| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext |
| RAdhy, 1, 79.2 |
| svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Kontext |
| RArṇ, 12, 11.1 |
| hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet / | Kontext |
| RArṇ, 12, 14.1 |
| taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet / | Kontext |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Kontext |
| RArṇ, 12, 218.1 |
| anena vidhinā devi nāgaḥ sindūratāṃ vrajet / | Kontext |
| RArṇ, 12, 269.2 |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Kontext |
| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext |
| RArṇ, 12, 337.3 |
| krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Kontext |
| RArṇ, 12, 380.3 |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 13, 3.1 |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Kontext |
| RArṇ, 14, 125.1 |
| vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Kontext |
| RArṇ, 15, 138.3 |
| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Kontext |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext |
| RArṇ, 17, 140.2 |
| taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet // | Kontext |
| RArṇ, 17, 142.1 |
| tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet / | Kontext |
| RArṇ, 17, 161.1 |
| punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet / | Kontext |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 123.2 |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext |
| RCint, 3, 35.2 |
| dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // | Kontext |
| RCint, 4, 3.1 |
| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Kontext |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Kontext |
| RHT, 18, 54.2 |
| tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // | Kontext |
| RMañj, 1, 8.2 |
| vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RMañj, 5, 48.2 |
| śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // | Kontext |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Kontext |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 28.2 |
| puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 3, 32.2 |
| na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // | Kontext |
| RRÅ, R.kh., 4, 42.1 |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext |
| RRÅ, R.kh., 9, 48.2 |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 74.2 |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 3, 58.2 |
| veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext |
| RRÅ, V.kh., 8, 104.3 |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 136.2 |
| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext |
| RRS, 5, 134.2 |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Kontext |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RSK, 1, 35.2 |
| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext |
| RSK, 2, 8.2 |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |