| ÅK, 2, 1, 191.2 | 
	| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext | 
	| BhPr, 2, 3, 11.1 | 
	| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext | 
	| BhPr, 2, 3, 60.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| BhPr, 2, 3, 96.2 | 
	| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| BhPr, 2, 3, 178.1 | 
	| evamekapuṭenaiva sūtakaṃ bhasma jāyate / | Kontext | 
	| BhPr, 2, 3, 180.3 | 
	| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext | 
	| RAdhy, 1, 124.1 | 
	| maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / | Kontext | 
	| RAdhy, 1, 133.1 | 
	| evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ / | Kontext | 
	| RAdhy, 1, 176.3 | 
	| ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Kontext | 
	| RArṇ, 1, 22.2 | 
	| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext | 
	| RArṇ, 1, 23.2 | 
	| tāvattasya kuto buddhiḥ jāyate mṛtasūtake // | Kontext | 
	| RArṇ, 1, 27.2 | 
	| tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Kontext | 
	| RArṇ, 1, 53.1 | 
	| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Kontext | 
	| RArṇ, 1, 53.2 | 
	| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext | 
	| RArṇ, 10, 10.3 | 
	| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 10, 28.1 | 
	| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / | Kontext | 
	| RArṇ, 10, 37.0 | 
	| palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // | Kontext | 
	| RArṇ, 10, 55.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 11, 27.2 | 
	| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext | 
	| RArṇ, 11, 85.2 | 
	| vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Kontext | 
	| RArṇ, 11, 93.1 | 
	| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Kontext | 
	| RArṇ, 11, 95.1 | 
	| sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam / | Kontext | 
	| RArṇ, 11, 102.1 | 
	| ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake / | Kontext | 
	| RArṇ, 11, 116.1 | 
	| ahorātreṇa tadbījaṃ sūtako grasati priye / | Kontext | 
	| RArṇ, 11, 122.2 | 
	| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext | 
	| RArṇ, 11, 124.1 | 
	| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext | 
	| RArṇ, 11, 132.2 | 
	| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Kontext | 
	| RArṇ, 11, 134.1 | 
	| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext | 
	| RArṇ, 11, 145.2 | 
	| agnistho jārayellohān bandhamāyāti sūtakaḥ // | Kontext | 
	| RArṇ, 11, 158.1 | 
	| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Kontext | 
	| RArṇ, 11, 201.2 | 
	| badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // | Kontext | 
	| RArṇ, 11, 210.1 | 
	| śodhanaṃ sūtakasyādau grāsamānamataḥ param / | Kontext | 
	| RArṇ, 11, 212.2 | 
	| krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // | Kontext | 
	| RArṇ, 12, 3.2 | 
	| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 12, 36.2 | 
	| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 12, 62.2 | 
	| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext | 
	| RArṇ, 12, 68.3 | 
	| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext | 
	| RArṇ, 12, 89.2 | 
	| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Kontext | 
	| RArṇ, 12, 139.1 | 
	| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Kontext | 
	| RArṇ, 12, 160.2 | 
	| tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // | Kontext | 
	| RArṇ, 12, 162.3 | 
	| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Kontext | 
	| RArṇ, 12, 181.1 | 
	| devadālīphalaṃ devi viṣṇukrāntā ca sūtakam / | Kontext | 
	| RArṇ, 12, 223.3 | 
	| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Kontext | 
	| RArṇ, 12, 302.1 | 
	| athavā sūtakaṃ devi vāriṇā saha mardayet / | Kontext | 
	| RArṇ, 12, 340.1 | 
	| kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam / | Kontext | 
	| RArṇ, 12, 340.2 | 
	| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Kontext | 
	| RArṇ, 12, 341.1 | 
	| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Kontext | 
	| RArṇ, 12, 352.1 | 
	| pañcatāraṃ varārohe sūtakaṃ dvayameva ca / | Kontext | 
	| RArṇ, 12, 371.1 | 
	| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Kontext | 
	| RArṇ, 12, 373.1 | 
	| sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam / | Kontext | 
	| RArṇ, 12, 374.1 | 
	| sūtakaṃ tatra nikṣipet / | Kontext | 
	| RArṇ, 14, 59.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 77.2 | 
	| pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 14, 78.2 | 
	| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 14, 81.2 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Kontext | 
	| RArṇ, 14, 94.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 109.1 | 
	| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 14, 113.1 | 
	| mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 14, 132.1 | 
	| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext | 
	| RArṇ, 14, 134.2 | 
	| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 146.1 | 
	| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Kontext | 
	| RArṇ, 15, 2.2 | 
	| vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / | Kontext | 
	| RArṇ, 15, 63.6 | 
	| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 15, 71.2 | 
	| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 15, 83.1 | 
	| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Kontext | 
	| RArṇ, 15, 93.1 | 
	| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Kontext | 
	| RArṇ, 15, 107.3 | 
	| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 15, 109.1 | 
	| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 112.1 | 
	| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 115.1 | 
	| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Kontext | 
	| RArṇ, 15, 116.2 | 
	| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // | Kontext | 
	| RArṇ, 15, 118.2 | 
	| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext | 
	| RArṇ, 15, 121.1 | 
	| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Kontext | 
	| RArṇ, 15, 141.3 | 
	| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext | 
	| RArṇ, 15, 150.1 | 
	| athavā sārayitvā tu samena saha sūtakam / | Kontext | 
	| RArṇ, 15, 153.1 | 
	| mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / | Kontext | 
	| RArṇ, 15, 158.2 | 
	| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext | 
	| RArṇ, 15, 162.1 | 
	| samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / | Kontext | 
	| RArṇ, 15, 200.1 | 
	| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Kontext | 
	| RArṇ, 16, 60.1 | 
	| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 16, 60.2 | 
	| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Kontext | 
	| RArṇ, 16, 93.1 | 
	| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Kontext | 
	| RArṇ, 16, 93.2 | 
	| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Kontext | 
	| RArṇ, 16, 100.2 | 
	| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Kontext | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext | 
	| RArṇ, 17, 52.1 | 
	| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext | 
	| RArṇ, 17, 118.1 | 
	| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext | 
	| RArṇ, 17, 165.1 | 
	| yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā / | Kontext | 
	| RArṇ, 4, 9.2 | 
	| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Kontext | 
	| RArṇ, 4, 21.2 | 
	| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext | 
	| RArṇ, 7, 54.2 | 
	| bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // | Kontext | 
	| RArṇ, 7, 146.2 | 
	| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext | 
	| RArṇ, 8, 2.3 | 
	| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext | 
	| RArṇ, 8, 27.1 | 
	| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 3, 84.2 | 
	| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext | 
	| RCint, 3, 102.2 | 
	| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext | 
	| RCint, 3, 201.1 | 
	| eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake / | Kontext | 
	| RCint, 3, 204.1 | 
	| brahmacaryeṇa vā yogī sadā seveta sūtakam / | Kontext | 
	| RCint, 6, 59.1 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Kontext | 
	| RCint, 6, 75.1 | 
	| śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext | 
	| RCint, 6, 76.1 | 
	| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext | 
	| RCint, 6, 76.1 | 
	| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext | 
	| RCint, 6, 76.2 | 
	| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Kontext | 
	| RCint, 8, 33.1 | 
	| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext | 
	| RCint, 8, 278.1 | 
	| lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ / | Kontext | 
	| RHT, 14, 2.1 | 
	| pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / | Kontext | 
	| RHT, 16, 10.1 | 
	| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Kontext | 
	| RHT, 3, 20.2 | 
	| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext | 
	| RHT, 4, 15.1 | 
	| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext | 
	| RHT, 5, 46.1 | 
	| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext | 
	| RKDh, 1, 1, 46.1 | 
	| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Kontext | 
	| RMañj, 1, 21.2 | 
	| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext | 
	| RMañj, 2, 1.2 | 
	| athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // | Kontext | 
	| RMañj, 2, 53.2 | 
	| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext | 
	| RMañj, 6, 54.1 | 
	| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 116.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext | 
	| RMañj, 6, 137.0 | 
	| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 270.1 | 
	| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Kontext | 
	| RMañj, 6, 296.1 | 
	| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext | 
	| RPSudh, 1, 6.1 | 
	| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / | Kontext | 
	| RPSudh, 1, 16.2 | 
	| vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // | Kontext | 
	| RPSudh, 1, 28.2 | 
	| sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Kontext | 
	| RPSudh, 1, 50.2 | 
	| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext | 
	| RPSudh, 1, 62.2 | 
	| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Kontext | 
	| RPSudh, 1, 71.1 | 
	| aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / | Kontext | 
	| RPSudh, 1, 107.1 | 
	| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 1, 114.1 | 
	| evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / | Kontext | 
	| RPSudh, 1, 154.2 | 
	| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Kontext | 
	| RPSudh, 2, 16.2 | 
	| anenaiva prakāreṇa badhyate sūtakaḥ sadā // | Kontext | 
	| RPSudh, 2, 18.1 | 
	| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 25.1 | 
	| tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / | Kontext | 
	| RPSudh, 2, 42.2 | 
	| vedhate śatavedhena sūtako nātra saṃśayaḥ // | Kontext | 
	| RPSudh, 2, 50.1 | 
	| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext | 
	| RPSudh, 2, 52.2 | 
	| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Kontext | 
	| RPSudh, 2, 72.2 | 
	| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Kontext | 
	| RPSudh, 2, 80.1 | 
	| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Kontext | 
	| RPSudh, 2, 88.1 | 
	| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext | 
	| RPSudh, 3, 13.3 | 
	| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext | 
	| RPSudh, 4, 40.1 | 
	| ravitulyena balinā sūtakena samena ca / | Kontext | 
	| RPSudh, 7, 37.1 | 
	| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Kontext | 
	| RRÅ, R.kh., 2, 24.2 | 
	| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 29.2 | 
	| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext | 
	| RRÅ, R.kh., 2, 38.1 | 
	| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Kontext | 
	| RRÅ, R.kh., 3, 1.2 | 
	| ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // | Kontext | 
	| RRÅ, R.kh., 3, 25.2 | 
	| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext | 
	| RRÅ, R.kh., 4, 21.1 | 
	| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext | 
	| RRÅ, R.kh., 4, 23.1 | 
	| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 25.2 | 
	| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext | 
	| RRÅ, V.kh., 2, 51.0 | 
	| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Kontext | 
	| RRÅ, V.kh., 4, 8.1 | 
	| niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ / | Kontext | 
	| RRÅ, V.kh., 4, 160.2 | 
	| evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ // | Kontext | 
	| RRÅ, V.kh., 6, 43.1 | 
	| palāni daśa gandhasya sūtakasyaikaviṃśatiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 55.2 | 
	| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext | 
	| RRÅ, V.kh., 6, 106.1 | 
	| athavā dolikāyantre svedayed drutasūtakam / | Kontext | 
	| RRÅ, V.kh., 7, 119.1 | 
	| samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / | Kontext | 
	| RRÅ, V.kh., 8, 16.1 | 
	| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext | 
	| RRÅ, V.kh., 9, 103.2 | 
	| ityevaṃ saptadhā kuryājjāyate bhasmasūtakam // | Kontext | 
	| RRÅ, V.kh., 9, 104.1 | 
	| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRS, 11, 16.1 | 
	| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext | 
	| RRS, 11, 28.1 | 
	| palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca / | Kontext | 
	| RRS, 11, 35.1 | 
	| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Kontext | 
	| RRS, 11, 37.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RRS, 11, 113.1 | 
	| palāśabījakaṃ raktajambīrāmlena sūtakam / | Kontext | 
	| RRS, 3, 110.2 | 
	| bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // | Kontext | 
	| RRS, 9, 18.2 | 
	| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Kontext | 
	| RSK, 1, 37.2 | 
	| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 10.1 | 
	| kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 29.1 | 
	| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 48.2 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 33.2 | 
	| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 38.1 | 
	| ekamekapuṭenaiva jāyate bhasma sūtakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 40.2 | 
	| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext | 
	| ŚdhSaṃh, 2, 12, 185.1 | 
	| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 259.2 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Kontext |