| ÅK, 1, 26, 177.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| ÅK, 1, 26, 199.1 | 
	| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext | 
	| BhPr, 2, 3, 7.2 | 
	| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Kontext | 
	| BhPr, 2, 3, 10.2 | 
	| evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // | Kontext | 
	| BhPr, 2, 3, 13.2 | 
	| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Kontext | 
	| BhPr, 2, 3, 29.1 | 
	| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Kontext | 
	| BhPr, 2, 3, 31.1 | 
	| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext | 
	| BhPr, 2, 3, 49.3 | 
	| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext | 
	| BhPr, 2, 3, 51.2 | 
	| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext | 
	| BhPr, 2, 3, 77.3 | 
	| evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // | Kontext | 
	| BhPr, 2, 3, 83.2 | 
	| dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate // | Kontext | 
	| BhPr, 2, 3, 86.2 | 
	| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext | 
	| BhPr, 2, 3, 92.2 | 
	| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext | 
	| BhPr, 2, 3, 93.1 | 
	| puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ / | Kontext | 
	| BhPr, 2, 3, 93.2 | 
	| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext | 
	| BhPr, 2, 3, 94.3 | 
	| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Kontext | 
	| BhPr, 2, 3, 106.2 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext | 
	| BhPr, 2, 3, 117.2 | 
	| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Kontext | 
	| BhPr, 2, 3, 117.3 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| BhPr, 2, 3, 117.3 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| BhPr, 2, 3, 123.2 | 
	| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Kontext | 
	| BhPr, 2, 3, 178.1 | 
	| evamekapuṭenaiva sūtakaṃ bhasma jāyate / | Kontext | 
	| BhPr, 2, 3, 213.1 | 
	| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / | Kontext | 
	| RAdhy, 1, 289.2 | 
	| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Kontext | 
	| RAdhy, 1, 290.2 | 
	| vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // | Kontext | 
	| RAdhy, 1, 291.1 | 
	| ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / | Kontext | 
	| RAdhy, 1, 293.2 | 
	| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Kontext | 
	| RAdhy, 1, 294.1 | 
	| nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca / | Kontext | 
	| RAdhy, 1, 331.2 | 
	| nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // | Kontext | 
	| RAdhy, 1, 341.1 | 
	| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext | 
	| RAdhy, 1, 341.2 | 
	| dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // | Kontext | 
	| RAdhy, 1, 342.1 | 
	| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext | 
	| RAdhy, 1, 342.1 | 
	| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext | 
	| RAdhy, 1, 343.2 | 
	| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // | Kontext | 
	| RAdhy, 1, 343.2 | 
	| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // | Kontext | 
	| RAdhy, 1, 344.1 | 
	| pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ / | Kontext | 
	| RAdhy, 1, 344.2 | 
	| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext | 
	| RAdhy, 1, 346.1 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Kontext | 
	| RAdhy, 1, 349.2 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Kontext | 
	| RAdhy, 1, 351.1 | 
	| kaukkuṭena puṭenaiva hema syāttithivarṇakam / | Kontext | 
	| RAdhy, 1, 372.2 | 
	| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Kontext | 
	| RArṇ, 11, 30.0 | 
	| āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // | Kontext | 
	| RArṇ, 11, 32.2 | 
	| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Kontext | 
	| RArṇ, 11, 37.2 | 
	| śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // | Kontext | 
	| RArṇ, 11, 94.2 | 
	| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Kontext | 
	| RArṇ, 11, 118.1 | 
	| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext | 
	| RArṇ, 11, 121.2 | 
	| paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // | Kontext | 
	| RArṇ, 11, 138.2 | 
	| puṭena mārayedetadindragopanibhaṃ bhavet // | Kontext | 
	| RArṇ, 11, 184.1 | 
	| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Kontext | 
	| RArṇ, 11, 211.2 | 
	| divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // | Kontext | 
	| RArṇ, 12, 101.2 | 
	| gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // | Kontext | 
	| RArṇ, 12, 107.2 | 
	| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Kontext | 
	| RArṇ, 12, 110.2 | 
	| śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // | Kontext | 
	| RArṇ, 12, 140.1 | 
	| raktacitrakabhallātatailaliptaṃ puṭena tu / | Kontext | 
