| ÅK, 1, 25, 79.2 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext | 
	| ÅK, 2, 1, 224.1 | 
	| evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / | Kontext | 
	| RArṇ, 12, 273.2 | 
	| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 12, 380.2 | 
	| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Kontext | 
	| RArṇ, 15, 109.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 111.2 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 112.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 113.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 115.3 | 
	| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 6, 16.1 | 
	| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Kontext | 
	| RArṇ, 6, 36.2 | 
	| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCint, 4, 9.2 | 
	| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Kontext | 
	| RCint, 7, 85.2 | 
	| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext | 
	| RCūM, 4, 80.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext | 
	| RCūM, 5, 132.2 | 
	| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext | 
	| RHT, 10, 17.1 | 
	| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext | 
	| RMañj, 6, 128.1 | 
	| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext | 
	| RRÅ, R.kh., 2, 29.2 | 
	| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Kontext | 
	| RRÅ, R.kh., 5, 39.1 | 
	| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Kontext | 
	| RRÅ, R.kh., 6, 18.2 | 
	| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 47.1 | 
	| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Kontext | 
	| RRÅ, R.kh., 7, 54.1 | 
	| abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ / | Kontext | 
	| RRÅ, V.kh., 13, 25.3 | 
	| pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 32.3 | 
	| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 36.2 | 
	| pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 49.0 | 
	| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext | 
	| RRÅ, V.kh., 13, 70.3 | 
	| pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 72.3 | 
	| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // | Kontext | 
	| RRÅ, V.kh., 13, 89.3 | 
	| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Kontext | 
	| RRÅ, V.kh., 13, 91.2 | 
	| sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham // | Kontext | 
	| RRÅ, V.kh., 14, 25.1 | 
	| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 15, 101.1 | 
	| pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / | Kontext | 
	| RRÅ, V.kh., 17, 28.2 | 
	| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 17, 56.3 | 
	| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 171.1 | 
	| pūrvavatkramayogena dhamanātsvedanena vā / | Kontext | 
	| RRÅ, V.kh., 5, 35.2 | 
	| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext | 
	| RRÅ, V.kh., 6, 95.2 | 
	| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 35.1 | 
	| svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat / | Kontext | 
	| RRÅ, V.kh., 9, 24.1 | 
	| jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 9, 36.1 | 
	| svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat / | Kontext | 
	| RRS, 10, 37.2 | 
	| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext | 
	| RRS, 8, 59.1 | 
	| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |