ, 11, 147.2 |
| anena kramayogena koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 151.2 |
| iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam // | Kontext |
| RArṇ, 11, 152.2 |
| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Kontext |
| RArṇ, 11, 154.1 |
| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / | Kontext |
| RArṇ, 11, 155.1 |
| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Kontext |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 172.1 |
| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / | Kontext |
| RArṇ, 11, 195.2 |
| tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Kontext |
| RArṇ, 11, 197.2 |
| sahadevīvahniśikhākalkena kramate rasaḥ // | Kontext |
| RArṇ, 11, 198.3 |
| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Kontext |
| RArṇ, 11, 206.2 |
| āvartate rasastadvat khoṭakasya ca lakṣaṇam // | Kontext |
| RArṇ, 12, 1.2 |
| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Kontext |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Kontext |
| RArṇ, 12, 5.1 |
| rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ / | Kontext |
| RArṇ, 12, 7.2 |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext |
| RArṇ, 12, 7.2 |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext |
| RArṇ, 12, 9.2 |
| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext |
| RArṇ, 12, 27.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 30.2 |
| lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam // | Kontext |
| RArṇ, 12, 33.2 |
| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext |
| RArṇ, 12, 36.1 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Kontext |
| RArṇ, 12, 40.2 |
| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 12, 52.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 57.2 |
| koṭivedhī raso devi lohānyaṣṭau ca vidhyati // | Kontext |
| RArṇ, 12, 58.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 12, 65.0 |
| punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext |
| RArṇ, 12, 77.2 |
| na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // | Kontext |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Kontext |
| RArṇ, 12, 84.0 |
| punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext |
| RArṇ, 12, 87.1 |
| bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ / | Kontext |
| RArṇ, 12, 97.2 |
| nāmnā caṭulaparṇīti śasyate rasabandhane // | Kontext |
| RArṇ, 12, 98.1 |
| ekavīrākandarase mūkamūṣāgataṃ rasam / | Kontext |
| RArṇ, 12, 99.2 |
| mūṣāyāṃ pūrvayogena kurute rasabandhanam // | Kontext |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext |
| RArṇ, 12, 107.1 |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
| RArṇ, 12, 112.1 |
| athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext |
| RArṇ, 12, 115.2 |
| ātape mriyate tapto raso divyauṣadhībalāt // | Kontext |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext |
| RArṇ, 12, 142.0 |
| raktacitrakasaṃyukto raso'pi sarvado bhavet // | Kontext |
| RArṇ, 12, 149.1 |
| dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye / | Kontext |
| RArṇ, 12, 159.2 |
| rasaṃ mūrchāpayet tena cakramardena mardayet // | Kontext |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Kontext |
| RArṇ, 12, 197.1 |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Kontext |
| RArṇ, 12, 200.1 |
| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Kontext |
| RArṇ, 12, 212.0 |
| athātaḥ sampravakṣyāmi viṣodarasabandhanam // | Kontext |
| RArṇ, 12, 230.1 |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Kontext |
| RArṇ, 12, 249.0 |
| sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 271.1 |
| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext |
| RArṇ, 12, 304.1 |
| athavā taṃ rasaṃ hemnā hemabhasma tato balī / | Kontext |
| RArṇ, 12, 313.1 |
| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext |
| RArṇ, 12, 316.1 |
| kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / | Kontext |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext |
| RArṇ, 12, 382.2 |
| rasenaiva tu kāle tu kuryādeva rasāyanam // | Kontext |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext |
| RArṇ, 13, 20.2 |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Kontext |
| RArṇ, 13, 26.1 |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / | Kontext |
| RArṇ, 13, 31.2 |
| anena drutiyogena dehalohakaro rasaḥ // | Kontext |
| RArṇ, 14, 3.1 |
| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Kontext |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Kontext |
| RArṇ, 14, 25.1 |
| śatavedhena yā baddhā rasena guṭikā priye / | Kontext |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext |
| RArṇ, 14, 42.2 |
| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Kontext |
| RArṇ, 14, 44.1 |
| jārayitvā rasaṃ taddhi punastenaiva jārayet / | Kontext |
| RArṇ, 14, 70.1 |
| ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet / | Kontext |
| RArṇ, 14, 111.1 |
| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Kontext |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Kontext |
| RArṇ, 14, 148.2 |
| rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ // | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Kontext |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Kontext |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 26.1 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext |
| RArṇ, 15, 28.2 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext |
| RArṇ, 15, 29.2 |
| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // | Kontext |
| RArṇ, 15, 34.0 |
| nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // | Kontext |
| RArṇ, 15, 36.2 |
| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Kontext |
| RArṇ, 15, 38.6 |
| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Kontext |
| RArṇ, 15, 43.1 |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / | Kontext |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 15, 55.2 |
| aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // | Kontext |
| RArṇ, 15, 72.1 |
| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext |
| RArṇ, 15, 85.1 |
| dīpayenmṛnmaye pātre rasena saha saṃyutam / | Kontext |
| RArṇ, 15, 108.2 |
| vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // | Kontext |
| RArṇ, 15, 120.2 |
| anena kramayogeṇa koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 15, 124.1 |
| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / | Kontext |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext |
| RArṇ, 15, 145.2 |
| vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // | Kontext |
| RArṇ, 15, 158.1 |
| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / | Kontext |
| RArṇ, 15, 167.1 |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / | Kontext |
| RArṇ, 15, 171.1 |
| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Kontext |
| RArṇ, 15, 177.2 |
| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext |
| RArṇ, 15, 201.1 |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / | Kontext |
| RArṇ, 16, 4.1 |
| kalkenānena saṃchannamāroṭarasasaṃyutam / | Kontext |
| RArṇ, 16, 4.2 |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Kontext |
| RArṇ, 16, 7.2 |
| dravate nātra saṃdeho drutaṃ jārayate rasam // | Kontext |
| RArṇ, 16, 10.2 |
| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Kontext |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext |
| RArṇ, 16, 27.1 |
| bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ / | Kontext |
| RArṇ, 16, 29.2 |
| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext |
| RArṇ, 16, 64.1 |
| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / | Kontext |
| RArṇ, 16, 68.1 |
| mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam / | Kontext |
| RArṇ, 16, 78.2 |
| kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // | Kontext |
| RArṇ, 17, 2.3 |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Kontext |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Kontext |
| RArṇ, 17, 12.2 |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 13.2 |
| goghṛtena samāyukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 15.2 |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Kontext |
| RArṇ, 17, 71.1 |
| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext |
| RArṇ, 17, 73.1 |
| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 17, 121.1 |
| khoṭasya bhāgamekaṃ tu rasahemasamanvitam / | Kontext |
| RArṇ, 17, 150.1 |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Kontext |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Kontext |
| RArṇ, 17, 155.1 |
| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext |
| RArṇ, 17, 158.0 |
| punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext |
| RArṇ, 17, 162.0 |
| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // | Kontext |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Kontext |
| RArṇ, 4, 9.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext |
| RArṇ, 4, 15.1 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext |
| RArṇ, 4, 23.2 |
| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Kontext |
| RArṇ, 4, 25.1 |
| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext |
| RArṇ, 4, 26.1 |
| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext |
| RArṇ, 5, 13.3 |
| tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // | Kontext |
| RArṇ, 5, 20.3 |
| indurī devadeveśi rasabandhakarāḥ priye // | Kontext |
| RArṇ, 5, 21.2 |
| mriyate badhyate caiva rasaḥ svedanamardanāt // | Kontext |
| RArṇ, 5, 28.3 |
| pañcaratnamidaṃ devi rasaśodhanajāraṇe // | Kontext |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Kontext |
| RArṇ, 5, 44.1 |
| ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 22.2 |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext |
| RArṇ, 6, 43.2 |
| raktavarṇaṃ mahābhāge rasabandhe praśasyate // | Kontext |
| RArṇ, 6, 71.2 |
| rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // | Kontext |
| RArṇ, 6, 119.2 |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Kontext |
| RArṇ, 6, 137.2 |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Kontext |
| RArṇ, 6, 140.0 |
| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Kontext |
| RArṇ, 7, 1.3 |
| anyacca tādṛśaṃ deva rasavidyopakārakam // | Kontext |
| RArṇ, 7, 23.2 |
| haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext |
| RArṇ, 7, 26.2 |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Kontext |
| RArṇ, 7, 31.1 |
| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RArṇ, 7, 65.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RArṇ, 7, 99.1 |
| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext |
| RArṇ, 7, 146.1 |
| milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Kontext |
| RArṇ, 7, 151.2 |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Kontext |
| RArṇ, 8, 14.1 |
| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext |
| RArṇ, 8, 20.3 |
| pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // | Kontext |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Kontext |
| RArṇ, 8, 29.2 |
| kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam / | Kontext |
| RArṇ, 8, 45.2 |
| kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext |
| RArṇ, 8, 60.1 |
| rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ / | Kontext |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 40.1 |
| na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / | Kontext |
| RājNigh, 13, 55.2 |
| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // | Kontext |
| RājNigh, 13, 105.2 |
| rasaścaiva mahatejā rasaloho rasottamaḥ // | Kontext |
| RājNigh, 13, 218.1 |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / | Kontext |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext |
| RājNigh, 13, 220.1 |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / | Kontext |
| RCint, 2, 3.0 |
| no preview | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 2, 10.0 |
| kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext |
| RCint, 2, 21.2 |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext |
| RCint, 2, 27.2 |
| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext |
| RCint, 2, 28.2 |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 3, 19.2 |
| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Kontext |
| RCint, 3, 23.2 |
| rasasya mānāniyamāt kathituṃ naiva śakyate // | Kontext |
| RCint, 3, 25.1 |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Kontext |
| RCint, 3, 27.2 |
| ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / | Kontext |
| RCint, 3, 28.1 |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Kontext |
| RCint, 3, 29.1 |
| miśritau cedrase nāgavaṅgau vikrayahetunā / | Kontext |
| RCint, 3, 33.1 |
| lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / | Kontext |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext |
| RCint, 3, 34.2 |
| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / | Kontext |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Kontext |
| RCint, 3, 47.1 |
| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext |
| RCint, 3, 49.1 |
| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext |
| RCint, 3, 49.2 |
| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext |
| RCint, 3, 59.1 |
| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
| RCint, 3, 91.1 |
| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext |
| RCint, 3, 98.2 |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RCint, 3, 100.2 |
| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext |
| RCint, 3, 104.1 |
| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCint, 3, 106.2 |
| tataḥ kacchapayantreṇa jvalane jārayedrasam // | Kontext |
| RCint, 3, 110.1 |
| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext |
| RCint, 3, 116.3 |
| kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // | Kontext |
| RCint, 3, 117.2 |
| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext |
| RCint, 3, 123.2 |
| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Kontext |
| RCint, 3, 136.2 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // | Kontext |
| RCint, 3, 140.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext |
| RCint, 3, 145.2 |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Kontext |
| RCint, 3, 150.2 |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Kontext |
| RCint, 3, 159.3 |
| saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / | Kontext |
| RCint, 3, 168.1 |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 3, 182.2 |
| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Kontext |
| RCint, 3, 191.2 |
| kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // | Kontext |
| RCint, 3, 192.2 |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Kontext |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Kontext |
| RCint, 3, 210.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RCint, 3, 220.1 |
| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / | Kontext |
| RCint, 3, 220.2 |
| evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // | Kontext |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext |
| RCint, 3, 224.1 |
| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Kontext |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Kontext |
| RCint, 4, 2.2 |
| sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Kontext |
| RCint, 6, 2.2 |
| vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // | Kontext |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Kontext |
| RCint, 6, 23.1 |
| samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Kontext |
| RCint, 6, 38.1 |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext |
| RCint, 6, 38.1 |
| na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā / | Kontext |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext |
| RCint, 7, 54.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 7, 111.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCint, 7, 118.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Kontext |
| RCint, 8, 3.2 |
| tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // | Kontext |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Kontext |
| RCint, 8, 21.2 |
| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 38.2 |
| rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // | Kontext |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Kontext |
| RCint, 8, 49.1 |
| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Kontext |
| RCint, 8, 201.1 |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext |
| RCint, 8, 204.1 |
| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext |
| RCint, 8, 269.1 |
| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext |
| RCūM, 10, 35.2 |
| bhavantyatīva tīvrāṇi rasādapyadhikāni ca // | Kontext |
| RCūM, 10, 113.1 |
| nāgārjunena nirdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RCūM, 10, 114.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RCūM, 10, 117.2 |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Kontext |
| RCūM, 10, 139.1 |
| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RCūM, 11, 106.1 |
| tridoṣaśamanaṃ bhedi rasabandhanamagrimam / | Kontext |
| RCūM, 11, 112.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext |
| RCūM, 12, 42.1 |
| triguṇena rasenaiva vimardya guṭikīkṛtam / | Kontext |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RCūM, 12, 65.1 |
| durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam / | Kontext |
| RCūM, 14, 14.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext |
| RCūM, 14, 137.2 |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext |
| RCūM, 14, 198.1 |
| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / | Kontext |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Kontext |
| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Kontext |
| RCūM, 15, 17.1 |
| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext |
| RCūM, 15, 18.1 |
| jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / | Kontext |
| RCūM, 15, 22.1 |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Kontext |
| RCūM, 15, 36.1 |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext |
| RCūM, 15, 36.2 |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 15, 38.1 |
| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext |
| RCūM, 15, 42.2 |
| rasasya kurute vīryaśaityaṃ tadvīryanāśanam // | Kontext |
| RCūM, 15, 44.1 |
| girikarṇyā jayantyāśca svarasairbhāvito rasaḥ / | Kontext |
| RCūM, 15, 47.1 |
| kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ / | Kontext |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Kontext |
| RCūM, 15, 57.2 |
| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext |
| RCūM, 15, 60.2 |
| rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // | Kontext |
| RCūM, 15, 65.1 |
| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext |
| RCūM, 15, 70.2 |
| gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // | Kontext |
| RCūM, 15, 71.2 |
| mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // | Kontext |
| RCūM, 16, 1.1 |
| athāto jāraṇā puṇyā rasasiddhividhāyinī / | Kontext |
| RCūM, 16, 2.1 |
| iha niṣpattrakagrāsaṃ yo rasāya prayacchati / | Kontext |
| RCūM, 16, 3.1 |
| pakṣacchedamakṛtvā yo rasabandhaṃ samīhate / | Kontext |
| RCūM, 16, 4.2 |
| kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // | Kontext |
| RCūM, 16, 6.2 |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Kontext |
| RCūM, 16, 7.1 |
| yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi / | Kontext |
| RCūM, 16, 15.2 |
| tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Kontext |
| RCūM, 16, 16.1 |
| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext |
| RCūM, 16, 20.2 |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Kontext |
| RCūM, 16, 23.2 |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext |
| RCūM, 16, 24.1 |
| vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / | Kontext |
| RCūM, 16, 29.1 |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext |
| RCūM, 16, 34.2 |
| ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Kontext |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Kontext |
| RCūM, 16, 50.2 |
| raso'sau bandhamāyāto modayatyeva niścitam // | Kontext |
| RCūM, 16, 55.1 |
| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Kontext |
| RCūM, 16, 55.1 |
| guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ / | Kontext |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext |
| RCūM, 16, 72.2 |
| koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ / | Kontext |
| RCūM, 16, 79.2 |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Kontext |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext |
| RCūM, 16, 84.3 |
| grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // | Kontext |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext |
| RCūM, 16, 87.2 |
| śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // | Kontext |
| RCūM, 16, 89.1 |
| tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam / | Kontext |
| RCūM, 16, 89.2 |
| sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Kontext |
| RCūM, 16, 90.2 |
| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Kontext |
| RCūM, 16, 92.3 |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RCūM, 3, 5.2 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // | Kontext |
| RCūM, 3, 14.1 |
| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext |
| RCūM, 3, 24.1 |
| rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ / | Kontext |
| RCūM, 3, 28.1 |
| rasapākāvasāne hi sadāghoraṃ ca jāpayet / | Kontext |
| RCūM, 3, 34.1 |
| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext |
| RCūM, 3, 34.2 |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext |
| RCūM, 3, 35.1 |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Kontext |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext |
| RCūM, 4, 8.1 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Kontext |
| RCūM, 4, 10.1 |
| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / | Kontext |
| RCūM, 4, 10.2 |
| bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RCūM, 4, 11.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RCūM, 4, 12.2 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RCūM, 4, 16.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RCūM, 4, 17.1 |
| ābhāsakṛtabaddhena rasena saha yojitam / | Kontext |
| RCūM, 4, 20.2 |
| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Kontext |
| RCūM, 4, 42.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RCūM, 4, 57.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext |
| RCūM, 4, 57.2 |
| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext |
| RCūM, 4, 58.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext |
| RCūM, 4, 69.2 |
| anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // | Kontext |
| RCūM, 4, 71.2 |
| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RCūM, 4, 75.2 |
| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Kontext |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RCūM, 4, 95.2 |
| evaṃ kṛte raso grāsalolupo mukhavānbhavet // | Kontext |
| RCūM, 4, 98.1 |
| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Kontext |
| RCūM, 4, 103.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |
| RCūM, 4, 104.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RCūM, 4, 110.1 |
| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 4, 116.1 |
| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Kontext |
| RCūM, 5, 3.2 |
| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| RCūM, 5, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| RCūM, 5, 16.2 |
| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // | Kontext |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Kontext |
| RCūM, 5, 20.1 |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RCūM, 5, 25.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| RCūM, 5, 33.1 |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Kontext |
| RCūM, 5, 42.1 |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / | Kontext |
| RCūM, 5, 42.2 |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 5, 60.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Kontext |
| RCūM, 5, 91.1 |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Kontext |
| RCūM, 5, 92.2 |
| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // | Kontext |
| RCūM, 5, 93.1 |
| ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext |
| RCūM, 5, 96.2 |
| pātanī vahnimitrā ca rasavādibhir īryate // | Kontext |
| RCūM, 5, 121.2 |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // | Kontext |
| RCūM, 5, 142.2 |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Kontext |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext |
| RCūM, 5, 156.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| RCūM, 5, 157.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Kontext |
| RCūM, 9, 18.1 |
| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / | Kontext |
| RCūM, 9, 28.3 |
| kāpālikāgaṇadhvaṃsī rasavādibhirucyate // | Kontext |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Kontext |
| RHT, 10, 2.2 |
| rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // | Kontext |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 11, 1.3 |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext |
| RHT, 11, 7.1 |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext |
| RHT, 12, 1.3 |
| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext |
| RHT, 12, 5.2 |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // | Kontext |
| RHT, 14, 6.1 |
| utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / | Kontext |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext |
| RHT, 14, 11.1 |
| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext |
| RHT, 14, 16.2 |
| nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // | Kontext |
| RHT, 14, 17.1 |
| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Kontext |
| RHT, 14, 18.2 |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Kontext |
| RHT, 15, 1.2 |
| sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // | Kontext |
| RHT, 15, 2.2 |
| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Kontext |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext |
| RHT, 15, 7.2 |
| vāpo drute suvarṇe drutamāste tadrasaprakhyam // | Kontext |
| RHT, 15, 12.2 |
| soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Kontext |
| RHT, 15, 14.1 |
| atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext |
| RHT, 15, 15.1 |
| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Kontext |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Kontext |
| RHT, 16, 16.2 |
| antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // | Kontext |
| RHT, 16, 27.2 |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 18, 1.2 |
| asati vedhavidhau na rasaḥ svaguṇānprakāśayati // | Kontext |
| RHT, 18, 2.1 |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext |
| RHT, 18, 7.1 |
| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 18, 10.2 |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Kontext |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext |
| RHT, 18, 19.1 |
| śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / | Kontext |
| RHT, 18, 20.2 |
| mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // | Kontext |
| RHT, 18, 24.1 |
| vakṣye samprati samyagyad bījaṃ samarase jīrṇam / | Kontext |
| RHT, 18, 52.2 |
| liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // | Kontext |
| RHT, 18, 53.1 |
| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / | Kontext |
| RHT, 18, 74.1 |
| evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / | Kontext |
| RHT, 2, 2.1 |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Kontext |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Kontext |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext |
| RHT, 3, 10.1 |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
| RHT, 3, 15.2 |
| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Kontext |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext |
| RHT, 3, 19.2 |
| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // | Kontext |
| RHT, 3, 20.2 |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext |
| RHT, 3, 21.1 |
| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / | Kontext |
| RHT, 3, 22.2 |
| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // | Kontext |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Kontext |
| RHT, 3, 26.1 |
| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Kontext |
| RHT, 4, 4.1 |
| pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 4, 18.2 |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext |
| RHT, 4, 21.2 |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext |
| RHT, 5, 44.2 |
| athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // | Kontext |
| RHT, 5, 45.2 |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Kontext |
| RHT, 6, 11.1 |
| yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Kontext |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext |
| RHT, 6, 18.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
| RHT, 8, 7.2 |
| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Kontext |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext |
| RHT, 8, 11.2 |
| cāraṇajāraṇamātrātkurute rasamindragopanibham // | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Kontext |
| RKDh, 1, 1, 27.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext |
| RKDh, 1, 1, 35.2 |
| yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // | Kontext |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Kontext |
| RKDh, 1, 1, 54.3 |
| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RKDh, 1, 1, 76.1 |
| atha rasajāraṇārthaṃ yantrāṇyucyante / | Kontext |
| RKDh, 1, 1, 101.2 |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // | Kontext |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Kontext |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Kontext |
| RKDh, 1, 1, 150.2 |
| samākhyātaṃ rasācāryai rasasiddhapradāyakam // | Kontext |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Kontext |
| RKDh, 1, 2, 25.3 |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext |
| RMañj, 1, 8.1 |
| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext |
| RMañj, 1, 14.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Kontext |
| RMañj, 1, 16.2 |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Kontext |
| RMañj, 1, 19.2 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Kontext |
| RMañj, 1, 22.1 |
| iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / | Kontext |
| RMañj, 1, 28.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RMañj, 1, 34.2 |
| ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext |
| RMañj, 2, 1.1 |
| athātaḥ sampravakṣyāmi rasajāraṇamuttamam / | Kontext |
| RMañj, 2, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext |
| RMañj, 2, 7.1 |
| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext |
| RMañj, 2, 30.1 |
| bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / | Kontext |
| RMañj, 2, 35.1 |
| aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / | Kontext |
| RMañj, 2, 35.2 |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext |
| RMañj, 2, 38.1 |
| ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Kontext |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Kontext |
| RMañj, 2, 44.1 |
| meghanādavacāhiṅgulaśunair mardayed rasam / | Kontext |
| RMañj, 2, 50.2 |
| rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / | Kontext |
| RMañj, 2, 54.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RMañj, 2, 58.1 |
| kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / | Kontext |
| RMañj, 2, 61.2 |
| vardhante sarva evaite rasasevāvidhau nṛṇām // | Kontext |
| RMañj, 3, 19.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RMañj, 3, 86.2 |
| pittāpasmāraśamanaṃ rasavad guṇakārakam // | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RMañj, 4, 28.0 |
| no preview | Kontext |
| RMañj, 5, 8.1 |
| rasasya bhasmanā vātha rasairvā lepayeddalam / | Kontext |
| RMañj, 5, 34.1 |
| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Kontext |
| RMañj, 6, 2.2 |
| sa rasaḥ procyate hyatra vyādhināśanahetave // | Kontext |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Kontext |
| RMañj, 6, 6.1 |
| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Kontext |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Kontext |
| RMañj, 6, 13.2 |
| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext |
| RMañj, 6, 28.1 |
| rasasya bhasmanā hema pādāṃśena prakalpayet / | Kontext |
| RMañj, 6, 36.1 |
| rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / | Kontext |
| RMañj, 6, 41.2 |
| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // | Kontext |
| RMañj, 6, 44.0 |
| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Kontext |
| RMañj, 6, 51.1 |
| rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 91.1 |
| tāmragandharasaśvetaspandāmaricapūtanāḥ / | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 98.2 |
| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Kontext |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext |
| RMañj, 6, 161.2 |
| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // | Kontext |
| RMañj, 6, 191.1 |
| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 200.1 |
| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / | Kontext |
| RMañj, 6, 209.1 |
| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / | Kontext |
| RMañj, 6, 212.0 |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Kontext |
| RMañj, 6, 215.1 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Kontext |
| RMañj, 6, 223.1 |
| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Kontext |
| RMañj, 6, 274.2 |
| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // | Kontext |
| RMañj, 6, 343.1 |
| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Kontext |
| RPSudh, 1, 9.1 |
| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Kontext |
| RPSudh, 1, 29.2 |
| teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext |
| RPSudh, 1, 32.2 |
| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Kontext |
| RPSudh, 1, 34.1 |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Kontext |
| RPSudh, 1, 36.1 |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Kontext |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Kontext |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 58.2 |
| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 70.2 |
| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext |
| RPSudh, 1, 79.1 |
| jalayaṃtrasya yogena viḍena sahito rasaḥ / | Kontext |
| RPSudh, 1, 89.1 |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Kontext |
| RPSudh, 1, 90.2 |
| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // | Kontext |
| RPSudh, 1, 96.1 |
| anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / | Kontext |
| RPSudh, 1, 102.1 |
| abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / | Kontext |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Kontext |
| RPSudh, 1, 105.1 |
| raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ / | Kontext |
| RPSudh, 1, 108.2 |
| rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // | Kontext |
| RPSudh, 1, 111.1 |
| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Kontext |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext |
| RPSudh, 1, 112.2 |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext |
| RPSudh, 1, 115.1 |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext |
| RPSudh, 1, 129.2 |
| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Kontext |
| RPSudh, 1, 133.2 |
| śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Kontext |
| RPSudh, 1, 145.2 |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext |
| RPSudh, 1, 163.2 |
| raktikā caṇako vātha vallamātro bhavedrasaḥ // | Kontext |
| RPSudh, 1, 164.1 |
| eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / | Kontext |
| RPSudh, 10, 24.2 |
| rasaparpaṭikādīnāṃ svedanāya prakīrtitā // | Kontext |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext |
| RPSudh, 10, 48.1 |
| tuṣairvā gomayairvāpi rasabhasmaprasādhanam / | Kontext |
| RPSudh, 2, 7.1 |
| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / | Kontext |
| RPSudh, 2, 7.2 |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Kontext |
| RPSudh, 2, 20.1 |
| mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext |
| RPSudh, 2, 20.2 |
| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Kontext |
| RPSudh, 2, 21.1 |
| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Kontext |
| RPSudh, 2, 36.2 |
| rasapādasamaṃ hema trayamekatra mardayet // | Kontext |
| RPSudh, 2, 45.2 |
| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Kontext |
| RPSudh, 2, 70.1 |
| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext |
| RPSudh, 2, 88.2 |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext |
| RPSudh, 2, 100.2 |
| devīśāstrānusāreṇa dhātubaddharaso'pyayam // | Kontext |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Kontext |
| RPSudh, 3, 1.1 |
| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Kontext |
| RPSudh, 3, 10.1 |
| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 3, 15.1 |
| atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Kontext |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Kontext |
| RPSudh, 3, 40.1 |
| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext |
| RPSudh, 3, 41.2 |
| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext |
| RPSudh, 3, 53.1 |
| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext |
| RPSudh, 3, 57.2 |
| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Kontext |
| RPSudh, 4, 5.1 |
| rasajaṃ rasavedhena jāyate hema sundaraṃ / | Kontext |
| RPSudh, 4, 23.1 |
| rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / | Kontext |
| RPSudh, 4, 48.2 |
| sūcīvedhyāni patrāṇi rasenālepitāni ca // | Kontext |
| RPSudh, 4, 91.1 |
| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Kontext |
| RPSudh, 4, 109.1 |
| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Kontext |
| RPSudh, 5, 64.2 |
| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Kontext |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Kontext |
| RPSudh, 6, 33.2 |
| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Kontext |
| RPSudh, 6, 51.1 |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Kontext |
| RPSudh, 6, 70.2 |
| lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // | Kontext |
| RPSudh, 6, 88.1 |
| rasabaṃdhakaro bhedī tridoṣaśamanastathā / | Kontext |
| RPSudh, 6, 90.2 |
| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Kontext |
| RPSudh, 7, 67.1 |
| sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / | Kontext |
| RRÃ…, R.kh., 1, 2.1 |
| rasoparasalohānāṃ tailamūlaphalaiḥ saha / | Kontext |
| RRÃ…, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Kontext |
| RRÃ…, R.kh., 1, 6.1 |
| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Kontext |
| RRÃ…, R.kh., 1, 10.2 |
| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // | Kontext |
| RRÃ…, R.kh., 1, 11.2 |
| baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // | Kontext |
| RRÃ…, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext |
| RRÃ…, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Kontext |
| RRÃ…, R.kh., 1, 16.2 |
| rasasya vandanārthe ca dīpikā rasamaṅgale // | Kontext |
| RRÃ…, R.kh., 1, 21.2 |
| tena siddhirna tatrāsti rase vātha rasāyane // | Kontext |
| RRÃ…, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Kontext |
| RRÃ…, R.kh., 1, 30.1 |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Kontext |
| RRÃ…, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÃ…, R.kh., 1, 31.1 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
| RRÃ…, R.kh., 1, 32.1 |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Kontext |
| RRÃ…, R.kh., 1, 32.2 |
| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext |
| RRÃ…, R.kh., 2, 3.2 |
| iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // | Kontext |
| RRÃ…, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext |
| RRÃ…, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÃ…, R.kh., 2, 26.1 |
| rasaṃ gandhakatailena dviguṇena vimardayet / | Kontext |
| RRÃ…, R.kh., 2, 27.2 |
| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext |
| RRÃ…, R.kh., 3, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RRÃ…, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÃ…, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext |
| RRÃ…, R.kh., 3, 33.1 |
| evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / | Kontext |
| RRÃ…, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext |
| RRÃ…, R.kh., 4, 1.2 |
| meghanādo vacā hiṃgu śūraṇairmardayedrasam // | Kontext |
| RRÃ…, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext |
| RRÃ…, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÃ…, R.kh., 4, 10.2 |
| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext |
| RRÃ…, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÃ…, R.kh., 4, 33.1 |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext |
| RRÃ…, R.kh., 4, 44.2 |
| dattvā dattvā pacettadvad dhusturādikramād rasam // | Kontext |
| RRÃ…, R.kh., 4, 50.2 |
| rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // | Kontext |
| RRÃ…, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext |
| RRÃ…, R.kh., 4, 54.1 |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / | Kontext |
| RRÃ…, R.kh., 8, 41.2 |
| rasagandhau samau kṛtvā kākatuṇḍasya mūlakam // | Kontext |
| RRÃ…, V.kh., 1, 4.2 |
| etāni rasanāmāni tathānyāni śive yathā // | Kontext |
| RRÃ…, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext |
| RRÃ…, V.kh., 1, 8.2 |
| raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // | Kontext |
| RRÃ…, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Kontext |
| RRÃ…, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Kontext |
| RRÃ…, V.kh., 1, 73.1 |
| ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / | Kontext |
| RRÃ…, V.kh., 10, 45.2 |
| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext |
| RRÃ…, V.kh., 10, 48.2 |
| samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // | Kontext |
| RRÃ…, V.kh., 10, 50.1 |
| rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam / | Kontext |
| RRÃ…, V.kh., 10, 86.2 |
| anena biḍayogena gaganaṃ grasate rasaḥ // | Kontext |
| RRÃ…, V.kh., 11, 10.3 |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Kontext |
| RRÃ…, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext |
| RRÃ…, V.kh., 11, 18.2 |
| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // | Kontext |
| RRÃ…, V.kh., 11, 28.2 |
| dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // | Kontext |
| RRÃ…, V.kh., 11, 30.1 |
| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / | Kontext |
| RRÃ…, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÃ…, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext |
| RRÃ…, V.kh., 12, 5.2 |
| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext |
| RRÃ…, V.kh., 12, 7.2 |
| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Kontext |
| RRÃ…, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext |
| RRÃ…, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÃ…, V.kh., 12, 13.2 |
| drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // | Kontext |
| RRÃ…, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Kontext |
| RRÃ…, V.kh., 12, 17.1 |
| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Kontext |
| RRÃ…, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext |
| RRÃ…, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext |
| RRÃ…, V.kh., 12, 21.1 |
| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext |
| RRÃ…, V.kh., 12, 23.1 |
| tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / | Kontext |
| RRÃ…, V.kh., 12, 30.2 |
| svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / | Kontext |
| RRÃ…, V.kh., 12, 30.3 |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext |
| RRÃ…, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext |
| RRÃ…, V.kh., 12, 35.1 |
| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Kontext |
| RRÃ…, V.kh., 12, 61.1 |
| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 12, 61.2 |
| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 12, 67.2 |
| mukhabandhādivedhāntaṃ kārayetpūrvavadrase // | Kontext |
| RRÃ…, V.kh., 12, 69.2 |
| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // | Kontext |
| RRÃ…, V.kh., 12, 73.1 |
| athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / | Kontext |
| RRÃ…, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÃ…, V.kh., 13, 66.2 |
| tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // | Kontext |
| RRÃ…, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext |
| RRÃ…, V.kh., 14, 2.2 |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext |
| RRÃ…, V.kh., 14, 11.2 |
| saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // | Kontext |
| RRÃ…, V.kh., 14, 12.3 |
| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 14, 20.2 |
| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Kontext |
| RRÃ…, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Kontext |
| RRÃ…, V.kh., 14, 35.2 |
| pūrvavaccārayedetadvāsanāmukhite rase // | Kontext |
| RRÃ…, V.kh., 14, 37.3 |
| sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // | Kontext |
| RRÃ…, V.kh., 14, 43.2 |
| pūrvavat kramayogena rase cāryaṃ ca jārayet // | Kontext |
| RRÃ…, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext |
| RRÃ…, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÃ…, V.kh., 14, 67.1 |
| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Kontext |
| RRÃ…, V.kh., 14, 75.1 |
| svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / | Kontext |
| RRÃ…, V.kh., 14, 79.2 |
| sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // | Kontext |
| RRÃ…, V.kh., 14, 86.2 |
| svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // | Kontext |
| RRÃ…, V.kh., 14, 88.2 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 14, 88.2 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 14, 99.2 |
| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 14, 106.1 |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext |
| RRÃ…, V.kh., 15, 4.3 |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext |
| RRÃ…, V.kh., 15, 12.1 |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Kontext |
| RRÃ…, V.kh., 15, 21.3 |
| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // | Kontext |
| RRÃ…, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÃ…, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext |
| RRÃ…, V.kh., 15, 34.1 |
| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Kontext |
| RRÃ…, V.kh., 15, 37.2 |
| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Kontext |
| RRÃ…, V.kh., 15, 46.1 |
| gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / | Kontext |
| RRÃ…, V.kh., 15, 65.1 |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Kontext |
| RRÃ…, V.kh., 15, 83.2 |
| athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // | Kontext |
| RRÃ…, V.kh., 15, 86.1 |
| tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / | Kontext |
| RRÃ…, V.kh., 15, 86.2 |
| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // | Kontext |
| RRÃ…, V.kh., 15, 91.2 |
| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext |
| RRÃ…, V.kh., 15, 104.3 |
| dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // | Kontext |
| RRÃ…, V.kh., 15, 105.2 |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext |
| RRÃ…, V.kh., 15, 111.2 |
| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÃ…, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÃ…, V.kh., 16, 10.2 |
| vyomavatkramayogena rasabandhakaraṃ bhavet // | Kontext |
| RRÃ…, V.kh., 16, 19.1 |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext |
| RRÃ…, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÃ…, V.kh., 16, 47.2 |
| etatsvarṇaṃ satvavatsamukhe rase // | Kontext |
| RRÃ…, V.kh., 16, 48.2 |
| tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // | Kontext |
| RRÃ…, V.kh., 16, 51.1 |
| saptadhā tatprayatnena tadraso mriyate dhruvam / | Kontext |
| RRÃ…, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 82.1 |
| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Kontext |
| RRÃ…, V.kh., 16, 83.1 |
| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext |
| RRÃ…, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 90.2 |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext |
| RRÃ…, V.kh., 16, 110.2 |
| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Kontext |
| RRÃ…, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 117.2 |
| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 118.2 |
| lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
| RRÃ…, V.kh., 16, 121.1 |
| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext |
| RRÃ…, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÃ…, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÃ…, V.kh., 17, 59.2 |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext |
| RRÃ…, V.kh., 17, 65.1 |
| vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / | Kontext |
| RRÃ…, V.kh., 18, 9.2 |
| pūrvavanmardanenaiva milanti drutayo rase // | Kontext |
| RRÃ…, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÃ…, V.kh., 18, 58.1 |
| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / | Kontext |
| RRÃ…, V.kh., 18, 58.2 |
| ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // | Kontext |
| RRÃ…, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext |
| RRÃ…, V.kh., 18, 64.2 |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext |
| RRÃ…, V.kh., 18, 65.1 |
| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / | Kontext |
| RRÃ…, V.kh., 18, 67.1 |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext |
| RRÃ…, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 71.1 |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Kontext |
| RRÃ…, V.kh., 18, 72.2 |
| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext |
| RRÃ…, V.kh., 18, 75.2 |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
| RRÃ…, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext |
| RRÃ…, V.kh., 18, 80.1 |
| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Kontext |
| RRÃ…, V.kh., 18, 81.2 |
| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext |
| RRÃ…, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext |
| RRÃ…, V.kh., 18, 85.1 |
| tārā kāṃtadrutayo jāryā saptaguṇā rase / | Kontext |
| RRÃ…, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÃ…, V.kh., 18, 97.2 |
| samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // | Kontext |
| RRÃ…, V.kh., 18, 111.2 |
| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 113.1 |
| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Kontext |
| RRÃ…, V.kh., 18, 118.1 |
| daśakoṭyādyarbudānte ca jārite vedhake rase / | Kontext |
| RRÃ…, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
| RRÃ…, V.kh., 18, 122.2 |
| ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // | Kontext |
| RRÃ…, V.kh., 18, 124.1 |
| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext |
| RRÃ…, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÃ…, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext |
| RRÃ…, V.kh., 18, 132.2 |
| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // | Kontext |
| RRÃ…, V.kh., 18, 140.2 |
| pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // | Kontext |
| RRÃ…, V.kh., 18, 142.3 |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext |
| RRÃ…, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
| RRÃ…, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÃ…, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÃ…, V.kh., 2, 41.2 |
| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 2, 42.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RRÃ…, V.kh., 2, 44.3 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 2, 52.2 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 4.2 |
| raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam // | Kontext |
| RRÃ…, V.kh., 20, 5.2 |
| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Kontext |
| RRÃ…, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
| RRÃ…, V.kh., 20, 14.0 |
| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 30.2 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 31.3 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÃ…, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÃ…, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 42.1 |
| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / | Kontext |
| RRÃ…, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 46.2 |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Kontext |
| RRÃ…, V.kh., 20, 47.1 |
| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Kontext |
| RRÃ…, V.kh., 20, 50.2 |
| vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet // | Kontext |
| RRÃ…, V.kh., 20, 56.2 |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Kontext |
| RRÃ…, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÃ…, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÃ…, V.kh., 20, 130.2 |
| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext |
| RRÃ…, V.kh., 20, 136.1 |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext |
| RRÃ…, V.kh., 3, 5.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext |
| RRÃ…, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Kontext |
| RRÃ…, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Kontext |
| RRÃ…, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext |
| RRÃ…, V.kh., 6, 72.1 |
| jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / | Kontext |
| RRÃ…, V.kh., 6, 74.1 |
| evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / | Kontext |
| RRÃ…, V.kh., 6, 74.2 |
| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Kontext |
| RRÃ…, V.kh., 6, 75.2 |
| gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Kontext |
| RRÃ…, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÃ…, V.kh., 6, 109.2 |
| pūrvavatkramayogena vedhayedrasagarbhakaḥ // | Kontext |
| RRÃ…, V.kh., 6, 116.2 |
| tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā // | Kontext |
| RRÃ…, V.kh., 7, 21.2 |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext |
| RRÃ…, V.kh., 7, 23.2 |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Kontext |
| RRÃ…, V.kh., 7, 42.1 |
| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / | Kontext |
| RRÃ…, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÃ…, V.kh., 7, 73.4 |
| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 7, 81.1 |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
| RRÃ…, V.kh., 7, 82.1 |
| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext |
| RRÃ…, V.kh., 7, 83.1 |
| kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / | Kontext |
| RRÃ…, V.kh., 7, 83.2 |
| tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // | Kontext |
| RRÃ…, V.kh., 8, 29.2 |
| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Kontext |
| RRÃ…, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext |
| RRÃ…, V.kh., 9, 34.1 |
| āroṭarasatastulyaṃ jambīrairmardayet dinam / | Kontext |
| RRÃ…, V.kh., 9, 115.1 |
| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Kontext |
| RRÃ…, V.kh., 9, 115.2 |
| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Kontext |
| RRÃ…, V.kh., 9, 125.1 |
| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / | Kontext |
| RRÃ…, V.kh., 9, 125.2 |
| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Kontext |
| RRÃ…, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRÃ…, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 10, 1.2 |
| pācanī vahnimitrā ca rasavādibhirīryate // | Kontext |
| RRS, 10, 47.1 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext |
| RRS, 10, 58.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Kontext |
| RRS, 10, 59.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 10, 86.2 |
| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // | Kontext |
| RRS, 10, 94.2 |
| rasavādibhir ucyate // | Kontext |
| RRS, 11, 13.2 |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext |
| RRS, 11, 20.2 |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext |
| RRS, 11, 23.0 |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext |
| RRS, 11, 23.0 |
| dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RRS, 11, 36.1 |
| asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Kontext |
| RRS, 11, 39.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / | Kontext |
| RRS, 11, 41.1 |
| piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā / | Kontext |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext |
| RRS, 11, 48.1 |
| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Kontext |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Kontext |
| RRS, 11, 59.1 |
| rasasya bhāvane svede mūṣālepe ca pūjitāḥ / | Kontext |
| RRS, 11, 60.1 |
| pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe / | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 11, 66.1 |
| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 11, 69.2 |
| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // | Kontext |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 11, 75.1 |
| bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Kontext |
| RRS, 11, 77.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RRS, 11, 85.1 |
| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext |
| RRS, 11, 86.1 |
| ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Kontext |
| RRS, 11, 91.1 |
| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 11, 101.2 |
| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Kontext |
| RRS, 11, 105.1 |
| rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam / | Kontext |
| RRS, 11, 106.1 |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext |
| RRS, 11, 107.1 |
| karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena / | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Kontext |
| RRS, 11, 131.1 |
| yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ / | Kontext |
| RRS, 11, 134.3 |
| śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // | Kontext |
| RRS, 2, 12.1 |
| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 135.2 |
| hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext |
| RRS, 2, 138.2 |
| tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // | Kontext |
| RRS, 2, 144.1 |
| nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau / | Kontext |
| RRS, 2, 145.1 |
| rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Kontext |
| RRS, 2, 149.2 |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Kontext |
| RRS, 3, 11.1 |
| rasasya bandhanārthāya jāraṇāya bhavatvayam / | Kontext |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RRS, 3, 146.1 |
| tridoṣaśamanam bhedi rasabandhanamagrimam / | Kontext |
| RRS, 3, 156.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Kontext |
| RRS, 4, 4.3 |
| yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // | Kontext |
| RRS, 4, 40.2 |
| dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // | Kontext |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Kontext |
| RRS, 4, 45.3 |
| tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 4, 46.1 |
| triguṇena rasenaiva saṃmardya guṭikīkṛtam / | Kontext |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |
| RRS, 5, 13.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 53.1 |
| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext |
| RRS, 5, 85.2 |
| raktavarṇaṃ tathā cāpi rasabandhe praśasyate // | Kontext |
| RRS, 5, 160.1 |
| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext |
| RRS, 7, 5.1 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / | Kontext |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext |
| RRS, 7, 25.0 |
| rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // | Kontext |
| RRS, 7, 27.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext |
| RRS, 7, 36.1 |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext |
| RRS, 7, 36.2 |
| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext |
| RRS, 7, 36.2 |
| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // | Kontext |
| RRS, 7, 37.1 |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext |
| RRS, 8, 7.1 |
| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Kontext |
| RRS, 8, 9.1 |
| caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / | Kontext |
| RRS, 8, 9.2 |
| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Kontext |
| RRS, 8, 10.1 |
| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Kontext |
| RRS, 8, 12.0 |
| svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // | Kontext |
| RRS, 8, 17.1 |
| mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext |
| RRS, 8, 18.1 |
| māsakṛtabaddhena rasena saha yojitam / | Kontext |
| RRS, 8, 39.2 |
| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RRS, 8, 47.0 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Kontext |
| RRS, 8, 48.1 |
| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RRS, 8, 78.1 |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Kontext |
| RRS, 8, 80.0 |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext |
| RRS, 8, 86.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |
| RRS, 8, 87.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RRS, 8, 94.1 |
| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Kontext |
| RRS, 9, 4.1 |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Kontext |
| RRS, 9, 12.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RRS, 9, 15.2 |
| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // | Kontext |
| RRS, 9, 16.3 |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Kontext |
| RRS, 9, 18.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext |
| RRS, 9, 26.1 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Kontext |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext |
| RRS, 9, 38.1 |
| antaḥkṛtarasālepatāmrapātramukhasya ca / | Kontext |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext |
| RRS, 9, 46.1 |
| dviyāmaṃ svedayedeva rasotthāpanahetave / | Kontext |
| RRS, 9, 46.2 |
| etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / | Kontext |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRS, 9, 48.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| RRS, 9, 62.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
| RRS, 9, 65.3 |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RSK, 1, 1.1 |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Kontext |
| RSK, 1, 8.2 |
| tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ // | Kontext |
| RSK, 1, 13.2 |
| rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ // | Kontext |
| RSK, 1, 14.1 |
| sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam / | Kontext |
| RSK, 1, 16.2 |
| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext |
| RSK, 1, 31.2 |
| bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // | Kontext |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext |
| RSK, 1, 36.1 |
| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext |
| RSK, 1, 36.1 |
| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| RSK, 1, 42.2 |
| punarnavārase pakvo mardanānmriyate rasaḥ // | Kontext |
| RSK, 1, 43.1 |
| atejā aguruḥ śubhro lohahā cācalo rasaḥ / | Kontext |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |
| RSK, 1, 51.1 |
| yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Kontext |
| RSK, 2, 33.1 |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Kontext |
| RSK, 2, 40.1 |
| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| ŚdhSaṃh, 2, 12, 2.1 |
| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 4.2 |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 7.1 |
| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 8.1 |
| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 8.1 |
| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 9.2 |
| etai rasasamais tadvatsūto mardyastuṣāmbunā // | Kontext |
| ŚdhSaṃh, 2, 12, 12.2 |
| evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext |
| ŚdhSaṃh, 2, 12, 24.1 |
| athavā bindulīkīṭai raso mardyastrivāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 26.2 |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 27.1 |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 29.2 |
| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // | Kontext |
| ŚdhSaṃh, 2, 12, 38.2 |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 50.2 |
| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 12, 56.1 |
| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Kontext |
| ŚdhSaṃh, 2, 12, 107.1 |
| rasasya bhāgāścatvārastāvantaḥ kanakasya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 125.1 |
| tāvanmātro raso deyo mūrchite saṃnipātini / | Kontext |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 143.2 |
| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 215.2 |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Kontext |
| ŚdhSaṃh, 2, 12, 239.1 |
| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 256.1 |
| rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / | Kontext |