	| RArṇ, 17, 23.2 | 
	| puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // | Kontext | 
	| RArṇ, 17, 27.2 | 
	| puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // | Kontext | 
	| RArṇ, 17, 53.1 | 
	| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Kontext | 
	| RArṇ, 17, 103.2 | 
	| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext | 
	| RArṇ, 17, 130.2 | 
	| sitārkapattratoyena puṭo varṇaprado bhavet // | Kontext | 
	| RArṇ, 17, 133.2 | 
	| saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet // | Kontext | 
	| RArṇ, 6, 17.2 | 
	| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // | Kontext | 
	| RArṇ, 6, 82.2 | 
	| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext | 
	| RArṇ, 6, 82.2 | 
	| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext | 
	| RArṇ, 6, 100.2 | 
	| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Kontext | 
	| RArṇ, 6, 102.2 | 
	| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Kontext | 
	| RArṇ, 6, 103.2 | 
	| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Kontext | 
	| RArṇ, 6, 106.1 | 
	| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext | 
	| RArṇ, 6, 107.2 | 
	| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // | Kontext | 
	| RArṇ, 6, 115.2 | 
	| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 7, 7.2 | 
	| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext | 
	| RArṇ, 7, 9.2 | 
	| saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam / | Kontext | 
	| RArṇ, 7, 31.2 | 
	| krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // | Kontext | 
	| RArṇ, 7, 77.2 | 
	| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Kontext | 
	| RArṇ, 8, 21.1 | 
	| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Kontext | 
	| RArṇ, 8, 46.2 | 
	| kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // | Kontext | 
	| RArṇ, 8, 59.3 | 
	| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext | 
	| RArṇ, 8, 62.2 | 
	| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // | Kontext | 
	| RArṇ, 8, 71.1 | 
	| puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / | Kontext | 
	| RCint, 2, 8.0 | 
	| no preview | Kontext | 
	| RCint, 3, 26.2 | 
	| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext | 
	| RCint, 3, 34.1 | 
	| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext | 
	| RCint, 3, 107.2 | 
	| harayonir antarā saṃjarati puṭairgaganagandhādi // | Kontext | 
	| RCint, 3, 108.0 | 
	| aṅgāreṇa karīṣeṇa vā puṭadānam // | Kontext | 
	| RCint, 3, 146.0 | 
	| puṭaḥ prāyeṇa cullikādhastādasya // | Kontext | 
	| RCint, 3, 168.2 | 
	| puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCint, 3, 183.1 | 
	| no preview | Kontext | 
	| RCint, 4, 20.1 | 
	| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / | Kontext | 
	| RCint, 4, 24.1 | 
	| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / | Kontext | 
	| RCint, 4, 26.1 | 
	| dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ / | Kontext | 
	| RCint, 4, 27.2 | 
	| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // | Kontext | 
	| RCint, 4, 28.2 | 
	| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext | 
	| RCint, 4, 30.3 | 
	| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Kontext | 
	| RCint, 5, 2.1 | 
	| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext | 
	| RCint, 6, 9.1 | 
	| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RCint, 6, 20.2 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // | Kontext | 
	| RCint, 6, 24.2 | 
	| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext | 
	| RCint, 6, 24.3 | 
	| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Kontext | 
	| RCint, 6, 26.1 | 
	| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Kontext | 
	| RCint, 6, 28.1 | 
	| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext | 
	| RCint, 6, 28.2 | 
	| gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RCint, 6, 29.3 | 
	| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext | 
	| RCint, 6, 32.2 | 
	| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Kontext | 
	| RCint, 6, 33.1 | 
	| mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet / | Kontext | 
	| RCint, 6, 33.2 | 
	| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext | 
	| RCint, 6, 54.3 | 
	| evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // | Kontext | 
	| RCint, 6, 56.2 | 
	| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext | 
	| RCint, 6, 57.2 | 
	| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext | 
	| RCint, 6, 58.1 | 
	| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext | 
	| RCint, 6, 58.1 | 
	| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext | 
	| RCint, 6, 58.1 | 
	| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext | 
	| RCint, 7, 63.2 | 
	| pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // | Kontext | 
	| RCint, 7, 71.2 | 
	| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RCint, 7, 100.2 | 
	| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Kontext | 
	| RCint, 8, 39.2 | 
	| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Kontext | 
	| RCint, 8, 69.2 | 
	| puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // | Kontext | 
	| RCint, 8, 71.2 | 
	| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext | 
	| RCint, 8, 71.2 | 
	| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext | 
	| RCint, 8, 140.1 | 
	| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Kontext | 
	| RCint, 8, 241.1 | 
	| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext | 
	| RCūM, 10, 36.2 | 
	| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 10, 65.2 | 
	| mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // | Kontext | 
	| RCūM, 10, 88.2 | 
	| gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 12, 56.2 | 
	| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RCūM, 14, 16.1 | 
	| luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ / | Kontext | 
	| RCūM, 14, 17.2 | 
	| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 14, 18.1 | 
	| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / | Kontext | 
	| RCūM, 14, 37.2 | 
	| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext | 
	| RCūM, 14, 104.2 | 
	| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // | Kontext | 
	| RCūM, 14, 104.2 | 
	| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // | Kontext | 
	| RCūM, 14, 108.1 | 
	| śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ / | Kontext | 
	| RCūM, 14, 136.2 | 
	| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext | 
	| RCūM, 14, 178.2 | 
	| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 16, 29.1 | 
	| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext | 
	| RCūM, 16, 29.1 | 
	| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext | 
	| RCūM, 16, 40.1 | 
	| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext | 
	| RCūM, 4, 48.2 | 
	| puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // | Kontext | 
	| RCūM, 4, 48.2 | 
	| puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // | Kontext | 
	| RCūM, 4, 55.2 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext | 
	| RCūM, 4, 67.1 | 
	| sakāñjikena saṃveṣṭya puṭayogena śoṣayet / | Kontext | 
	| RCūM, 5, 32.2 | 
	| puṭamaucityayogena dīyate tannigadyate // | Kontext | 
	| RCūM, 5, 50.2 | 
	| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| RCūM, 5, 124.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RCūM, 5, 125.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RCūM, 5, 145.2 | 
	| anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // | Kontext | 
	| RCūM, 5, 146.1 | 
	| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext | 
	| RCūM, 5, 147.1 | 
	| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext | 
	| RHT, 14, 15.2 | 
	| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Kontext | 
	| RHT, 15, 2.2 | 
	| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Kontext | 
	| RHT, 18, 36.1 | 
	| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext | 
	| RHT, 18, 38.1 | 
	| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / | Kontext | 
	| RHT, 18, 59.1 | 
	| yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / | Kontext | 
	| RHT, 4, 23.2 | 
	| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext | 
	| RHT, 5, 28.2 | 
	| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext | 
	| RHT, 5, 34.2 | 
	| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext | 
	| RHT, 8, 10.2 | 
	| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Kontext | 
	| RKDh, 1, 1, 194.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RMañj, 2, 5.2 | 
	| āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // | Kontext | 
	| RMañj, 2, 12.1 | 
	| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext | 
	| RMañj, 3, 26.2 | 
	| evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // | Kontext | 
	| RMañj, 3, 47.2 | 
	| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext | 
	| RMañj, 3, 48.2 | 
	| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // | Kontext | 
	| RMañj, 3, 50.2 | 
	| dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext | 
	| RMañj, 3, 50.2 | 
	| dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext | 
	| RMañj, 3, 52.1 | 
	| rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / | Kontext | 
	| RMañj, 3, 53.1 | 
	| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext | 
	| RMañj, 3, 100.3 | 
	| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RMañj, 5, 6.1 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Kontext | 
	| RMañj, 5, 7.2 | 
	| luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RMañj, 5, 10.2 | 
	| uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // | Kontext | 
	| RMañj, 5, 14.1 | 
	| evaṃ munipuṭairhema notthānaṃ labhate punaḥ / | Kontext | 
	| RMañj, 5, 19.1 | 
	| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext | 
	| RMañj, 5, 21.1 | 
	| puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / | Kontext | 
	| RMañj, 5, 22.2 | 
	| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // | Kontext | 
	| RMañj, 5, 34.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RMañj, 5, 43.1 | 
	| evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / | Kontext | 
	| RMañj, 5, 59.2 | 
	| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // | Kontext | 
	| RMañj, 6, 149.2 | 
	| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext | 
	| RMañj, 6, 334.1 | 
	| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / | Kontext | 
	| RPSudh, 10, 51.2 | 
	| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext | 
	| RPSudh, 2, 15.1 | 
	| lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / | Kontext | 
	| RPSudh, 2, 16.1 | 
	| paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / | Kontext | 
	| RPSudh, 2, 26.1 | 
	| puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / | Kontext | 
	| RPSudh, 2, 26.2 | 
	| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Kontext | 
	| RPSudh, 2, 27.1 | 
	| anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Kontext | 
	| RPSudh, 2, 69.1 | 
	| tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / | Kontext | 
	| RPSudh, 2, 79.1 | 
	| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext | 
	| RPSudh, 3, 30.1 | 
	| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Kontext | 
	| RPSudh, 4, 10.2 | 
	| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Kontext | 
	| RPSudh, 4, 12.2 | 
	| jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // | Kontext | 
	| RPSudh, 4, 15.1 | 
	| saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / | Kontext | 
	| RPSudh, 4, 17.1 | 
	| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / | Kontext | 
	| RPSudh, 4, 30.2 | 
	| tato dvādaśavārāṇi puṭānyatra pradāpayet // | Kontext | 
	| RPSudh, 4, 32.1 | 
	| viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / | Kontext | 
	| RPSudh, 4, 32.2 | 
	| puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / | Kontext | 
	| RPSudh, 4, 72.2 | 
	| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext | 
	| RPSudh, 4, 74.2 | 
	| puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 4, 82.2 | 
	| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Kontext | 
	| RPSudh, 4, 112.2 | 
	| haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // | Kontext | 
	| RPSudh, 5, 17.1 | 
	| ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / | Kontext | 
	| RPSudh, 5, 19.1 | 
	| puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / | Kontext | 
	| RPSudh, 5, 22.1 | 
	| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / | Kontext | 
	| RPSudh, 5, 24.2 | 
	| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext | 
	| RPSudh, 5, 25.2 | 
	| sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // | Kontext | 
	| RPSudh, 5, 94.3 | 
	| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Kontext | 
	| RPSudh, 6, 36.1 | 
	| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Kontext | 
	| RPSudh, 7, 30.1 | 
	| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext | 
	| RPSudh, 7, 57.2 | 
	| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // | Kontext | 
	| RRÅ, R.kh., 2, 23.1 | 
	| evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, R.kh., 2, 33.2 | 
	| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 2, 33.2 | 
	| aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 2, 35.1 | 
	| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext | 
	| RRÅ, R.kh., 2, 42.2 | 
	| baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt // | Kontext | 
	| RRÅ, R.kh., 3, 23.1 | 
	| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 5, 6.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Kontext | 
	| RRÅ, R.kh., 5, 13.2 | 
	| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext | 
	| RRÅ, R.kh., 5, 29.1 | 
	| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 5, 40.0 | 
	| pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ // | Kontext | 
	| RRÅ, R.kh., 5, 47.2 | 
	| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext | 
	| RRÅ, R.kh., 6, 12.1 | 
	| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext | 
	| RRÅ, R.kh., 6, 14.1 | 
	| pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 6, 14.2 | 
	| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 6, 14.2 | 
	| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 6, 14.2 | 
	| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext | 
	| RRÅ, R.kh., 6, 18.2 | 
	| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, R.kh., 6, 19.2 | 
	| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext | 
	| RRÅ, R.kh., 6, 20.1 | 
	| evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 6, 21.2 | 
	| evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi // | Kontext | 
	| RRÅ, R.kh., 6, 35.2 | 
	| mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam // | Kontext | 
	| RRÅ, R.kh., 6, 38.2 | 
	| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Kontext | 
	| RRÅ, R.kh., 6, 39.0 | 
	| evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam // | Kontext | 
	| RRÅ, R.kh., 7, 5.1 | 
	| tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet / | Kontext | 
	| RRÅ, R.kh., 7, 15.0 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| RRÅ, R.kh., 7, 15.0 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| RRÅ, R.kh., 7, 26.0 | 
	| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Kontext | 
	| RRÅ, R.kh., 7, 49.1 | 
	| puṭe pātālayantreṇa satvaṃ patati niścitam / | Kontext | 
	| RRÅ, R.kh., 8, 8.1 | 
	| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RRÅ, R.kh., 8, 11.2 | 
	| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // | Kontext | 
	| RRÅ, R.kh., 8, 13.2 | 
	| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Kontext | 
	| RRÅ, R.kh., 8, 17.1 | 
	| aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām / | Kontext | 
	| RRÅ, R.kh., 8, 18.2 | 
	| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Kontext | 
	| RRÅ, R.kh., 8, 19.1 | 
	| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / | Kontext | 
	| RRÅ, R.kh., 8, 19.1 | 
	| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / | Kontext | 
	| RRÅ, R.kh., 8, 30.1 | 
	| gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 34.1 | 
	| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 36.2 | 
	| liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 39.1 | 
	| caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 40.2 | 
	| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 41.1 | 
	| mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / | Kontext | 
	| RRÅ, R.kh., 8, 41.1 | 
	| mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe / | Kontext | 
	| RRÅ, R.kh., 8, 44.1 | 
	| puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ / | Kontext | 
	| RRÅ, R.kh., 8, 44.2 | 
	| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 53.1 | 
	| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / | Kontext | 
	| RRÅ, R.kh., 8, 53.2 | 
	| mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet // | Kontext | 
	| RRÅ, R.kh., 8, 55.1 | 
	| sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 8, 57.1 | 
	| evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam / | Kontext | 
	| RRÅ, R.kh., 8, 80.2 | 
	| evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // | Kontext | 
	| RRÅ, R.kh., 8, 83.2 | 
	| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Kontext | 
	| RRÅ, R.kh., 8, 88.2 | 
	| tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 8, 89.1 | 
	| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext | 
	| RRÅ, R.kh., 8, 95.2 | 
	| evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // | Kontext | 
	| RRÅ, R.kh., 8, 99.2 | 
	| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Kontext | 
	| RRÅ, R.kh., 9, 15.2 | 
	| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext | 
	| RRÅ, R.kh., 9, 19.2 | 
	| ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // | Kontext | 
	| RRÅ, R.kh., 9, 24.2 | 
	| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // | Kontext | 
	| RRÅ, R.kh., 9, 24.2 | 
	| dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // | Kontext | 
	| RRÅ, R.kh., 9, 28.2 | 
	| divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // | Kontext | 
	| RRÅ, R.kh., 9, 36.1 | 
	| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, R.kh., 9, 37.1 | 
	| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Kontext | 
	| RRÅ, R.kh., 9, 38.2 | 
	| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext | 
	| RRÅ, R.kh., 9, 40.2 | 
	| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext | 
	| RRÅ, R.kh., 9, 41.1 | 
	| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Kontext | 
	| RRÅ, R.kh., 9, 41.2 | 
	| pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // | Kontext | 
	| RRÅ, V.kh., 10, 8.2 | 
	| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet / | Kontext | 
	| RRÅ, V.kh., 10, 29.1 | 
	| evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet / | Kontext | 
	| RRÅ, V.kh., 10, 54.2 | 
	| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe // | Kontext | 
	| RRÅ, V.kh., 10, 62.2 | 
	| tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Kontext | 
	| RRÅ, V.kh., 11, 17.2 | 
	| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext | 
	| RRÅ, V.kh., 11, 27.1 | 
	| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Kontext | 
	| RRÅ, V.kh., 11, 30.3 | 
	| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 9.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÅ, V.kh., 12, 12.1 | 
	| saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 12, 77.2 | 
	| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext | 
	| RRÅ, V.kh., 13, 49.0 | 
	| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext | 
	| RRÅ, V.kh., 14, 31.1 | 
	| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext | 
	| RRÅ, V.kh., 14, 50.1 | 
	| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 50.2 | 
	| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 14, 51.1 | 
	| kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / | Kontext | 
	| RRÅ, V.kh., 14, 51.2 | 
	| mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // | Kontext | 
	| RRÅ, V.kh., 14, 59.1 | 
	| evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / | Kontext | 
	| RRÅ, V.kh., 14, 78.2 | 
	| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 14, 83.2 | 
	| ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // | Kontext | 
	| RRÅ, V.kh., 14, 101.1 | 
	| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Kontext | 
	| RRÅ, V.kh., 15, 48.1 | 
	| kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / | Kontext | 
	| RRÅ, V.kh., 15, 82.1 | 
	| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext | 
	| RRÅ, V.kh., 16, 46.2 | 
	| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 59.2 | 
	| evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // | Kontext | 
	| RRÅ, V.kh., 16, 69.2 | 
	| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // | Kontext | 
	| RRÅ, V.kh., 16, 70.1 | 
	| anena kramayogena saptadhā pācayetpuṭaiḥ / | Kontext | 
	| RRÅ, V.kh., 16, 72.2 | 
	| tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 77.1 | 
	| pacetsaptapuṭairevaṃ tadbhasma palamātrakam / | Kontext | 
	| RRÅ, V.kh., 17, 25.2 | 
	| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext | 
	| RRÅ, V.kh., 2, 19.2 | 
	| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 2, 40.1 | 
	| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext | 
	| RRÅ, V.kh., 20, 13.2 | 
	| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 20, 65.0 | 
	| evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 20, 82.3 | 
	| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 20, 84.2 | 
	| bahistuṣapuṭe pacyāttridinaṃ taddivaniśam // | Kontext | 
	| RRÅ, V.kh., 20, 139.2 | 
	| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 3, 34.1 | 
	| evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / | Kontext | 
	| RRÅ, V.kh., 3, 47.3 | 
	| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 71.2 | 
	| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext | 
	| RRÅ, V.kh., 3, 100.2 | 
	| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 3, 101.1 | 
	| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Kontext | 
	| RRÅ, V.kh., 3, 103.2 | 
	| pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 110.3 | 
	| evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // | Kontext | 
	| RRÅ, V.kh., 3, 114.1 | 
	| catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / | Kontext | 
	| RRÅ, V.kh., 3, 117.3 | 
	| catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // | Kontext | 
	| RRÅ, V.kh., 3, 120.2 | 
	| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext | 
	| RRÅ, V.kh., 3, 120.2 | 
	| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext | 
	| RRÅ, V.kh., 3, 120.2 | 
	| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Kontext | 
	| RRÅ, V.kh., 3, 121.1 | 
	| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / | Kontext | 
	| RRÅ, V.kh., 3, 121.2 | 
	| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 3, 124.2 | 
	| evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // | Kontext | 
	| RRÅ, V.kh., 3, 127.2 | 
	| evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / | Kontext | 
	| RRÅ, V.kh., 4, 40.2 | 
	| puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 51.2 | 
	| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext | 
	| RRÅ, V.kh., 4, 62.0 | 
	| liptvā liptvā puṭaiḥ pacyād bhavet // | Kontext | 
	| RRÅ, V.kh., 4, 69.2 | 
	| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext | 
	| RRÅ, V.kh., 4, 72.1 | 
	| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext | 
	| RRÅ, V.kh., 4, 75.2 | 
	| evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // | Kontext | 
	| RRÅ, V.kh., 4, 79.1 | 
	| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext | 
	| RRÅ, V.kh., 4, 84.2 | 
	| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext | 
	| RRÅ, V.kh., 4, 85.2 | 
	| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Kontext | 
	| RRÅ, V.kh., 4, 88.2 | 
	| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 114.1 | 
	| āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa / | Kontext | 
	| RRÅ, V.kh., 4, 125.2 | 
	| pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet // | Kontext | 
	| RRÅ, V.kh., 4, 137.2 | 
	| mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Kontext | 
	| RRÅ, V.kh., 4, 140.1 | 
	| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext | 
	| RRÅ, V.kh., 4, 144.1 | 
	| andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Kontext | 
	| RRÅ, V.kh., 4, 149.2 | 
	| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext | 
	| RRÅ, V.kh., 4, 150.2 | 
	| siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // | Kontext | 
	| RRÅ, V.kh., 4, 151.2 | 
	| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext | 
	| RRÅ, V.kh., 4, 154.1 | 
	| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Kontext | 
	| RRÅ, V.kh., 5, 3.2 | 
	| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Kontext | 
	| RRÅ, V.kh., 5, 12.2 | 
	| liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext | 
	| RRÅ, V.kh., 5, 14.1 | 
	| vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / | Kontext | 
	| RRÅ, V.kh., 5, 24.1 | 
	| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext | 
	| RRÅ, V.kh., 5, 25.1 | 
	| kāñjikairyāmamātraṃ tu puṭenaikena pācayet / | Kontext | 
	| RRÅ, V.kh., 5, 26.2 | 
	| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 5, 27.1 | 
	| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 5, 30.2 | 
	| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext | 
	| RRÅ, V.kh., 6, 3.2 | 
	| pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Kontext | 
	| RRÅ, V.kh., 6, 4.2 | 
	| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // | Kontext | 
	| RRÅ, V.kh., 6, 11.1 | 
	| catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / | Kontext | 
	| RRÅ, V.kh., 6, 35.2 | 
	| lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 6, 111.2 | 
	| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext | 
	| RRÅ, V.kh., 6, 123.2 | 
	| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext | 
	| RRÅ, V.kh., 6, 124.1 | 
	| mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 7, 45.1 | 
	| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext | 
	| RRÅ, V.kh., 7, 68.1 | 
	| evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam / | Kontext | 
	| RRÅ, V.kh., 7, 70.1 | 
	| nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / | Kontext | 
	| RRÅ, V.kh., 7, 95.2 | 
	| drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 7, 107.1 | 
	| ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam / | Kontext | 
	| RRÅ, V.kh., 7, 108.2 | 
	| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext | 
	| RRÅ, V.kh., 8, 14.2 | 
	| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Kontext | 
	| RRÅ, V.kh., 8, 48.2 | 
	| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 8, 71.0 | 
	| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext | 
	| RRÅ, V.kh., 8, 74.1 | 
	| evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / | Kontext | 
	| RRÅ, V.kh., 9, 31.2 | 
	| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 9, 38.2 | 
	| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext | 
	| RRÅ, V.kh., 9, 44.2 | 
	| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 9, 50.1 | 
	| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext | 
	| RRÅ, V.kh., 9, 56.2 | 
	| yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai // | Kontext | 
	| RRÅ, V.kh., 9, 81.2 | 
	| ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 9, 84.1 | 
	| evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam / | Kontext | 
	| RRÅ, V.kh., 9, 85.1 | 
	| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / | Kontext | 
	| RRÅ, V.kh., 9, 86.2 | 
	| puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet // | Kontext | 
	| RRÅ, V.kh., 9, 88.2 | 
	| evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 90.1 | 
	| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 9, 91.2 | 
	| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext | 
	| RRÅ, V.kh., 9, 99.2 | 
	| evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // | Kontext | 
	| RRÅ, V.kh., 9, 106.1 | 
	| pūrvavatkramayogena puṭāndadyāccaturdaśa / | Kontext | 
	| RRÅ, V.kh., 9, 111.2 | 
	| gopittena punarmardyaṃ deyaṃ puṭacaturdaśa // | Kontext | 
	| RRS, 10, 29.3 | 
	| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // | Kontext | 
	| RRS, 10, 30.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Kontext | 
	| RRS, 11, 118.3 | 
	| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Kontext | 
	| RRS, 2, 43.2 | 
	| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // | Kontext | 
	| RRS, 2, 64.2 | 
	| mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // | Kontext | 
	| RRS, 2, 65.2 | 
	| paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / | Kontext | 
	| RRS, 2, 93.0 | 
	| gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 3, 79.1 | 
	| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext | 
	| RRS, 4, 62.2 | 
	| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RRS, 5, 14.2 | 
	| luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 15.3 | 
	| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 16.2 | 
	| patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // | Kontext | 
	| RRS, 5, 37.2 | 
	| mārayetpuṭayogena nirutthaṃ jāyate dhruvam // | Kontext | 
	| RRS, 5, 39.2 | 
	| caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // | Kontext | 
	| RRS, 5, 53.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RRS, 5, 113.2 | 
	| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext | 
	| RRS, 5, 113.2 | 
	| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext | 
	| RRS, 5, 117.2 | 
	| catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Kontext | 
	| RRS, 5, 120.1 | 
	| śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ / | Kontext | 
	| RRS, 5, 128.3 | 
	| ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // | Kontext | 
	| RRS, 5, 131.1 | 
	| mṛtasūtasya pādena praliptāni puṭānale / | Kontext | 
	| RRS, 5, 159.2 | 
	| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext | 
	| RRS, 5, 182.2 | 
	| amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / | Kontext | 
	| RRS, 5, 182.3 | 
	| evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // | Kontext | 
	| RRS, 5, 183.2 | 
	| mārayetpuṭayogena nirutthaṃ jāyate tathā // | Kontext | 
	| RRS, 5, 210.0 | 
	| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 8, 45.1 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext | 
	| RSK, 1, 41.1 | 
	| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext | 
	| RSK, 2, 19.2 | 
	| jāyate tripuṭād bhasma vālukāyantrato'thavā // | Kontext | 
	| RSK, 2, 22.2 | 
	| catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam // | Kontext | 
	| RSK, 2, 29.1 | 
	| puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / | Kontext | 
	| RSK, 2, 29.1 | 
	| puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet / | Kontext | 
	| RSK, 2, 30.2 | 
	| mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Kontext | 
	| RSK, 2, 32.1 | 
	| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext | 
	| RSK, 2, 42.1 | 
	| catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / | Kontext | 
	| ŚdhSaṃh, 2, 11, 6.2 | 
	| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Kontext | 
	| ŚdhSaṃh, 2, 11, 9.2 | 
	| evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // | Kontext | 
	| ŚdhSaṃh, 2, 11, 12.2 | 
	| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 19.1 | 
	| evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 23.1 | 
	| evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / | Kontext | 
	| ŚdhSaṃh, 2, 11, 24.2 | 
	| puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // | Kontext | 
	| ŚdhSaṃh, 2, 11, 26.2 | 
	| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 37.1 | 
	| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / | Kontext | 
	| ŚdhSaṃh, 2, 11, 39.1 | 
	| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.1 | 
	| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 43.2 | 
	| evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 44.2 | 
	| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 45.1 | 
	| puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 45.2 | 
	| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 47.1 | 
	| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.1 | 
	| mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 59.2 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| ŚdhSaṃh, 2, 11, 59.2 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| ŚdhSaṃh, 2, 11, 63.2 | 
	| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 68.1 | 
	| triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 28.1 | 
	| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 38.1 | 
	| ekamekapuṭenaiva jāyate bhasma sūtakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 51.2 | 
	| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 176.2 | 
	| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext | 
	| ŚdhSaṃh, 2, 12, 177.1 | 
	| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 177.1 | 
	| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 249.2 | 
	| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |